Probable q & a in schools - Sanskrit

21 views
Skip to first unread message

K.N.RAMESH

unread,
Sep 5, 2021, 3:35:15 AM9/5/21
to
आगामिनि काले विद्यालयीयपाठ्यक्रमे एते प्रश्नाः भवितुम् अर्हेयुः।
अतः छात्रैः एतेषां प्रश्नानाम् उत्तराणि नूनं स्मरणीयानि।

१) भारते विमुद्रीकरणं कदा अभवत्? 
उत्तरम् - २०१६ तमवर्षस्य नवमबरमासस्य ८ दिनाङ्के। 

२) पुलवामाक्रमणं कदा अभवत्? 
उत्तरम्- २०१९ तमवर्षस्य फेब्रुवारीमासस्य १४ तमे दिनाङ्के।

३) जम्मूकश्मीरराज्यात् ३७० इति अधिनियमः कदा अपसारितः अभवत्? 
उत्तरम् - २०१९ तमवर्षस्य अगस्तमासस्य ५ दिनाङ्के। 

४) राममन्दिरस्य न्यायः कदा अभवत्? 
उत्तरम्- २०१९ तमवर्षस्य नवम्बरमासस्य ९ दिनाङ्के। 

५) विश्वेऽस्मिन् सर्वप्रथमं कोरोणया सङ्क्रमितः रोगी कदा कुत्र च अदृश्यत? 
उत्तरम्- नवम्बरमासस्य १७ तमे दिनाङ्के १०१९ तमे वर्षे, चीनदेशे।

५) भारते सर्वप्रथमं कोरोणया सङ्क्रमितः रोगी कदा कुत्र च अदृश्यत?
उत्तरम् - जनवरीमासस्य ३० तमे दिनाङ्के २०२० तमे वर्षे, केरलराज्ये। 

६) भारते सर्वप्रथमम् आगमनिर्गमरोधस्य व्यापृतः कदा अभवत्? 
उत्तरम्- मार्चमासस्य २२ तमे दिनाङ्के २०२० तमे वर्षे। 

७) भारतचीनयोः मध्ये विवादः कदा अभवत्? 
उत्तरम्- जूनमासस्य १७ तमे दिनाङ्के, २०२० तमे वर्षे।

८) राममन्दिरस्य भूमिपूजनं कदा अभवत्? 
अगस्तमासस्य पञ्चमे दिनाङ्के, २०२० तमे वर्षे।
*- प्रदीपः!*
Reply all
Reply to author
Forward
0 new messages