namaste,
Shekhar mahodaya from BhaashaavargaH2 has created the website for us
to store what we have learned so far & some past emails, any usedful links,
video
etc. for us to have it in one place to view when needed.
Below is the list of kakArA that we revised last week.
Here is the link:
Hari Om
shobhA
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~नमस्ते
संस्कृते ७ प्रसिधा
ककारा सन्ति
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~:
किं => भवत: नाम किं ॥ भवति स्वः किं करोति ॥ तत किं ॥
कथं => भवान् कथं अस्ति ॥ मधुरं कथं अस्ति ॥
कदा => भवान कदा खादति ॥ भवति कदा निन्द्रां करोति
किमर्थं => किमर्थं संस्कृतं ॥ किमर्थं भाषा वर्गे न आग्छति ॥ किमर्थं "कोलावेरी डी" (तामिल गीतं अस्ति खलु)
कुतः => गङ्गा हिमालयत: आग्छति ॥अहं भारततः आगतवती॥ वैदेहि कुतः मोदकं आनयति
कुत्र => चमसः कुत्र अस्ति ॥ छुरिका कुत्र अस्ति ॥ पुस्तकं कुत्र अस्ति
कति => ग्रन्थालये कति जनाः सन्ति ॥ वने कति पुष्पाणि सन्ति ॥ वर्गे कति बालिकाः सन्ति
सूचना : ( यदा
कति अस्ति तदा सर्वदा
सन्ति (बहुवचनं रूपं ) प्रयोगं कुरु
हरि ॐ
शोभा