Samskrita Study Material

18 views
Skip to first unread message

Ravi Ravishankar

unread,
Jul 2, 2012, 6:39:37 PM7/2/12
to Samskritam bhaashaavargaH

प्रियसहाध्याययः,

"भवन्तः विरामावकाशं आनन्देन उपभोगं कुर्वन्तः संति" - इति मन्ये.

"संस्कृताध्ययनाय अपि उत्तमया रीत्या समयोपयोगं कृतवन्तः, यावत् विषयान् पूर्वं एव अधीताः तान् इतोऽपि न विस्मृतः च" – इति मम आशा.

न तदाशाभङ्घीकुर्वन्तु कृपया J  

वयं भारत देशं गतवन्तः. ततः गतवासरे एव प्रत्यागतवन्तः. वयं तत्र अस्माकं कुटुम्बेन सह आवयोः पञ्चविंशतितमः विवाह वार्षिकोत्सवं आचरित् . भारत देशे यापितः उत्तमः समयः आसीत् !

इदानीम् अत्र पूर्वतना  अधीता  पाठ्यविषयसूची प्रेषितवान् .एतां पुनरभ्यासेन मार्गदर्शी इव उपयुज्यं कर्तुं शक्नुवन्ति. आदौ एव प्रेषितुं मम इच्छा आसीत्, परन्तु भारत प्रवासेन समयाभावः अभवत्. 
तद्विलंबाय कृपया क्षम्यतां. 

(दोषाः संति चेत् समीकरोतु, समीकृतम् document पुनः प्रेषयितु. एतत् तु सामूहिक साधना एव.)
 

(And if you were unable to read this email, it is high time that you start practicing reading Sanskrit script ! If you could read it but had some difficulty understanding, below you will find the English translation.)

I hope you are enjoying the break.

I also hope that you are making better use of the time to study Sanskrit. It is my hope that you have not already forgotten what we have previously learnt.
Please do not break this hope J

We went to India. We just returned from there last week. While we were there, we celebrated our 25th  wedding anniversary with our family. We had a great time in India!

I am right now sending the syllabus that we have studied in the past. You can use this as a guide to revise the lessons. I wanted it to send it earlier, but could not do because of the lack of time due to our India travel. Please excuse me for this delay.

If you find any error, please correct it and resend the corrected version of the document. After all, this is a group effort.

 
Lesson summary.pptx
Lesson summary.pdf

Ravi Ravishankar

unread,
Jul 6, 2012, 7:16:38 PM7/6/12
to Samskritam bhaashaavargaH
प्रिय सहाध्यायिनः

यदि मया (by me) संस्कृत भाषायां किमपि लिखितं चेत् तदनन्तरं (यदा कलावकाशः भवति तदा) व्याकरणं शुद्धं वा न इति एकवारं पुनर्परिशीलयामि. एतत् मम अभ्यासः . पुनर्परिशील्य दोषः अस्ति चेत् तं  दोषं सूचनीयम्. अन्यथा अन्ये अपि साद्रुषं दोषं अनुकरोति खलु ? 

मया पूर्वप्रेषिते  इ-पात्रे अपि  एकः दोषः अस्ति इति मम अवगमनं आगच्छत् .

यदि study mate  = सहाध्यायि  तर्हि बहुवचन रूप study mates = सहाध्याययः (यथा रवि -> रवयः – इकारान्त पुल्लिंग)

परन्तु "सहाध्यायि" न उचितः.  तत्स्थाने उचितः शब्दः.तु  study mate = सहाध्यायिन् (इन् अन्तः).

यदी "इन्" अन्तः चेत् बहुवचन रूप भवति  study mates = सहाध्यायिनः   (इन् -> न: यथा शशिन् (Moon) -> शशिनः (Moons) )

प्रयत्नं कृत्वा , दोषं कृत्वा अपि वयं अधिगच्छन्ति खलु !
 (We learn by trying and we learn by making mistakes too !)

रवि


From: Ravi Ravishankar <ravirav...@yahoo.com>
To: Samskritam bhaashaavargaH <samskritam-b...@googlegroups.com>
Sent: Monday, July 2, 2012 6:39 PM
Subject: Samskrita Study Material

Ravi Ravishankar

unread,
Jul 6, 2012, 7:30:33 PM7/6/12
to Samskritam bhaashaavargaH
सादृशं (and not साद्रुषं)
Reply all
Reply to author
Forward
0 new messages