11 views
Skip to first unread message

Mohan Chettoor

unread,
Dec 1, 2021, 8:28:31 AM12/1/21
to sams...@googlegroups.com

शङ्करजयन्ति


[A  poem on Adi shankara by (late) Sri. P. Kunhiraman Nair, a renowned Malayalam poet]


शङ्करजयन्ति


तत् प्रेमसार इव निर्ग्गलितं पुरस्तात्

त्वत् स्तन्यभूतममृतं किल जाह्नवीयम् ।

यत् सेवनेन मनुजस्य हि देवभाव: 

यद् व्योमयानमिह विष्णुपदाप्तयेऽपि  ॥ (1)


सन्ध्याकरारचित पुष्प विचित्र पत्रा:

सन्तापवृत्तिमय पीवर बाहुशाखा:।

तिष्ठन्ति रक्षिण इव स्वयमत्र वृक्षा:

शुभ्रांबरोचित समुच्छितमूर्द्धभागा:  ॥ (2)


बोधोदय: प्राथमिकोयदभ्रे

चुकूज काव्यं किलयन्निकुञ्जे ।

जलान्तरद्वीप वृदापिधार्यो

यत् प्रेमसन्देश सवर्ण्ण रश्मि: ॥      (3)


आयात्युषश्रीरपि यत् सखीव

पुष्पोपहाराർक्क सुवर्णपात्रा ।

साजन्मभूमिर्म्ममवीर भूमि-

स्तपप्रभावोदित पुण्यभूमि:॥        (4 )


प्रबुद्ध: प्रचलत्यद्य 

वाणिवेणुविनिर्ग्गत: ।

चूर्णी तरंगपाळीषु

सप्त: शीतळमारुत:॥          (5)


हिमाद्रि कन्या परिलाळितां कला-

समुद सह्याचल रंगनर्त्तकीम् ।

मरुत् पराधीशवरप्रभावनीम्

परश्वधाराधितनित्यकन्यकां॥    (6)


नवोदयाताम्र सुवर्णकेतव:

प्रकाश तारापथ नादबिन्दव:।

वसन्तमासोत्थित पुष्परेणव:

पुनन्त्वमी शङ्करपादपांसव: ॥   (7)


Reply all
Reply to author
Forward
0 new messages