- Question about verb वद् - 3 Updates
- Cleaning kamandalu - sanskrit story - 1 Update
Harry Spier <vasisht...@gmail.com>: Nov 08 08:09PM -0500
Dear list members,
Several introductory grammars and Monier-Williams dictionary say the verb वद्
can take the accusative of the thing said. I'm confused by this. Isn't
the thing said normally a phrase and when in a sentence with the verb वद्
expressed as a phrase ending in इति.
Can someone give me an example of a sentence with वद् where the thing said
is in the accusative.
Thanks,
Harry Spier
HONGANOUR KRISHNA <myso...@gmail.com>: Nov 08 08:32PM -0500
You're absolutely right to notice the tension between the grammatical rule
and typical usage. The verb वद् ("to speak, say") in Sanskrit often takes a
phrase ending in इति to mark the thing said. This is the standard way to
quote speech or thought. However, grammatically, वद् is also allowed to
take the accusative of the thing said—especially when the utterance is a
noun or pronoun, not a full phrase.
Why accusative works with वद्
In Sanskrit, verbs of saying (like वद्) can take:
• Accusative for a noun or pronoun being said.
• इति for a quoted phrase or sentence.
This is similar to English:
• “He said a lie.” → accusative noun
• “He said, ‘I am innocent.’” → quoted phrase
Example with accusative object
Here’s a simple sentence using वद् with an accusative noun:
सत्यं वदति।
He speaks the truth.
• सत्यं is accusative singular of सत्य ("truth").
• वदति is 3rd person singular present of वद्.
This is grammatically correct and idiomatic. The thing said—truth—is a
noun, so accusative is natural here.
Another example:
एषः धर्मं वदति।
This person speaks dharma.
Again, धर्मं is accusative, and the verb वदति takes it directly.
Contrast with इति construction:
सः ‘धर्मः सर्वोत्तमः’ इति वदति।
He says, “Dharma is supreme.”
Here, the entire phrase is quoted, so इति is used.
Scriptural-style example with वद् + accusative:
कृष्णः धर्मं वदति।
Krishna speaks dharma.
• धर्मं is accusative singular.
• वदति is 3rd person singular present of वद्.
• This structure is common in epic narration when the thing said is a
concept or noun.
*Thank you,*
*HONGANOUR S KRISHNA*
On Sat, Nov 8, 2025 at 8:10 PM Harry Spier <vasisht...@gmail.com>
wrote:
Harry Spier <vasisht...@gmail.com>: Nov 08 09:32PM -0500
Thank you, very clear.
Harry Spier
K.N.RAMESH <knra...@gmail.com>: Nov 08 08:05PM +0530
||ॐ||
।।गुरूणाम् कथा।। { बोधकथा}
‘’भासमानः कमण्डलुः’’ (१५)
श्रीरामकृष्णः परमहंसः प्रतिदिनं स्वस्य कमण्डलुं बहना संसक्तेन भस्मना
मृत्तिकया च घर्षयित्वा प्रकाशमानं करोति स्म |
प्रतिदिनं कृतेन परिश्रमेण कमण्डलुः प्रकाशमानः दृश्यते स्म | रामकृष्णस्य
शिष्यः प्रतिदिनं एतादृशं श्रमं, कमण्डलो घर्षणं च दृष्ट्वा विचित्रम् अनुभवति।
संशयस्य निवारणं कर्तुं तेन रामकृष्णः पृष्टः —भवतः कमण्डलुः भासमानः एव
दृश्यते, कमण्डलौ वयं चित्रं अपि द्रष्टुम् शक्यते तर्हि किमर्थं प्रतिदिनं
कमण्डलुं भस्मना, मृत्तिकया घर्षयति ? किं प्रतिदिनं एतादृशः श्रमः आवश्यकः ?
गुरुः श्रीरामकृष्णपरमहंसः मन्दं मन्दं हसित्वा अवदत् – पुत्र! कमण्डलोः
भासमानता केवलं एकस्मिन् दिने परिश्रमं कृत्वा न प्राप्ता | कमण्डलोः उपरि यत्
किट्टम् [मलं] अस्ति, तस्य अपाकरणाय प्रतिदिनं श्रमः आवश्यकः | एवमेव जीवने
असमीचीनं तत्त्वम् अपि अस्ति , असमीचीनं संस्कारं अपाकर्तुं अस्माभिः
प्रतिदिनं संकल्पपूर्णः परिश्रमः कर्तुम् आवश्यकः।
मलस्य अपामार्जनम् आवश्यकम् खलु | कमण्डलु स्यात् अथवा व्यक्तेः जीवनम् ।
असमीचीनान् मलान् अपाकर्तुं प्रतिदिनं कठोरः परिश्रमः अत्यावश्यकः | यथा अयं
कमण्डलुः प्रकाशते तथैव व्यक्तेः जीवनम् अपि कान्तिमत् भविष्यति |
प्रस्तुता कथा अस्मान् किं बोधयति ?
[१] प्रत्येकं जनेन स्वस्य असमीचीनं मलं अपाकर्तुं सदैव प्रयासः करणीयः|
[२] तुच्छं कार्यमपि मनोयोगेन यदि क्रियते तर्हि तत्रापि वैशिट्यपूर्णां
भासमानताम् उत्पाद्य आकर्षणं निर्मितुं शक्यते |
सामान्यं कर्म अपि असामान्यत्वं प्राप्यते यदा एकाग्रतया मनोयोगेन च किञ्चित्
कार्यं क्रियते |
‘’ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया |
चक्षुरुन्मीलितं येन
तस्मै श्रीगुरुवे नमः |’’
ॐॐॐॐॐ
डॉ. वर्षा प्रकाश टोणगांवकर
पुणे / महाराष्ट्रम्
----------------------
🍫🍫🍫🍫🍫🍫
You received this digest because you're subscribed to updates for this group. You can change your settings on the group membership page.
To unsubscribe from this group and stop receiving emails from it send an email to samskrita+...@googlegroups.com.