Need Help in translating the sanskrit shlokas from Mahabharatam

66 views
Skip to first unread message

Madhulatha Chowdary

unread,
May 24, 2024, 8:06:58 AMMay 24
to samskrita

Respected scholars,

Could someone help me translate the following verses from the Mahabharata into either Telugu or English?

ततो निषादराजस्य हिरण्यधनुषः सुतः |
एकलव्यो महाराज द्रोणामाभ्यजगाम ह || १० ||


न स तां प्रतिजाग्रहा नैषादिरिति चिन्तयन् |
शिष्यं धनुषी धर्मज्ञास्तेषामेवान्वावेक्षया || ११ ||


स तु द्रोणस्य शिरसा पादौ गृहं परंतापः |
अरण्यमनुसंप्रप्तः कृत्वा द्रोणा महीमयम् || १२ ||

Thank you .............
Madhu

kenp

unread,
May 25, 2024, 7:55:42 PMMay 25
to samskrita
https://en.rattibha.com/thread/1503752277571555333




Here is Google translation.........

ततो निषादराजस्य हिरण्यधनुषः सुतः |
एकलव्यो महाराज द्रोणामाभ्यजगाम ह || १० ||

Then the king of the Nishadas had a son named Hiranyadhanusha
Ekalavya, O great king, approached Drona || 10 ||


न स तां प्रतिजाग्रहा नैषादिरिति चिन्तयन् |
शिष्यं धनुषी धर्मज्ञास्तेषामेवान्वावेक्षया || ११ ||

He did not take her as a promise, thinking that she was not a Naishadi
The disciple Dhanushi, the knower of righteousness, looked at them alone 11 ||


स तु द्रोणस्य शिरसा पादौ गृहं परंतापः |
अरण्यमनुसंप्रप्तः कृत्वा द्रोणा महीमयम् || १२ ||

He was the head of the drone and the feet of the house of the enemy
He reached the forest and made the drone earthly 12 ||

kenp

unread,
May 26, 2024, 3:21:23 PMMay 26
to samskrita
Page 961/2256

ततो निषादराजस्य हिरण्यधनुषः सुतः । 
एकलव्यो महाराज द्रोणमभ्याजगाम ह ।। ३१ ।।
महाराज! तदनन्तर निषादराज हिरण्यधनुका पुत्र एकलव्य द्रोणके पास आया ।। ३१ ।
Maharaj! Thereafter Ekalavya, son of Nishadraj Hiranyadhanuka came to Drona. 31.
మహారాజ్! ఆ తర్వాత నిషాదరాజు హిరణ్యధనుక కుమారుడైన ఏకలవ్యుడు ద్రోణుడి వద్దకు వచ్చాడు. 31.

न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् ।
शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया || ३२ ॥

परंतु उसे निषादपुत्र समझकर धर्मज्ञ आचार्यने धनुर्विद्याविषयक शिष्य नहीं बनाया। कौरवोंकी ओर दृष्टि रखकर ही उन्होंने ऐसा किया ।। ३२ ।।
But considering him to be the son of Nishad, the religious teacher did not make him a disciple of archery. He did this keeping his eyes towards the Kauravas. 32..
కానీ అతన్ని నిషాదుని కొడుకుగా భావించి, మత గురువు అతన్ని విలువిద్యలో శిష్యుడిగా చేయలేదు. కౌరవుల వైపు దృష్టి సారిస్తూ ఇలా చేసాడు. 32..

स तु द्रोणस्य शिरसा पादौ गृह्य परंतपः । 
अरण्यमनुसम्प्राप्य कृत्वा द्रोणं महीमयम् ।। ३३ ।। 
तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा ।
इष्वस्त्रे योगमातस्थे परं नियममास्थितः ।। ३४ ।।

शत्रुओंको संताप देनेवाले एकलव्यने द्रोणाचार्यके चरणोंमें मस्तक रखकर प्रणाम किया और वनमें लौटकर उनकी मिट्टीकी मूर्ति बनायी तथा उसीमें आचार्यकी परमोच्च भावना रखकर उसने धनुर्विद्याका अभ्यास प्रारम्भ किया। वह बड़े नियमके साथ रहता था ।। ३३-३४ ।।
Ekalavya, who tormented the enemies, bowed his head at the feet of Dronacharya and returned to the forest and made his clay idol and placing the supreme feeling of the Acharya in it, he started practicing archery. He lived with great rules. 33-34..
శత్రువులను పీడించిన ఏకలవ్యుడు ద్రోణాచార్యుని పాదాలకు శిరస్సు వంచి అరణ్యానికి తిరిగి వచ్చి తన మట్టి విగ్రహాన్ని తయారు చేసి అందులో ఆచార్యుని అత్యున్నత భావాన్ని ఉంచి విలువిద్యను అభ్యసించడం ప్రారంభించాడు. అతను గొప్ప నియమాలతో జీవించాడు. 33-34..

Hindi to English to Telugu via Google translate.....
Reply all
Reply to author
Forward
0 new messages