Samskritam club House story competition

16 views
Skip to first unread message

K.N.RAMESH

unread,
Nov 21, 2021, 2:40:48 PM11/21/21
to
*"गैर्वाणा वयम्(Samskritam)"* Clubhouse गणद्वारा आयोज्यमाना मासिकी स्पर्धा - *नवम्बर् , 2021*
👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼

*‘गैर्वाणा वयम्’* इत्ययं प्रतिदिनं रात्रौ 9तः 10 वादनपर्यन्तं संस्कृतमाध्यमेन प्रचाल्यमानः *clubhouse प्रकोष्ठः* । गैर्वाणा वयम् प्रकोष्ठेन प्रतिमासं संस्कृतानुरागिणां कृते स्पर्धाः चाल्यन्ते । 

अस्मिन् मासे इयं स्पर्धा👇🏼

*" कथावाचन-स्पर्धा "*

*दिनाङ्कः* – *26.11.2021*, शुक्रवासरे

*समयः* - *रात्रौ 9 वादनतः*

*स्पर्धा-विवरणम्* 🏁🚩

👉🏼 स्पर्धायां 6-20 वर्षीयाः भागं ग्रहीतुम् अर्हन्ति ।

👉🏼 स्पर्धा clubhouse द्वारा एव चलति । अतः स्पर्धासमये स्पर्धालुभिः गैर्वाणा वयम् इति clubhouse समूहः प्रवेष्टव्यः ।


👉🏼 स्पर्धासमये कथायाः परिसन्धिः (link) गणे दास्यते । तद्दृष्ट्वा पठनीयम् । 

👉🏼 स्पर्धाकाले अन्तर्जालादितान्त्रिकसमस्याः भवन्ति चेत् पुनः प्रस्तुत्यै अवसरः न दास्यते । 

👉🏼 निर्णायकाणां निर्णयः एव अन्तिमः । 

👉🏼 फलितांशः, *'गैर्वाणा वयं' clubhouse* प्रकोष्ठे 27.11.2021 तमे दिनाङ्के 9-10 वादनपर्यन्तं प्रचाल्यमाने कार्यक्रमे उद्घोष्यते ।



👉🏼 आसक्ताः स्पर्धालवः अत्र पञ्जीकरणं कुर्युः । परिमितानाम् एव अवसरः अस्ति । चितानां सूचना email माध्यमेन स्पर्धायाः पूर्वस्मिन् दिने 25.11.2021 तमे दिनाङ्के सायं 5 वादनाभ्यन्तरे दास्यते ।


*प्रथमपुरस्कारः- 500 रूप्यकाणां पुस्तकराशिः*
*द्वितीयपुरस्कारः- 400 रूप्यकाणां पुस्तकराशिः*
*तृतीयपुरस्कारः- 300 रूप्यकाणां पुस्तकराशिः*
*उत्तमानां 3-4 प्रस्तुतीनां प्रोत्साहनपुरस्कारः अपि प्रदास्यते ।*

अत्र पञ्जीकरणं कुर्वन्तु ।👇🏼 

Reply all
Reply to author
Forward
0 new messages