संस्कृतवाङ्मयप्रवेशः

12 views
Skip to first unread message

संस्कृत संवादः

unread,
Jul 24, 2024, 6:53:39 AM (3 days ago) Jul 24
to Samv...@googlegroups.com, BVpar...@googlegroups.com, संस्कृतसन्देशश्रेणिः samskrta-yUthaH
सादरं नमस्काराः

संस्कृतवाङ्मयप्रवेशाय संस्कृतव्याकरणम् अत्यन्तमावश्यकम्। व्याकरणग्रन्था बहवो हि सन्ति। तत्र बहुसुलभत्वेन पाणिनीये प्रवेशं कारयति लघुसिद्धान्तकौमुदी।

बहुसरलया रीत्या पीपीटीद्वारा लघुसिद्धान्तकौमुदी च वैयाकरणसिद्धान्तकौमुदी क्ष व्याकरणेतरग्रन्थाश्च यथा भगवद्गीता रामायणम् अमरकोशः तथा च बालानां कृते नित्यकर्मणि उपयुक्ताः श्लोकाश्च अष्टाङ्गाहृदयं च तथा NIOS व्याकरणविषयाश्च अपि मया पाठ्यन्ते।

इच्छुकाः छात्राः कक्षासमयं च कक्षाशुल्कं च ज्ञातुं मम सम्पर्कं कर्तुमर्हन्ति। मम सङ्ख्या 8762283384

भवतां परिचये यदि केऽपि पिपठिषवः सन्ति तर्हि तेभ्य एतां सूचनां कृपया प्रेषयत।

इति

एम्• महेशकुमारः 
(MA in Vyakarana from Rajiv Gandhi Campus Shringeri, Currently pursuing PhD from Central Sanskrit University)

Working at: 
Assistant Professor, N K Jabshetty Ayurvedic Medical College, Bidar

पाठस्य द्वे प्रारूपे अत्र पश्यत: 
१। https://tinyurl.com/2clmb6ry
२। https://tinyurl.com/2858ra46
Reply all
Reply to author
Forward
0 new messages