✍प्रस्तावविषयः-- युधिष्ठिरः🌻

8 views
Skip to first unread message

Suneesh Namboodiri

unread,
Dec 28, 2017, 10:24:18 PM12/28/17
to संस्कृते संवदेम
स्वर्वाणीप्रकाशः
 (वाट्साप्प् सदः)
🌼गुरुवासरः (28-12-17) दशमी🌺
✍प्रस्तावविषयः-- युधिष्ठिरः🌻


पञ्चपाण्डवेषु ज्येष्ठः युधिष्ठिरः यमधर्मराजस्य पुत्रः। युधिष्ठिरः धर्माचरणे लवलेशोऽपि न विचलति स्म इत्यनेन धर्मपुत्र इति नाम्ना प्रसिद्धो जातः। कुन्तीपुत्रः युधिष्ठिरः दानशूरश्च।महान् कृष्णभक्तः धर्मपुत्रः महाभारतकथासु प्रभावशाली पुरुषः। धैर्यं सत्यसन्धता दानशीलम् स्थिरता दया  इत्यादयः युधिष्ठिरे वर्तन्ते।। 

युधिष्ठिरः कमपि शत्रुवत् न पश्यति स्म अतः स अजातशत्रु इति लोके प्रसिद्धो जातः। युधिष्ठिरः स्वशरीरेण दिवं गतेषु महापुरुषेष्वन्यतमः।

बाल्ये युधिष्ठिरः कुन्त्या तथा भ्रातृभिः सह हस्तिनापुरे वासं चकार। गच्छता कालेन कौरवपाण्डवयोः मध्ये विरोधोत्पन्नः। शान्तिप्रियः युधिष्ठिरः यावश्शक्यम् अनुजान् उपदेशयति स्म तथापि हस्तिनापुरे दुर्योधनादीनां पीडाम् असहमानाः पाण्डवाः वनवासम् चक्रुः। वने पाण्डवाः शक्तिं वर्धयन्तः दुर्योधनाय प्रतिकारावसरं प्रतीक्षमाणाः कालयापनं कृतवन्तः। एकदा पञ्चालदेशस्य कन्यायाः द्रौपद्याः स्वयंवरस्थानं गत्वा अर्जुनः तां पाणिग्रहणमकरोत्। ततः अर्धदेशस्याधिपतिर्भूत्वा युधिष्ठिरः राजसूयं कृत्वा मयनिर्मितइन्द्रप्रस्थनगर्याम् उषित्वा शासनं चकार। पुनः द्यूतक्रीडायां पराजिता: पाण्डवाः द्वादशवर्षाणि वनवासं तथा एकवर्षम् अज्ञातवासं च कृतवन्तः।। 

पश्चात्पण्डवा: सन्धिभाषणार्थं कृष्णं  दूतरूपेण कौरवाणां पुरतः प्रेषितवन्तः तथापि दुर्योधनस्य शाठ्यं किञ्चिदपि न्यूनं नजातम्।तदानीं धर्मरक्षणार्थं युद्धं विहाय अन्यमार्गः पाण्डवैः न दृष्टः। एवं कुरुक्षेत्रे घोरं युद्धं प्रवृत्तम्। कौरवपक्षस्य प्रायः सम्पूर्णनाशो जातः। धर्मराजः युधिष्ठिरः पुनः हस्तिनापुरपतिर्बभूव। स्वबान्धवान् हत्वा युधिष्ठिरोऽपि नितरां खिन्नो जातः। तत अष्टादशवर्षाणामनन्तरं  गान्धारी कुन्ती धृतराष्ट्रः च वनवासार्थं गतवन्तः।
वर्षेत्रयाभ्यन्तरे वनाग्नौ ते मरणं प्राप्तवन्तः।पाण्डवैः पितृतर्पणानि कृतानि। ततः पञ्चदशवर्षाणामनन्तरं श्रीकृष्णस्य स्वधामगमनं तथा यादवकुलस्य च सम्पूर्णं विनाशं च दृष्ट्वा पाण्डवाः विरक्ताः जाताः।  ते यधोचितं राज्यभारं  समर्प्य महाप्रस्थानं कृतवन्तः। यात्रासमये युधिष्ठिरं विहाय सर्वे पतिताः जाताः। यात्रावसाने युधिष्ठिरः तथा तस्य अनुचर इव एकः शुनकः च स्वर्गद्वारपर्यन्तं प्राप्तवन्तौ तत्र शुनकाय प्रवेशं नास्ति इति ज्ञात्वा  प्रवेशनिषेध अधार्मिक  इत्युक्त्वा स्वयं स्वर्गलोकं निराकृतवान् युधिष्ठिरः तदानीं शुनकः स्वरूपं दर्शितवान्। शुनकरूपधारी धर्मदेवः स्वयमेव युधिष्ठिरम् आशीर्वादं चकार। कुरुक्षेत्रे अर्धसत्यमुक्तवान् इत्यनेन किञ्चित्कालं मोह नरकपीडाम् अनुभूय पश्चात् युधिष्ठिर आकाशगङ्गायां पवित्रो भूत्वा दिव्यत्त्वं गतवान्।। 


🙏🙏🙏

~ सुनीश् नम्बूतिरि
Reply all
Reply to author
Forward
0 new messages