Ramayana Olympiad

21 views
Skip to first unread message

संस्कृत संवादः

unread,
Jun 15, 2024, 3:21:19 PM (11 days ago) Jun 15
to Samv...@googlegroups.com, sams...@googlegroups.com, BVpar...@googlegroups.com
राष्ट्रस्तरीया परीक्षा रामायण ओलम्पियाड् – 2024

विवरणपत्रम्

संस्कृतेन रामायणं रामायणद्वारा संस्कृतम्                    

ई-मैल्: ramayana...@gmail.com  
चलवाणीसङ्ख्या: +91 8790712319

प्रिय संस्कृतानुरागिणः,

प्रथमतया आन्ध्रप्रदेशस्य संस्कृतभारत्याः द्वारा रामायणमधिकृत्य राष्ट्रीयस्तरीया 'Ramayana Olympiad' नामक online माध्यमेन परीक्षा एका समर्पित-प्रतिष्ठितयोजना विद्यते।

अर्हाः: आबालवृद्धं संस्कृतज्ञाः सर्वेऽपि।

समूहाः:
- बालसमूहः (वयः दशतः 18 वत्सरपर्यन्तम्)
- प्रौढसमूहः (18 वर्षाणाम् उपरि)

पञ्जीकरणम् एवं शुल्कसूचना:
- पञ्जीकरणम् www.ramayanaolympiad.com द्वारैव करणीयं भवति।
- पञ्जीकरणस्य आद्यः दिनाङ्कः: 15-05-2024              
- पञ्जीकरणाय अन्तिम दिनाङ्कः: 01-08-2024

विदेशेभ्यः ये केऽपि इच्छुकाः संस्कृतपठितारः अस्यां परीक्षायां भागं ग्रहीतुम् अर्हन्ति।

परीक्षाशुल्कम्:
- प्रथमस्तरस्य परीक्षाशुल्कम्: ₹100/-

निश्शुल्कं पाठ्यपुस्तकम् अवारोपयितुं शक्यते।

परीक्षानियमानाम् अभिज्ञानाय www.ramayanaolympiad.com दृश्यताम्।
Reply all
Reply to author
Forward
0 new messages