एक: काक: अस्ति तृषित: Ekah kaakah asti trshitah.
काक: इच्छति जलम् Kaakah icchati jalam.
एक: घट: अस्ति परित: Ekah ghatah asti paritah.
काक: गच्छति तत्र Kaakah gacchati tatra.
अपि अस्ति तत्र जलम्? api asti tatra jalam?
आम्, परम् तु अस्ति किञ्चित् जलम् Aam; param tu asti kinchit jalam.
तत्र अस्ति सैकतं परित: घटस्य Tatra asti saikatam paritah ghatasya.
काक: चिन्तयति Kaakah chintayati.
काक: गृह्णानि एकं शिला खण्डम् Kaakah grnhaati ekam shilaa-khandam.
काक: आगच्छति , तथा क्षिपति घटे Kaakah aagacchati, tathaa kshipati ghate.
जलम् आगच्छति उपरि किञ्चित् Jalam aagacchati upari kinchit.
काक: गच्छति पुन:, स्वीकरोति शिला खण्डम् , आगच्छति , तथा क्षिपति पुन:
Kaakah gacchati punah, sveekaroti shilaa-khandam, aagacchati, tathaa kshipati punah.
पुन: जलम् आगच्छति उपरि Punah jalam aagacchati upari.
काक: गच्छति , स्वीकरोति, आगच्छति , तथा क्षिपति Kaakah gacchati, sveekaroti, aagacchati tathaa kshipati.
काक: करोति एवम् पुन: तथा पुन: Kaakah karoti evam punah tathaa punah.
जलम् आगच्छति उपरि पूर्णत Jalam aagacchati upari poornatah.
काक: पिबति जलम् Kaakah pibati jalam.
काक: अस्ति कुशल: Kaakah asti kushalah.