https://drive.google.com/drive/folders/1d-yOqItCSsmH3EkZ6iiQiSMdtew9sZEl इत्यत्र कार्लेन काश्चन शब्दावल्यो रचिता लभ्याः। कार्ल - तुभ्यम् एतेषाम् प्रयासो रोचेतOn Sat, Oct 9, 2021 at 3:33 PM Anand Viswanathan <v21....@gmail.com> wrote:अद्यत्वे व्यवहारे संस्कृतस्योपयोगः कष्टः पारिभाषिकपदानामभावादज्ञानाद्वा । वाङ्मये सन्ति चेदपि तेषामज्ञानमस्मान् बाधते । रघुवीरादिभिराधुनिकैः कैश्चित् कोशनिर्माणप्रयत्नाः कृता एव, येषु प्रयोगेभ्यो वा नूतनानां सर्जनेन वा पदानि सङ्कलितानि ।--
अधुना विविधक्षेत्रेषु तदनुसारं ग्रन्थान् (प्राचीनान् अर्वाचीनान् च) चित्वा प्रामाणिकानि पारिभाषिकपदान्युपचिनुमः । तानि प्रलिख्य सन्दर्भानुगुणं प्रकाशयामः । अभिज्ञातानां पदानां प्रयोगमभ्यस्य च आत्मसात्कुर्मः ॥
प्रतिसप्ताहं द्विवारं मिलामः इति चिन्तितम् ।
सोमशुक्रवासरयोः 7:30 - 8.30 वादने रात्रौ ।इच्छुकैः सम्पर्कः कर्तव्यः अत्र - (Whatsapp / telegram)
आनन्दः +91 95351 50938
सुदर्शनः +91 98806 34594
You received this message because you are subscribed to the Google Groups "Friends of CAHC" group.
To unsubscribe from this group and stop receiving emails from it, send an email to FriendOfCAHC...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/FriendOfCAHC/CAMrP5fR9Ne0K4m8w29cFXGhHu_m-33WfxKx-1yr_d1De-h91EA%40mail.gmail.com.
----
Vishvas /विश्वासः
२१ अक्तू॰ २०२१ को अ ९:३२ पर विश्वासो वासुकिजः <vishvas...@gmail.com> ने लिखा :
बान्धवाः,अत्र ३ नूतन-शब्दावल्यः निवेदयामि -१. युद्ध-सम्बन्धिता२. स्नान-सम्बन्धिता३. वाहन-सम्बन्धिता४. spiral shapes in sanskritविश्वास, Github सञ्चिकायां भागशः योजयितुम् आरभे किन्तु तत्र भवतः अनुमोदनम् आवश्यकम्।