परिचयः

73 views
Skip to first unread message

Swami Prakasanandendra

unread,
Dec 9, 2010, 8:43:20 AM12/9/10
to samskrte-...@googlegroups.com
  प्रिय सदस्याः ,
अयं तावत् चर्चासंघः केवलं   संस्कृतेन  संवदनायैव प्रारभ्यते । अधुना अनुबन्ध-चतुष्टयं निरूप्यते। यद्यपि भाषा अत्र संस्कृतं , विषयस्तु  भारतीय- संस्कृतिः, इतिहासः , संगीत-साहित्य-कलादयः, आयुर्वेद-ज्योतिष-वास्तु-शास्त्राणि , सर्वदर्सनानि,  भक्ति-शास्त्रं,    कर्मकाण्डः, धर्मशास्त्रं , नीति-शास्त्रं  इत्यादीनि यावन्ति  भारतीय-शास्त्राणि  तानि सर्वाण्यपि । अस्य  प्रयोजनं  बुद्धि-वैशद्यं  चतुर्विध-पुरुषार्थ-प्राप्तिश्च ।  अथ च  अधिकारित्वं वर्ण्यते । ये  संस्कृतेनैव  पठितुं , लेखितुम्  उत्सुकाः समर्थाश्च,  भारतीय-संस्कृति-प्रियाः, श्रद्धालवः, शास्त्रार्थं यथावत् अवगम्य,  इदानीन्तन-देश-कालानुगुन्येन   शास्त्र-तात्पर्यं कुतर्क-त्याग-पूर्वकं   सत्तर्केनैव  निश्चेतुं ,  स्वयं  च  आचरितुं   प्रयत्न-शीलाः   अत्र अधिकारिणः । अपिच वादं संवादं  वा आश्रयन्ते  अत्र  सदस्याः  न  जातु  जल्प-वितन्डौ मनागपि । जिज्नासुनां  पण्डित-प्रकाण्डानां  सर्वेषाम्  अधिकारिणां  स्वागतं  सभा-प्रवेशाय।    
भगवत्-भक्त-चरणावलंबी
प्र्काशानन्देन्द्र सरस्वती-भिक्षुः    परिचयः
Reply all
Reply to author
Forward
0 new messages