मम नाम शंकर: I
भवत: नाम किं ? (in sankrit kim iti question asti ataH (? symbol ) na aavashyakam (question mark symbol not needed)
भवत्या: नाम किं?
१.२
एष: क: एष: बालक: I
स: क: स: वृद्ध: I
एषा का ? एषा सीता I
सा का ? सा रम्या I
एतत् किं ? एतत् पुस्तकम् I
तत् किं ? तत् कृष्णफलकं I
सा बालिका वा ? आम्, सा बालिका I
स: सैनिक: वा ? न स: वैद्य: I
क: राम: ? का सीता ? किं पुस्तकम् ?
स: राम: सा सीता तत् पुस्तकम्
१.४: is/is not
माला अस्ति I करदीप: नास्ति I
१.५:
Here/there/where/everywhere/somewhere
सस्यं अत्र अस्ति
वृक्ष: तत्र अस्ति
वायु: कुत्र अस्ति
वायु: सर्वत्र अस्ति
मम गृहम् अन्यत्र अस्ति
i/you
अहम् वैद्य:
भवान क: ? अहम् वैद्य:
भवती का ? aham mahilaa
१.८. His/her/its/their
6sti vibhakti akvachanam
एतस्य नाम शेखर: I
तस्य नाम विर्मल: I
एतस्या: नाम पोन्निला I
तस्या: नाम वैदेहि I
१.९: 6sti vibhakti akvachanam
नदी - नद्या:
लक्ष्मण: -- लक्ष्मणस्य
मथुरा -- मथुराया:
२.१: singular/plural ‘go’ etc
स:; सा; एष:; एषा [ गच्छति, नयति, क्रीडति, ]
२.२: I go etc.
अहम् [गच्छामि; नयामि; क्रीडामि]
२.३:order/request of needs
जलम् मास्तु ; काफी आवश्यकम् ; पर्याप्तं
२.४ : order/request (Lot lakaraH - )
उपविशतु ; गच्छतु ; आगच्छतु ; लिखतु ; पश्यतु
३.१: numberrs
एकम्, द्वे , त्रीणि, चत्वारि , पञ्च , षट्, सप्त, अष्ट , नव, दश, विंशति: , त्रिंशत, चत्वारिंशत,
३.३: time
_1 वादनम् ; akvaadanam
सपाद 4_वादनम् ; sapaad chaturvaadanam
सार्ध 5_वादनम्; panchvaadanam
पादोन नववादनम्; navvaadanam
दशाधिक _12_वादनम् ; dvAdasavaadanam
पञ्चन्यून 3__वादनम् trivaadanam
४.२: singular-plural ( I have revised order here).
[स: ते एष: एते
क: के ]
[सा ता: एषा एता:
का का:]
[तत् तानि एतत् एतानि
किं कानि
]
भवान् भवन्त: ; भवती भवत्य: ; अहम् वयम्