तच्च लिङ्गं चरित्वोद्धार्यमित्येके ॥ २३ ॥
यस्मिन् कौनख्यादिके लिङ्गे यत् प्रायश्चितमुक्तं तच्चरित्वा तत् कौनख्यादिकं लिङ्गमुद्धरेदित्येके मन्यन्ते । अन्यत्राऽहिताग्निभ्य इति स्मृत्यन्तरम् ॥
इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने द्वादशी कण्डिका ॥१२॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामुज्ज्वलायां द्वितीयप्रश्ने पञ्चमः पटलः ॥ ५ ॥
'Its cause, i.e. the black nails, &c. According to another Smṛti, one shall not put away a wife or extinguish a fire, for the taking or kindling of which the penance had to be performed.'--Haradatta. But see Vasiṣṭha XX, 7 seq. ↩