Sharada shubhada pancakam - Sanskrit

13 views
Skip to first unread message

K.N.RAMESH

unread,
Jan 19, 2022, 8:54:51 AM1/19/22
to
।। शारदा शुभदा पञ्चकम् ।। 

अतिप्रसिद्धश्रृङ्गशैलसुन्दराङ्गमन्दिरे 
प्रतिष्ठितादिशङ्करेणचक्रराजमध्यगे । 
सुवर्णरत्नमण्डपे सुभासिते पद्मासने 
सुधाम्शुशोभमानने शुभङ्करोतु शारदे ।।1

सुबुद्धिसिद्धिदायिके सुमङ्गलप्रदायिके 
सनन्दनादिसेविते सुनादगीतलोलुपे ।
सुमन्दहाससुप्रसन्नसुन्दरास्यपङ्कजे 
सुधाघटेनशोभिते शुभङ्करोतु शारदे ।।2 

सुगन्धपुष्पमालिके सुदीप्तरत्नभूषिते 
प्रदीप्तसूर्यतेजसे प्रवालमौक्तिकान्विते । 
सुहम्सवाहनाधिरूढसर्वलोकपालिके
सदाशिवस्यसानुजे शुभङ्करोतु शारदे ।।3 

मुदाकरात्तमुद्रिके सदाप्रसन्नमानसे 
सुरासुरैर्नमस्कृते सुशान्तचारुविग्रहे ।
सुतुङ्गभद्रातीरलोलपङ्कजासनप्रिये 
सदामुनीन्द्रसेविते शुभङ्करोतु शारदे ।।4 

सुवासिनीसुपूजिते सुतप्तकाञ्चनप्रभे 
सुभद्रदानवारिधे स्वभक्तरक्षणेरते ।
सुहृज्जनैस्सुपूजिते सुशान्तिशर्मदायिके 
शुभानने सुहर्षदे शुभङ्करोतु शारदे ।।5 
🙏🏾 Pālāmadai Ananthasubramanian 🙏🏾
Reply all
Reply to author
Forward
0 new messages