Groups
Groups
Sign in
Groups
Groups
Sanskrit Abhyasa Varga - Muscat
Conversations
About
Send feedback
Help
Sanskrit Abhyasa Varga - Muscat
1–30 of 5989
Mark all as read
Report group
0 selected
Kalpana Muzumdar
Oct 27
Subhashita - 28.10.2025
दानं भोगो नाश: तिस्त्रो गतयो भवन्ति वित्तस्य। यो न ददाति न भुङ्क्ते तस्य तॄतीया गतिर्भवति॥ dānaṃ
unread,
Subhashita - 28.10.2025
दानं भोगो नाश: तिस्त्रो गतयो भवन्ति वित्तस्य। यो न ददाति न भुङ्क्ते तस्य तॄतीया गतिर्भवति॥ dānaṃ
Oct 27
Kalpana Muzumdar
Oct 26
Subhashita - 27.10.2025
न प्रहॄष्यति सन्माने नापमाने च कुप्यति। न क्रुद्ध: परूषं ब्रूयात् स वै साधूत्तम: स्मॄत:॥ na
unread,
Subhashita - 27.10.2025
न प्रहॄष्यति सन्माने नापमाने च कुप्यति। न क्रुद्ध: परूषं ब्रूयात् स वै साधूत्तम: स्मॄत:॥ na
Oct 26
Kalpana Muzumdar
Oct 25
Subhashita - 26.10.2025
निवर्तयत्यन्यजनं प्रमादतः स्वयं च निष्पापपथे प्रवर्तते। गुणाति तत्त्वं हितमिच्छुरंगिनाम् शिवार्थिनां
unread,
Subhashita - 26.10.2025
निवर्तयत्यन्यजनं प्रमादतः स्वयं च निष्पापपथे प्रवर्तते। गुणाति तत्त्वं हितमिच्छुरंगिनाम् शिवार्थिनां
Oct 25
Kalpana Muzumdar
Oct 24
Subhashita - 25.10.2025
परस्य पीडया लब्धं धर्मस्योल्लंघनेन च। आत्मावमानसंप्राप्तं न धनं तत् सुखाय व॥ parasya pīḍayā labdhaṃ
unread,
Subhashita - 25.10.2025
परस्य पीडया लब्धं धर्मस्योल्लंघनेन च। आत्मावमानसंप्राप्तं न धनं तत् सुखाय व॥ parasya pīḍayā labdhaṃ
Oct 24
Kalpana Muzumdar
Oct 23
Subhashita - 24.10.2025
यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रति। समृध्दिरसमृद्धिर्वा स वै पण्डित उच्यते॥ yasya kṛtyaṃ na
unread,
Subhashita - 24.10.2025
यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रति। समृध्दिरसमृद्धिर्वा स वै पण्डित उच्यते॥ yasya kṛtyaṃ na
Oct 23
Kalpana Muzumdar
Oct 22
Subhashita - 23.10.2025
प्रथमवयसि दत्तं तोयमल्पं स्मरन्तः शिरसि निहितभारा नारिकेला नराणाम् । सलिलममृतकल्पं दद्युराजीवनान्तं न
unread,
Subhashita - 23.10.2025
प्रथमवयसि दत्तं तोयमल्पं स्मरन्तः शिरसि निहितभारा नारिकेला नराणाम् । सलिलममृतकल्पं दद्युराजीवनान्तं न
Oct 22
Kalpana Muzumdar
Oct 21
Subhashita - 22.10.2025
यादॄशै: सन्निविशते यादॄशांश्चोपसेवते। यादॄगिच्छेच्च भवितुं तादॄग्भवति पूरूष:॥ yādṝśai: sanniviśate
unread,
Subhashita - 22.10.2025
यादॄशै: सन्निविशते यादॄशांश्चोपसेवते। यादॄगिच्छेच्च भवितुं तादॄग्भवति पूरूष:॥ yādṝśai: sanniviśate
Oct 21
Kalpana Muzumdar
Oct 20
Subhashita - 21.10.2025
दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते। यदन्नं भक्षयेन्नित्यं जायते तादृशी प्रजा॥ dīpo bhakṣayate
unread,
Subhashita - 21.10.2025
दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते। यदन्नं भक्षयेन्नित्यं जायते तादृशी प्रजा॥ dīpo bhakṣayate
Oct 20
Kalpana Muzumdar
Oct 19
Subhashita - 20.10.2025
अनादरो विलम्बश्च वै मुख्यम निष्ठुर वचनम। पश्चतपश्च पञ्चापि दानस्य दूषणानि च॥ anādaro vilambaśca vai
unread,
Subhashita - 20.10.2025
अनादरो विलम्बश्च वै मुख्यम निष्ठुर वचनम। पश्चतपश्च पञ्चापि दानस्य दूषणानि च॥ anādaro vilambaśca vai
Oct 19
Kalpana Muzumdar
Oct 18
Subhashita - 19.10.2025
परिचरितव्याः सन्तो यद्यपि कथयन्ति नो सदुपदेशम् | यास्तेषां स्वैरकथास्ता एव भवन्ति शास्त्राणि ||
unread,
Subhashita - 19.10.2025
परिचरितव्याः सन्तो यद्यपि कथयन्ति नो सदुपदेशम् | यास्तेषां स्वैरकथास्ता एव भवन्ति शास्त्राणि ||
Oct 18
Kalpana Muzumdar
Oct 17
Subhashita - 18.10.2025
दीपोत्सवपर्वणि मम हार्दिकाभिनन्दनानि बाह्याभ्यान्तरान्धकारयो: निवारणं भवतु इति सर्वेश्वरम् प्रार्थये
unread,
Subhashita - 18.10.2025
दीपोत्सवपर्वणि मम हार्दिकाभिनन्दनानि बाह्याभ्यान्तरान्धकारयो: निवारणं भवतु इति सर्वेश्वरम् प्रार्थये
Oct 17
Kalpana Muzumdar
Oct 16
Subhashita - 17.10.2025
वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि
unread,
Subhashita - 17.10.2025
वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि
Oct 16
Kalpana Muzumdar
Oct 15
Subhashita - 16.10.2025
बलवानप्यशक्तोऽसौ धनवानपि निर्धनः। श्रुतवानपि मूर्खो सौ यो धर्मविमुखो जनः॥ balavānapyaśakto'sau
unread,
Subhashita - 16.10.2025
बलवानप्यशक्तोऽसौ धनवानपि निर्धनः। श्रुतवानपि मूर्खो सौ यो धर्मविमुखो जनः॥ balavānapyaśakto'sau
Oct 15
Kalpana Muzumdar
Oct 14
Subhashita - 15.10.2025
नीचं शय्यासनं चास्य सर्वदा गुरुसंनिधौ। गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत्।। nīcaṃ śayyāsanaṃ
unread,
Subhashita - 15.10.2025
नीचं शय्यासनं चास्य सर्वदा गुरुसंनिधौ। गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत्।। nīcaṃ śayyāsanaṃ
Oct 14
Kalpana Muzumdar
Oct 13
Subhashita - 14.10.2025
दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता। अभ्यासेन न लभ्यन्ते चत्वाराः सहजागुणाः॥ dātṛtvaṃ
unread,
Subhashita - 14.10.2025
दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता। अभ्यासेन न लभ्यन्ते चत्वाराः सहजागुणाः॥ dātṛtvaṃ
Oct 13
Kalpana Muzumdar
Oct 12
Subhashita - 13.10.2025
मृगाः मृगैः संगमुपव्रजन्ति गावश्च गोभिस्तुरंगास्तुरंगैः। मूर्खाश्च मूर्खैः सुधयः सुधीभिः
unread,
Subhashita - 13.10.2025
मृगाः मृगैः संगमुपव्रजन्ति गावश्च गोभिस्तुरंगास्तुरंगैः। मूर्खाश्च मूर्खैः सुधयः सुधीभिः
Oct 12
Kalpana Muzumdar
Oct 11
Subhashita - 12.10.2025
दूरतः शोभते मूर्खो लम्बशाटपटावृत:। तावच्च शोभते मूर्खो यावत्किञ्चिन्न भाषत॥ dūrataḥ śobhate mūrkho
unread,
Subhashita - 12.10.2025
दूरतः शोभते मूर्खो लम्बशाटपटावृत:। तावच्च शोभते मूर्खो यावत्किञ्चिन्न भाषत॥ dūrataḥ śobhate mūrkho
Oct 11
Kalpana Muzumdar
Oct 10
Subhashita - 11.10.2025
शशिना शोभते रात्रि सृष्टि: सूर्येण शोभते। सत्येन शोभते वाणी सदाचारेण जीवनम्॥ śaśinā śobhate rātri
unread,
Subhashita - 11.10.2025
शशिना शोभते रात्रि सृष्टि: सूर्येण शोभते। सत्येन शोभते वाणी सदाचारेण जीवनम्॥ śaśinā śobhate rātri
Oct 10
Kalpana Muzumdar
Oct 9
Subhashita - 10.10.2025
पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः। स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्य विशेषतः॥ pūjanīyā
unread,
Subhashita - 10.10.2025
पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः। स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्य विशेषतः॥ pūjanīyā
Oct 9
Kalpana Muzumdar
Oct 8
Subhashita - 09.10.2025
अष्टौ गुणा पुरुषं दीपयंति प्रज्ञा सुशीलत्वदमौ श्रुतं च। पराक्रमश्चबहुभाषिता च दानं यथाशक्ति कृतज्ञता
unread,
Subhashita - 09.10.2025
अष्टौ गुणा पुरुषं दीपयंति प्रज्ञा सुशीलत्वदमौ श्रुतं च। पराक्रमश्चबहुभाषिता च दानं यथाशक्ति कृतज्ञता
Oct 8
Kalpana Muzumdar
Oct 7
Subhashita - 08.10.2025
उद्योगे नास्ति दारिद्रयं जपतो नास्ति पातकम्। मौनेन कलहो नास्ति जागृतस्य च न भयम्॥ udyoge nāsti
unread,
Subhashita - 08.10.2025
उद्योगे नास्ति दारिद्रयं जपतो नास्ति पातकम्। मौनेन कलहो नास्ति जागृतस्य च न भयम्॥ udyoge nāsti
Oct 7
Kalpana Muzumdar
,
Bharat keshav
3
Oct 7
Subhashita - 07.10.2025
On Tue, 7 Oct 2025 at 7:52 PM, Bharat keshav <bharat...@googlemail.com> wrote: May You Bring
unread,
Subhashita - 07.10.2025
On Tue, 7 Oct 2025 at 7:52 PM, Bharat keshav <bharat...@googlemail.com> wrote: May You Bring
Oct 7
Kalpana Muzumdar
Oct 5
Subhashita - 06.10.2025
आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म। स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थे:॥ ārogyaṃ
unread,
Subhashita - 06.10.2025
आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म। स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थे:॥ ārogyaṃ
Oct 5
Kalpana Muzumdar
Oct 4
Subhashita - 05.10.2025
प्रेरकः सूचकश्वैव वाचको दर्शकस्तथा। शिक्षको बोधकश्चैव षडेते गुरवः स्मृताः॥ prerakaḥ sūcakaśvaiva
unread,
Subhashita - 05.10.2025
प्रेरकः सूचकश्वैव वाचको दर्शकस्तथा। शिक्षको बोधकश्चैव षडेते गुरवः स्मृताः॥ prerakaḥ sūcakaśvaiva
Oct 4
Kalpana Muzumdar
Oct 3
Subhashita - 04.10.2025
स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा। सुतप्तमपि पानीयं पुनर्गच्छति शीतताम्॥ svabhāvo nopadeśena
unread,
Subhashita - 04.10.2025
स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा। सुतप्तमपि पानीयं पुनर्गच्छति शीतताम्॥ svabhāvo nopadeśena
Oct 3
Kalpana Muzumdar
Oct 2
Subhashita - 03.10.2025
नमोस्तु गुरुवे तस्मै, इष्टदेव स्वरूपिणे। यस्य वाग्मृतम् हन्ति,विषं संसार संज्ञकम्॥ namostu guruve
unread,
Subhashita - 03.10.2025
नमोस्तु गुरुवे तस्मै, इष्टदेव स्वरूपिणे। यस्य वाग्मृतम् हन्ति,विषं संसार संज्ञकम्॥ namostu guruve
Oct 2
Kalpana Muzumdar
Oct 1
Subhashita - 02.10.2025
Today is the birth anniversary of Mahatma Gandhi. On this occasion, let us all pay our respects to
unread,
Subhashita - 02.10.2025
Today is the birth anniversary of Mahatma Gandhi. On this occasion, let us all pay our respects to
Oct 1
Kalpana Muzumdar
Sep 30
Subhashita - 01.10.2025
उदये सविता रक्तो रक्त:श्चास्तमये तथा। सम्पत्तौ च विपत्तौ च महतामेकरूपता॥ udaye savitā rakto rakta:
unread,
Subhashita - 01.10.2025
उदये सविता रक्तो रक्त:श्चास्तमये तथा। सम्पत्तौ च विपत्तौ च महतामेकरूपता॥ udaye savitā rakto rakta:
Sep 30
Kalpana Muzumdar
Sep 29
Subhashita - 30.09.2025
दानं भोगो नाश: तिस्त्रो गतयो भवन्ति वित्तस्य। यो न ददाति न भुङ्क्ते तस्य तॄतीया गतिर्भवति॥ dānaṃ
unread,
Subhashita - 30.09.2025
दानं भोगो नाश: तिस्त्रो गतयो भवन्ति वित्तस्य। यो न ददाति न भुङ्क्ते तस्य तॄतीया गतिर्भवति॥ dānaṃ
Sep 29
Kalpana Muzumdar
Sep 28
Subhashita - 29.09.2025
यः पठति लिखति पश्यति परिपृच्छति पंडितान् उपाश्रयति। तस्य दिवाकरकिरणैः नलिनी दलं इव विस्तारिता बुद्धिः
unread,
Subhashita - 29.09.2025
यः पठति लिखति पश्यति परिपृच्छति पंडितान् उपाश्रयति। तस्य दिवाकरकिरणैः नलिनी दलं इव विस्तारिता बुद्धिः
Sep 28