Srisankarshana Varanam - Sanskrit poem

17 views
Skip to first unread message

K.N.RAMESH

unread,
Oct 19, 2021, 5:29:02 AM10/19/21
to
🌷🌷🌷🌷🌷🌷🌷🌷   
।।श्रीसंकर्षणवर्णनम् ।।
🌷🌷🌷🌷🌷🌷🌷🌷
नीचैः पाताललोकस्य त्रिंशत्सहस्रयोजनम् ।
श्रीभगवाननन्तो वै शेषो वसति सर्वदा ।।१।।
अनन्तोऽनन्तनामानि संकर्षणस्य वै यथा । 
अतो लोकस्य नामापि चानन्तमुच्यते तथा ।।२।।
तामसी या कला नित्या भगवतो हरेस्सदा ।
अंहकारवशाद्द्रष्टादृश्यं करोति सा तथा ।।३।।
पाञ्चरात्रस्य ये भक्ताराहुः संकर्षणं कलाम् ।
सहस्रं शिरसस्तस्य संकर्षणस्य सन्ति हि ।।४।।
एकस्मिन्नेव धृतो वै भूर्लोकस्तेन शीर्षणि ।
सर्षपबिन्दुवद्भाति भूमण्डलं ससागरम् । ।५।।
संकर्षणाच्च ते रुद्रा उत्पद्यन्ते भ्रुवो यथा ।
त्रिशिखशूलयुक्तास्ते सन्ति त्रिनेत्रधारिणः ।।६।।
कुण्डलं दृश्यते चारु तस्य श्वेतनखेषु च ।
यस्य पादयुगं रम्यं तन्मणिभिर्विभूषितम् ।।७।।
प्रणमन्ति च नागास्तं भक्त्या श्रद्धया सदा ।
या नागराजकन्यास्तं सेवन्ते हर्षितमनाः ।।८।।
अगुरुचन्दनेनैव कुङ्कुमपङ्कलेपितम् ।
नागराजकुमारीभिस्स अनन्तो वै विलोकितः।।९।।
स भगवाननन्तो वै वर्तते च गुणार्णवः ।
अमर्षरोषवेगेन तिष्ठति लोकहेतवे ।।१०।।
गन्धर्वाश्चोरगास्सिद्धा विद्याधरास्सुरासुराः ।
अनन्तमेव सर्वे हि भजन्ते मुनयस्सदा ।।११।।
प्रेममदेन युक्तस्स विह्वललोचनैस्सदा ।
सुललितमुखैश्चासौ ब्रूते वाक्यामृतानि च ।।१२।।
प्रसन्नः पार्षदैस्सार्धं स देवयूथभिस्सह ।
तांश्श्रावयति भक्तान्वै कथा भगवतस्सदा ।।१३।।
कण्ठे राजते माला वैजयन्ती तु तस्य हि ।
तुलसीगन्धयुक्तेन संकर्षणस्सुशोभते ।।१४।।
सत्त्वरजस्तमोग्रन्थिर्नश्यति गुणगानेन ।
नारदेनर्षिणा लोके महिमा यस्य गीयते ।।१५।।
एकोऽहं च बहुस्याम चिन्तयामास वै हरिः ।
कारणं कार्यमेतद्वै प्रपञ्चं स दधार ह ।।१६।।
अनादिनिधनोऽनन्तो जगत्कल्याणहेतवे ।
उत्पत्तिं पालनं नाशं सृष्टेः करोति सर्वथा ।।१७।।
भक्तानां दुःखनाशाय दुष्टान्हन्तुं च सर्वदा ।
अवतारो हि शेषस्य लीलाश्च करणाय हि ।।१८।।
सागराः पर्वतास्सर्वे नद्यस्सरांसि वै तथा । 
सर्वसमन्विता लक्ष्मीर्भूदेवी येन धारिता ।।१९।।
सहस्रजिह्वया यस्य गुणगानं न शक्यते ।
अपरः को जनो यस्स गणयति पराक्रमम् ।।२०।।
नमश्शेषाय भद्राय हलधराय वै नमः ।
अनन्ताय नमो भूयो नारायणाय वै नमः ।।२१।।
बलरामाय वै तुभ्यं रेवतीपतये नमः ।
कृष्णाग्रजाय भूयश्च नागाधिपतये नमः ।।२२।।
रसातलस्य पातालं तस्य मूलं वै प्रभुः ।
काश्यपेयो वरश्चैष कद्रोस्सुपुत्र एव च ।।२३।।
शत्रुहन्त्रे नमस्तुभ्यं भक्तानां पालकाय च ।
रोहिणीपुत्र ! तुभ्यं वै संकर्षणाय ते नमः ।।२४।।
यस्य स्मरणमात्रेण पापं नश्यति तत्क्षणे ।
रामानुजमनन्तं हि भज शिवानि ! सर्वदा ।।२५।।
     (अनुष्टुप् छन्दः )
डा. शिवानी शर्मा, जयन्तीपुरम् , हरियाणाराज्यम् ।
🌷🌷🌷🌷🌷🌷🌷🌷
Reply all
Reply to author
Forward
0 new messages