ऋक्प्रातिशाख्ये तैत्तिरीयप्रातिशाख्ये (कण्ठस्थानौ हकारविसर्जनीयौ॥२.४६॥) वाजसनेयिप्रातिशाख्ये च विसर्जनीयः कण्ठ्य इत्युक्तः।
किन्तु ऋक्प्रातिशाख्ये कथ्यते यत्, केचिदाचार्या इमम् उरस्यं मन्वते इति - केचिदेता उरस्यौ। (ऋ०प्रा० १। ४०)
अत्र हकार-विसर्जनीययोर् भेद एव विवक्षितो भाति,
स च प्रयत्न-विभागय् उच्यते।
नूनं विसर्गोचितो वायुरोधो मुख-विवरे हककारादिवत् कण्ठैकदेशे हि भवतीति नानुभूयते (यद्य् अपि तद् अपि स्थानं न तिरस्-क्रियते)।
अत एव च विसर्गस्य संहितायां स्थान्तरप्राप्तिश् च प्रसज्यतेतमाम् - शर्-उपध्मानीयादेशैः।
तत्रैव तैत्तिरीयप्रातिशाख्यानुसारं विसर्जनीयस्य स्थानान्तरम् अप्युक्तम् -
यस्मात् स्वरात् परं विसर्जनीयस्तिष्ठति तस्येव उच्चारण-स्थानं भवति विसर्जनीयस्य (पूर्वान्तसस्थानो विसर्जनीयः॥२.४८॥)।
किन्तु ऋक्प्रातिशाख्ये निरस्त इति कश्चिद्दोष उक्तः।
पूर्ववर्ति-दीर्घ-वर्णस्य स्थानाद् विसर्जनीयस्य उच्चारणे ऽयं दोष उक्तः।
तथाहि–
स्वरात् परं पूर्व-सस्थानम् आहुर् दीर्घान् निरस्तं तु विसर्जनीयम्। (ऋ०प्रा० १४। ३०)
अनयोर् मतयोः समन्वयः कथम् इति उवटेन सम्यक् प्रदर्शितम्।
उवटो ऽस्य सूत्रस्य व्याख्याने पक्ष-द्वयं कल्पयति। तथाहि–
एवं संहितायाम् अपि पूर्व-सस्थानत्वं दोषायेति विश्वासः -
यथा “अन्तः सरित्” इत्यत्र।
पूर्वस्वरस्थानत्वे ऽपि प्रयत्ने व्यत्यासः पश्चाद् वक्ष्यते।
विसर्गो नाम प्राक्तन-स्वरस्योच्चारणे यो वायुस् तस्यान्तिमभागस्य विसर्जनम्, तेन प्राक्तनस्वरस्य कर्तनम् इव। एवं विसृष्टो वायुभागः प्राक्तनस्वरस्य छायामिवेषद् अनुवहति।
तेनासौ शब्दः शुद्धहकाराद् भिन्नो भवति।
शुद्धहकारापेक्षया जिह्वा वायुम् बाधतेतराम्, मुखच्छदम् प्राप्नोतितराम्।
परं च -
“लक्ष्मीः” इत्यत्र वाऽन्तिमः शब्दः
“लक्ष्मीह्” इति वोच्चारिते श्रूयमाणात्
प्राक्तन-स्वर-च्छाया-रहित-शुद्ध-हकाराद् भिन्नो भवति।
जिह्वामूलीये शुद्ध-विसर्गापेक्षया जिह्वा वायुम् बाधतेतराम्,
मुख-च्छदम् प्राप्नोतितराम् (किञ्च, न ककारं यावत्)।
पाणिनिः - शर्परे विसर्जनीयः (खरि विसर्जनीयस्य)
।
तत्र संहितायां सत्याम्, जीह्वामूलीयवज् जिह्वामूल-स्पर्शो न भवति,
किञ्च वाक्यान्त-विसर्गवत् प्राक्तन-स्वरानूच्चारणम् अपि न भवति -
“अन्तस् सरति” इत्यादेर् अपेक्षया “अन्तः सरति” इत्यादौ यथा।
यः स्वर-सहित-हकार-सदृशः शब्दश् श्रूयेत क्वचित्,
स पूर्ण-स्वर-युक्त-हकाराद् भिन्नो भवति -
तस्याव्यक्ततरत्वात्,
निम्न-ध्वनित्वाद् अल्प-तर-मात्रात्वाच् च।
नाम “हरिहि” इत्युच्चारिते यो ऽन्यवर्ण-सदृशं व्यक्तः हि-कारश् श्रूयते ऽन्ते,
तद्-अपेक्षया “हरिः” इत्य्-उक्तय् इकाराद् उत्तरो ऽन्तिमवर्णो ऽबुद्धि-पूर्वको ऽव्यक्ततरो निम्न-ध्वनिश् च भवति।
यावान् अत्रोच्चारणे व्यक्तता ऽन्तिम-वर्णस्य,
तावान् ह्यत्र दोषः।
किञ्चाऽन्तिमशब्दस्य +अव्यक्ततायाम् अभावे वा प्रयत्नातिशये कृतेऽपि दोषः।
पफयोः परयोर् यद् वायु-विसर्गो भवति,
तत्र यदोष्ठौ प्रयुज्येते, तत्रोपध्मानीयः।
साधारण-विसर्गे तु न तथेति व्यत्यासः।
एवं सशषकारेभ्योऽपि स्थान-भेदो ज्ञेयः।
Namaste
The three videos link below (Feb 2021 workshop) , from Poorna-Prajna-Samshodhana Mandiram / Pejawara Swamy ji could help to clarify the current understanding of Samskrutham Varna-Shikshaa.
The video is in Kannada; but it should not pose any difficulty in capturing the essence of the ‘Shikshaa’ pronunciation part.
Links: https://youtu.be/dSY_ZOtTjuM ; https://youtu.be/F5hrIWTeL_E; https://www.youtube.com/watch?v=dSY_ZOtTjuM ;
Why is this important ? The user-seeker does not get the ‘Yoga: Traditional Meaning, Usage guidance, Purpose and Benefit’ of Distorted Samskruth –Word’.
The errors from all these streams cumulatively flows in to ‘ Sanskrit-TECHNOLOGY ADAPTATION/MODELING/ANALYSIS.
The outcome of Panini-Language - document suffers. This also has a deep bearing on ‘How Samskruth is Taught and Used in applications.
This DISTORTION of SAMSKRUTH WORD comes in several modes ! and is prevalent widely in several academic discussions.
The distortion modes, especially when it relates to Meemaamsaa works related usage, occur through the following:
(i) By careless pronunciation (ii) regionalization (iii) reading through ‘alien script-representation’ (iv) preferred adjustments to align to a different word
(v) insensitive substitutions (vi) individual specific fine tuning of pronunciation , marked as ‘ patha- paathaka –bhedas’.
Scholars may have difference of opinion. Techno linguists have their own models to align Samskruth related Text to Speech and Speech to Text transformations, by Machine standards.
The above videos now provide a traditional reference to discuss further.
Regards
BVK Sastry
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/samskrita/CAFY6qgEGCi6KjmbG7kdmWVzOOMURmTD_63JukMih66-qD8mxig%40mail.gmail.com.
Sir, how is it possible to print on screen? Please guide me; I will feel greatly obliged.ged.
You received this message because you are subscribed to a topic in the Google Groups "samskrita" group.
To unsubscribe from this topic, visit https://groups.google.com/d/topic/samskrita/v97CgZBG49U/unsubscribe.
To unsubscribe from this group and all its topics, send an email to samskrita+...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/samskrita/CAJo2WzDOuEjEqnWgu8weeUCJ31RHHHmEh0hdfaa-cLkaRJZABw%40mail.gmail.com.
To view this discussion visit https://groups.google.com/d/msgid/samskrita/CAFY6qgEDnqCPaW1kQ4qJgsWsc%2Bn7a82BLQosaU%2BogowYBu7nqQ%40mail.gmail.com.
I belong to the Vajasaneyi Madhyadin Samhita of Shukla Yajurveda.
You can find several recitals of this Shakha on youtube, and it may help you to decide if this fits the academic discussion.
To view this discussion visit https://groups.google.com/d/msgid/samskrita/CAAcMvrfbuDznWRxPxFnzUMjggw_B_XPh2G7ST4OCkRFEz0-BFw%40mail.gmail.com.
To view this discussion visit https://groups.google.com/d/msgid/samskrita/CAFY6qgHL460OWKzBbyUwOKRF%2BVM1azTwHOLnroqYVjy-ZGTsKg%40mail.gmail.com.
| 12:54 PM (0 minutes ago) | |||
|
To view this discussion visit https://groups.google.com/d/msgid/samskrita/CAFY6qgHL460OWKzBbyUwOKRF%2BVM1azTwHOLnroqYVjy-ZGTsKg%40mail.gmail.com.
| 12:54 PM (0 minutes ago) | |||
|
To view this discussion visit https://groups.google.com/d/msgid/samskrita/CAFY6qgHL460OWKzBbyUwOKRF%2BVM1azTwHOLnroqYVjy-ZGTsKg%40mail.gmail.com.
To view this discussion visit https://groups.google.com/d/msgid/samskrita/CAFY6qgHL460OWKzBbyUwOKRF%2BVM1azTwHOLnroqYVjy-ZGTsKg%40mail.gmail.com.
How to pronounce विसर्गः in मातॄः ?