यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रति।
समृध्दिरसमृद्धिर्वा स वै पण्डित उच्यते॥
yasya kṛtyaṃ na vighnanti śītamuṣṇaṃ bhayaṃ rati|
samṛdhdirasamṛddhirvā sa vai paṇḍita ucyate||
One Whose Task Is Never Hindered By Cold, Heat, Fear, Love, Prosperity Or Lack Of It, Is Really Wise / Learned.
Best Regards,