Sivakumari Katuri
unread,Nov 25, 2015, 10:10:25 AM11/25/15Sign in to reply to author
Sign in to forward
You do not have permission to delete messages in this group
Either email addresses are anonymous for this group or you need the view member email addresses permission to view the original message
to संस्कृते संवदेम
चलधातुः भ्वादिषु, तुदादिषु, चुरादिषु च वर्तते. अस्य णिच्प्रत्यये
चल् णिच्
णकारचकारयोः इत्संज्ञायां, तस्यलोपे
चल् इ
अत उपधायाः इति वृद्धौ
चाल् इ - चालि, प्रथमपुरुषैकवचने चालयति इति भवति.
"चलिः कम्पने" इति गणसूत्रेण कम्पनार्थे मित्त्वातिदेशे
'मितां ह्रस्वः' इति उपधायाः ह्रस्वे
चलि इति भवति, प्रथमपुरुषैकवचने चलयति इति भवति.
यथा - कपिः चलयति शाखाम्.
कम्पनभिन्नार्थे मित्त्वाभावात् उपधाह्रस्वोपि न, तेन चालयति इत्येव भवति. यथा - शीलं चालयति इति.