गमयति-गामयति

25 views
Skip to first unread message

Sivakumari Katuri

unread,
Jan 3, 2016, 2:12:26 AM1/3/16
to संस्कृते संवदेम
गम् धातोः प्रेरणार्थे णिचि - गम् णिच्
गम् इ - गमि (इत्संज्ञालोपोत्तरम्) भवति।
अत उपधायाः इति वृद्धौ,
'जनी ष् क्नसु रञ्जोमन्ताश्च' इति गणसूत्रेण मित्त्वातिदेशे 
मितां ह्रस्वः इति सूत्रेण ह्रस्वे - गमि इत्येव भवति।
लट्लकारे प्रथमपुरुषैकवचने गमयति इत्येव रूपम्।

Reply all
Reply to author
Forward
0 new messages