"भवन्तः विरामावकाशं आनन्देन उपभोगं
कुर्वन्तः संति" - इति मन्ये.
"संस्कृताध्ययनाय अपि उत्तमया रीत्या
समयोपयोगं कृतवन्तः, यावत् विषयान् पूर्वं एव अधीताः तान् इतोऽपि न विस्मृतः च" – इति
मम आशा.
न तदाशाभङ्घीकुर्वन्तु कृपया J
वयं भारत देशं गतवन्तः. ततः गतवासरे एव
प्रत्यागतवन्तः. वयं तत्र अस्माकं कुटुम्बेन सह आवयोः पञ्चविंशतितमः विवाह वार्षिकोत्सवं
आचरित् . भारत देशे यापितः उत्तमः समयः आसीत् !
इदानीम् अत्र पूर्वतना अधीता पाठ्यविषयसूची प्रेषितवान् .एतां पुनरभ्यासेन
मार्गदर्शी इव उपयुज्यं कर्तुं शक्नुवन्ति. आदौ एव प्रेषितुं मम इच्छा आसीत्,
परन्तु भारत प्रवासेन समयाभावः अभवत्.
तद्विलंबाय कृपया क्षम्यतां.
(दोषाः संति चेत् समीकरोतु, समीकृतम् document पुनः प्रेषयितु. एतत् तु सामूहिक साधना एव.)
(And if you were unable to read this email, it is
high time that you start practicing reading Sanskrit script ! If you could read it but had some difficulty understanding, below you will find the English translation.)
I hope you are enjoying the break.
I also hope that you are making better use
of the time to study Sanskrit. It is my hope that you have not already forgotten
what we have previously learnt.
Please do not break this hope J
We went to India. We just returned from there last week.
While we were there, we celebrated our 25th wedding anniversary with our family. We had a great time in India!
I am right now sending the syllabus that we have studied in
the past. You can use this as a guide to revise the lessons. I wanted it to
send it earlier, but could not do because of the lack of time due to our India
travel. Please excuse me for this delay.
If you find any error, please correct it and resend the corrected version of the document. After all, this is a group effort.