कठिनी

23 views
Skip to first unread message

उषा सङ्का

unread,
Nov 28, 2015, 7:58:33 AM11/28/15
to संस्कृते संवदेम

गुणिगणगणनाऽरम्भे न पतति कठिनी ससम्भ्रमाद् यस्य ।

तेनाम्बा यदि सुतिनी वद न्ध्या कीदृशी भवति ?॥१६॥

अयं हितोपदेशस्थः श्लोकः। अस्मिन् श्लोके कठिनी इति पदं वर्तते। 

तस्यार्थः व्याख्यात्रा एवं अर्थः दत्तः- खडिया, कलम, pencil इति भाषा। (गुरुप्रसादशास्त्री- पृ.6) किमयं शब्दः pencil अथवा pen इत्यर्थे उपयोक्तुं शक्यते? अथवा chalk इत्यस्यैव भवेत्..

chalk इति शब्दाय --सुधाखण्डः इति शब्दाः संस्कृतभारत्या प्रयुज्यते। 

----------------

आप्टेकोशे एवम्-- 

कठिनिका kaṭhinikā कठिनी kaṭhinī

कठिनिका कठिनी 1 Chalk. -2 The little finger. 


शब्दकल्द्रुमे-

कठिनी, स्त्री, (कठिन + गौरादित्वात् ङीष् ।) खडिका । इति मेदिनी । खडी इति भाषा ॥ तत्पर्य्यायः । पाकशुक्ला २ अमिलाधातुः ३ कक्-
खटी ४ खटी ५ खडी ६ वर्णलेखिका ७ । इति रत्नमाला ॥ धातूपलः ८ कठिनिका ९ । इति हारावली ॥ (तथा च हितोपदेशे १ । १८ ।
“गुणिगणगणनारम्भे न पतति कठिनी सस- म्भ्रमाद् यस्य । तेनाम्बा यदि सुतिनी वद बन्ध्या कोदृशी नाम” ॥)

वाचस्पत्ये-
कठिनी¦ स्त्री कठिन + गौरा० ङीष् । मूमौ लेखनसाधने द्रव्ये । खठिकायाम् । कठिनोः क्षिणोतीति नैषधम् गुणि-
जनगणनारम्भे न पतति कठिनी ससम्भमा यस्य । तेनाम्बा यदि सुतिनी वत बन्ध्या कीदृशी भवति नीतिसारः ।
स्वार्थे कन् कठिनिकाषि तत्रार्थे ।
Reply all
Reply to author
Forward
0 new messages