संस्कृतवचनपाठमाला-2भागः

50 views
Skip to first unread message

उषा सङ्का

unread,
Nov 6, 2016, 7:45:35 AM11/6/16
to संस्कृते संवदेम
नमांसि,
संस्कृतवचनपाठमालेति किञ्चित् पुस्तकं वर्तते। तस्मिन् कथाः सन्ति रोचकाः। तान्यत्र प्रतिदिनमेकैकं प्रकाश्यते। ततः पद्यभागं विहाय, केवलं गद्यभागमात्रमत्र प्रकाश्यते।
अनुगृह्णन्तु।
------------

संस्कृतवाचनपाठमाला  

द्वितीयः खण्डः

लेलेकुलसम्भवेन गणेशशास्त्रितनूजन्मना प्रोफेसरोपाधिलञ्छितेन लक्ष्मणशर्मणा सङ्कलितः

Sanskrit Course of Reading

Second Part

A collection of select prose and poetical passages from standard Sanskrit works.

Designed for use of students studying for the Bombay School leaving certificate examination.

Compiled by Lakshman Ganesh Shastri Lele

Prof. New Poona College

New Edition

------------

३. सर्वथादैवावलम्बो नाभिनन्दनीयः
कस्मिंश्चिज्जलाशयेऽनागतविधाता प्रत्युत्पन्नमतिर्यद्भविष्यः च इति त्रयो मत्स्याः सन्ति । अथ कदाचित्तं जलाशयं दृष्ट्वागच्छद्भिर्मत्स्यजीविभिरुक्तं यद्– ”अहो बहुमत्स्योऽयं ह्रदः । कदाचिदपि नास्माभिरन्वेषितः । तदद्याहारवृत्तिः सञ्जाता । सन्ध्यासमयश्च सम्भूतः । ततः प्रभातेऽत्रागन्तव्यमिति निश्चयः । अतस्तेषां तत् कुलिशपातोपमं वचः समाकर्ण्यानागतविधाता सर्वान् मत्स्यानाहूयेदमूचे । अहो श्रुतं भवद्भिर्यत् मत्स्यजीविभिरभिहितम् । तद्रात्रावपि किञ्चिद् गम्यतां समीपवर्ति सरः । तन्नूनं प्रभातसमये मत्स्यजीविनोऽत्र समागम्य मत्स्यसङ्क्षयं करिष्यन्ति । एतन्मम मनसि वर्तते । तन्न युक्तं साम्प्रतं क्षणमप्यत्रावस्थातुम् । तदाकर्ण्य प्रत्युत्पन्नमतिः प्राह– “अहो सत्यमभिहितं भवता । ममाप्यभीष्टमेतत् । तदन्यत्र गम्यताम् । अथ तत् समाकर्ण्य प्रोच्चैः विहस्य यद्भविष्यः प्रोवाच– “अहो न भवद्भ्यां मन्त्रितं सम्यगेतत् । यतः किं वाङ्मात्रेणापि तेषां पितृपैतामहिकं सर एतत् त्यक्तुं युज्यते । तद् यद्यायुःक्षयोऽस्ति तदन्यत्र गतानामपि मृत्युर्भविष्यत्येव । तदहं न यास्यामि भवद्भ्यां च यत्प्रतिभाति तत् कार्यम् । अथ तस्य तं निश्चयं ज्ञात्वा अनागतविधाता प्रत्युत्पन्नमतिश्च निष्कान्तौ सह परिजनेन । अथ प्रभाते तैर्मत्स्यजीविभिर्जालैः तं जलाशयमालोड्य यद्भविष्येण सह स निर्मत्स्यतां नीतः । —पञ्चतन्त्रम् १

उषा सङ्का

unread,
Nov 6, 2016, 7:56:54 AM11/6/16
to संस्कृते संवदेम

५. श्रमविभागः

रुक्मिणीसखि कमले । श्वः प्रभाते मे बहु करणीयम् । तत्कथं निर्वर्त्यमिति चिन्ताकुलं मे मनः ।

कमलाकाऽत्र चिन्ता । अहं तव साहाय्यं करिष्यामि । नर्मदाम् अपि तत् कर्तुम् उपदेक्ष्यामि । इति आवयोः साहाय्येन सुलभा कार्यसिद्धिः ।

रुक्मिणीअपि नर्मदा प्रतिपद्यते तत्कर्तुम् । यावत्तामेव पृच्छामि । अयि नर्मदे । प्रभाते मम बहु करणीयम् । कच्चिदल्पं साहाय्यं करिष्यसि ।

नर्मदाततः को मे लाभः । तन्न कर्तुमुत्सहे । पुनर्ममापि प्राभातिकम् अस्त्येव । तत् का करिष्यति । 

कमलासखि नर्मदे । मैवं रुक्मिणीवचोवज्ञातुमर्हसि । अन्योऽन्यसाहाय्यं मनुष्यधर्मः । तत् साहाय्यं कुर्वत्याः तव किं हीयते । तव गृहकृत्यं चाल्पम् । तत् पश्चादप्येकाकिन्या सुकरम् । तत्रापि चेदन्यापेक्षा, अहं साहाय्यं करिष्यामि ।

नर्मदान श्रामयामि त्वाम् । अहमेवैकाकिनी तल्लघुलघु समाप्य विश्रान्तिसुखं कथं नानुभवेयम् ।

कमला सुखं निर्विश्यतां विश्रान्तिसुखम् । तथा कर्तुं का निषेधति । परमेतावदेव पृच्छामि तव गृहकृत्यं त्वमेकाकिनी लघुतरं करिष्यसे किम् ॥

नर्मदाअसंशयं त्वद्द्वितीयैव ।

कमलातर्हि साहाय्यं किमिति नानुमन्यसे ।

नर्मदास्वावलम्बमेवाहं बहु मन्ये । न परसाहाय्यम् । आत्मबलेनैव सर्वाः क्रिया निर्वर्तयामि ।

रुक्मिणीअयि नर्मदे । स्वावलम्बो ममापि बहुमतः । किन्तु आत्मबलातिगे कार्ये परसाहाय्यप्रार्थनमावश्यकं भवति । न हि एकपुरुषसाध्याः सकलाः क्रियाः । कोऽपि गृहवस्त्रादि सकलं वस्तुजातं स्वयमेको निर्मातुं न प्रभवेत् । किमुत च तत्तच्छिल्पिसङ्घनिर्मितमेव सुभगम् । अतो विपश्चितः परस्परं श्रमान् विभज्य एकैकमेव विषयमङ्गीकृत्य तं सर्वात्मना परिशीलयन्ति । तस्मिन्नैपुण्यमुपगताश्च लोकाराधनाय प्रवर्तन्ते । एवं श्रमविभागेन संसारयात्रा सुखकरी भवति ।

कमलापरिचिन्त्यतां परराष्ट्राणामुद्योगपद्धतिः । आफलोदयकर्माण उद्यमशीला यूरोपीया निजाद्भुतकृत्यैः लोकान् विस्मापयन्ति । सुसंस्कृतं सुजातं च वस्तुजातं निर्मिमते । तस्य श्रमविभक्तिरेव बीजम् ।

रुक्मिणीपाणितलस्थे निदर्शने कुत इयद् दूरम् । अस्माकं गृहव्यवस्थैव सूक्ष्मदृष्ट्या विलोक्यताम् । गृहेशः सकलारम्भमूलं धनमर्जयति । तेन च धान्यादि वस्तुजातं क्रीत्वा गृहिण्यै समर्पयति । सातत्साधु व्यवस्थाप्य पाकादि च निष्पाद्य सकलं कुटुम्बकं सुखयति । सोऽयं जीवनक्रमः श्रमविभजनेनैव सुखकरो नान्यथा । विभक्तः खलु श्रमोऽतीव सुसहो भूत्वा महते फलोदयाय कल्पते ।

नर्मदास्फुटतरमज्ञासिषं श्रमविभागतत्त्वम् । युवाभ्यां विवृतं च तत्सम्यक् प्रविष्टं मे हृदयम् । अधुना शिरसा धारयामि युवयोर्वचः । यावच्छक्यं च तवार्थसाधने प्रयतिष्ये ।

रुक्यिणीप्रीतास्मि युवयोः परमादरेण । रङ्गाचार्याः

उषा सङ्का

unread,
Nov 6, 2016, 12:41:25 PM11/6/16
to संस्कृते संवदेम

७. टिद्विमीसमुद्रयोः

कस्मिंश्चित् समुद्रैकदेशे टिट्टिभदम्पती वसतः । ततो गच्छति काले टिट्टिभी गर्भमाधत्त । आसन्नप्रसवा सा टिट्टिभमूचे– “भोः कान्त, मम प्रसवसमयो वर्तते । तद्विचिन्त्यतां किमपि निरुपद्रवं स्थानं येन तत्र अहम्अण्डमोक्षणं करोमि।” स आह– “भद्रे, रम्योऽयं समुद्रप्रदेशः । तदत्रैव प्रसवः कार्यः।” सा प्राह– “अत्र पूर्णिमादिने समुद्रवेला चलति । सा मत्तगजेन्द्रानप्याकर्षति । तद्दूरमन्यत्र किञ्चित्स्थानमन्विष्यताम् ।” तच्छ्रुत्वा विहस्य टिट्टिभ आह– “भद्रे, न युक्तमुक्तं भवत्या । का मात्रा समुद्रस्य यो मम दूषयिष्यति प्रसूतिं तद्विश्रब्धात्रैव गर्भं मुञ्च ।” तच्छ्रुत्वा समुद्रश्चिन्तयामास– “अहो गर्वः पक्षिकीटस्य अस्य । तन्मयास्य प्रमाणं कुतूहलादपि द्रष्टव्यम् । किं ममैषोऽण्डापहारे करिष्यति ।” इति चिन्तयित्वा स्थितः । अथ प्रसवानन्तरं प्राणयात्रार्थं गतायाः टिट्टिभ्याः समुद्रोऽण्डानि अपजहार । अथ आयाता सा प्रसवस्थानं शून्यमवलोक्य प्रलपन्ती टिट्टिभमूचे– “भो मूर्ख, कथितम् आसीत् मया ते यत्समुद्रवेलयाण्डानां विनाशो भविष्यति, तद् दूरतरं व्रजाव इति । परं मूढतयाहंकारमाश्रित्य मम वचनं नाकरोः ।” स आह– “भद्रे, किं मां मूर्खं सम्भावयसि । तत्पश्य मे बुद्धिप्रभावं, यावदेनं दुष्टसमुद्रं शोषयामि ।” सा प्राह– “अहो कस्ते समुद्रेण सह विग्रहः । अथवा साध्विवदमुच्यते– 
अविदित्वामनः शक्तिं परस्य च समुत्सुकः ।
व्रजन्नभिमुखो नाशं याति वह्नौ पतंगवत् ॥

स आह– “प्रिये, मा मैवं वद । येषामुत्साहशक्तिर्भवति, ते स्वल्पा अपि गुरूनपि विक्रमन्ते । तदनया चञ्च्वास्य सकलं तोयं शुष्कास्थलतां नयामि । टिट्टिभ्याह– “भोः कान्त, यत्र जाह्नवी नवनदीशतानि गहीत्वा नित्यमेव प्रविशति तथा सिंधुश्च तत्कथमेतादृशं समुद्रं विप्रुषवाहिन्या चच्वा शोषयिष्यसि । तत्किमश्रद्धेयेनोक्तेन?” इति । स आह– “अनिर्वेदः श्रियो मूलम् । मम चञ्चुः लोहसंनिभा । अहोरात्राणि दीर्घाणि च । तत्किं समुद्रो न शुष्यति?” सा प्राह– “यदि त्वयावश्यं समुद्रेण सह वैरानुष्ठानं कार्यं, तदन्यानपि विहगानाहूय सुहृज्जनसहित एवं समाचर । यतः असाराणामपि बहूनां समवयो दुर्जयः ।” “सम्यङ् मन्त्रितं भवत्ये”त्युक्त्या स बक-सारस-मयूरादीनाहूय– “भोः पराभूतोऽहं समुद्रेणाण्डापहारेण तच्चिन्त्यतामस्य शोषणोपाय” इति प्रोवाच । ते संमन्त्र्य प्रोचुः– “अशक्ता वयमस्मिन् कर्मणि । तदस्माकं स्वामी वैनतेयोऽस्ति । तत्सकाशं गत्वा एतत्परिभवस्थानं तस्मै निवेदयामो, येन स्वजाति-परिभव-कुपितो वैरानृण्यं गच्छति ।” तथा निश्चित्य सर्वे ते गरुडस्य सकाशं गत्वा टिट्टिभवृत्तान्तं तस्मायकथयन् । तं समाकर्ण्य गरुडः कोपाविष्टः सन् समुद्रशोषणनिश्चयं चकार । अत्रान्तरे विष्णुदूत आगत्य तमुवाच– “भो गरुत्मन्, देवकार्येण श्रीभगवानमरावतीं यास्यति, तत् सत्वरं त्वया आगम्यतामि”ति । गरुडः साभिमानं प्राह– “भो दूत, किं मया कुभृत्येन भगवान् करिष्यति । तद्गत्वा वद, अन्यो भृत्यो वाहनाय अस्मत्स्थाने क्रियताम् । मदीयो नमस्कारश्च भगवते वाच्यः ।” दूत आह– “भो वैनतेय, त्वया कदाचिदपि भगवन्तं प्रति नैतादृगभिहितम् । तत्कथय किं ते भगवतापमानस्थानं कृतम्?” गरुड आह– “भगवदाश्रयभूतेन समुद्रेणास्मट्टिट्टिभाण्डानि अपहृतानि । तद्यदि निग्रहं न करोति त‘दहं भगवतो न भृत्य’ इत्येष निश्चयः त्वया वाच्यः । अथ दूतमुखेन कुपितं वैनतेयं ज्ञात्वा भगवान् सत्वरं तत्सकाशं जगाम । वैनतेयोऽपि गृहागतं भगवन्तमावलोक्य त्रपाधोमुखः प्रणम्य उवाच– “भगवन्, त्वदाश्रयोन्मत्तेन समुद्रेण मम भृत्यस्याण्डान्यपहृत्य मेऽपमानस्थानं कृतं, परं युष्मल्लज्जया अहं तं स्थलतां न नयामि । यतः स्वामिभयाच्छुनोऽपि प्रहारो न दीयते ।” तच्छ्रुत्वा भगवानाह– “सत्यमभिहितम् । तदागच्छ येन अण्डानि समुद्रादादाय टिट्टिभं सम्भावयामः ।”  तथानुष्ठिते समुद्रो भगवता निर्भर्क्त्याग्नेयं शरं सन्धायाभिहितः– “भो दुरात्मन् दीयन्तां टिट्टिभाण्डानि । नो चेत्स्थलतां त्वां नयामि । ततः समुद्रेण सभयेनाण्डानि तानि प्रदत्तानि टिट्टिभेनापि स्वभार्यायै समर्पितानि ।   –पञ्चतन्त्रम् ।

Reply all
Reply to author
Forward
0 new messages