सिद्धान्तकौमुद्याः समासप्रकरणवर्गः

17 views
Skip to first unread message

संस्कृत संवादः

unread,
Sep 26, 2025, 3:22:03 AMSep 26
to Samv...@googlegroups.com, संस्कृतसन्देशश्रेणिः samskrta-yUthaH
अथ सिद्धान्तकौमुद्याः समासप्रकरणवर्गः प्रारभ्यते॥

विदितमेवैतद्भवतां यद्वयं प्राक्कारकप्रकरणमधीत्य समापितवन्तः। अधुना तदनन्तरं समासप्रकरणस्याध्ययनमारप्स्यामहे। अस्य वर्गस्य विवरणमधो लिख्यते।

वर्गारम्भः। अस्य आङ्ग्लमासस्य त्रिंशद्दिनाङ्कात्।
दिनानि। प्रतिसप्ताहं मङ्गलबुधगुरुवासरेषु।
समयः। रात्रौ दशाधिकनववादनतो ९।१० दशोनदशवादनपर्यन्तम् ९।५०)।
आचार्या। विदुषी चारुशीलामहाभागा।
माध्यमम्। संस्कृतम्।
शुल्कम्। पञ्चशतं रूप्यकाणि ₹५००।
शिक्षणोपकरणम्। गूगल्मीटितिमाध्यमेन।

अथ ध्यातव्या अंशाः
• वर्गः पाठिकासमयानुसारमेव भविष्यति। अतः कदाचित् कस्मिंश्चित् सप्ताहे वर्गो न स्यादपि।
• अस्य वर्गस्य कोऽपि निश्चितः कालावधिर्नास्ति। ये एतान् नियमानङ्गीकुर्वन्ति त एव प्रवेशार्हाः।
• कारकप्रकरणे ये नियमिततयोपस्थिता आसन् तैः सम्पूर्णं शुल्कं न देयम्। ते केवलं शतं रूप्यकाणि ₹१०० प्रदाय पञ्जीकरणं कर्तुमर्हन्ति।
• अध्ययनोत्सुकाः कृपया अधः प्रदत्तेन सूत्रेण गूगलपत्रकं सम्पूर्य प्रवेशं लभन्ताम्। तत्रैव सूत्रेण वाट्सैब्गणेऽपि सम्मेलनं करणीयम्। सर्वाः समयादिसूचनाः तत्रैव ज्ञापयिष्यन्ते।
• भवन्तः स्वपरिचितेषु व्याकरणजिज्ञासुषु सूचनामिमां प्रसारयन्तु इत्यभ्यर्थना।

अधिकविवरणार्थं सम्पर्कसंख्या+918605051087

पञ्जीकरणाय। t.ly/HIBvr

स्वस्तिर्भवतु।
संस्कृत संवादः
https://linktr.ee/samvadah
Reply all
Reply to author
Forward
0 new messages