नीचं शय्यासनं चास्य सर्वदा गुरुसंनिधौ।
गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत्।।
nīcaṃ śayyāsanaṃ cāsya sarvadā gurusaṃnidhau|
gurostu cakṣurviṣaye na yatheṣṭāsano bhavet||
When Sitting Near One’s Guru,
One Must Always Be Seated On A Smaller Asana Than Him.
When One’s Guru Is Arriving,
One Must Not Sit And Behave As One Pleases