उद्योगे नास्ति दारिद्रयं जपतो नास्ति पातकम्।
मौनेन कलहो नास्ति जागृतस्य च न भयम्॥
udyoge nāsti dāridrayaṃ japato nāsti pātakam|
maunena kalaho nāsti jāgṛtasya ca na bhayam|
Poverty Is Eliminated By Enterprise And Sin Is Eliminated By Chanting. There Is No Conflict By Remaining Silent And There Is No Fear By Remaining Alert