Sunder,
I don't see Chandrabindu here
in "sasvara veda"सस्वर वेद मंत्रश्री रुद्रप्रश्नः
|| नमकं ||
|| लघुन्यासः ||
ओं गणाना”ं त्वा गणपतिग्(\)ं हवामहे कविं कवीनां-उपमश्र वस्तमं |
ज्येष्ठ राजं ब्रह्मणां ब्रह्मणस्पत आनः(श्)-शृण्वन्-नूतिभिस्-सीद-सादनं |
(श्री) महा-गणपतये नमः ||
अस्यश्री रुद्राध्याय(प्) प्रश्न महामंत्रस्य, अघोर ऋषिः,
अनुष्टुप् छंदः,
संकर्षण मूर्ति(स्) स्वरूपो योसा-वादित्यः(प्) परमपुरुषः(स्) स एष रुद्रो देवता |
नमः(श्) शिवायेति बीजं |
शिवतरा-येति शक्तिः |
महादेवा-येति कीलकं |
श्री सांब सदाशिव(प्) प्रसाद सिद्ध्यर्थे जपे विनियोगः ||
ओं, अग्नि-होत्रात्-मने अंगुष्ठाभ्-यान्’ नमः |
दर्श-पूर्ण-मासात्-मने तर्जनीभ्-यान्’ नमः |
चातुर्-मास्-यात्मने मध्यमाभ्-यान्’ नमः |
निरूढ-पशुबंधात्-मने अनामिकाभ्-यान्’ नमः |
ज्योतिष्टो-मात्मने कनिष्ठिकाभ्-यान्’ नमः |
सर्व(क्)-क्रत्वात्-मने कर तल कर पृष्ठाभ्-यान्’ नमः |
अग्नि-होत्रात्-मने हृदयाय नमः |
दर्श-पूर्ण-मासात्-मने शिरसे स्वाहा |
चातुर्-मास्-यात्मने शिखायै वषट्(\)|
निरूढ-पशुबंधात्-मने कवचाय हुं |
ज्योतिष्टो-मात्मने नेत्र(त्)-त्रयाय वौषट्(\) |
सर्व-क्रत्वात्-मने अस्त्रा-यफट्(\) |
भूर्-भुवः(स्)-सुवरों-इति दिग्बंधः ||
ध्यानं
आपाताळन-भःस्थलांत भुवन ब्रह्मांड माविस् फुरत्(\) #
ज्योतिः(स्) स्फाटिक लिंग मौलि विलसत् पूर्णेंदु-वांतामृतैः |
अस्तो काप्लुत मेक मीश मनिशं रुद्रानु वाकांजपन्(\) #
ध्याये दीप्सित सिद्धये द्रुव पदं विप्रो भिषिञ्(ज्)-जेच्छिवं ||
ब्रह्मांड(व्) व्याप्त देहा भसित हिमरुचा भासमाना भुजंगैः #
कंठे कालाः कपर्दाः कलित शशिकलाश् चंड कोदंड हस्ताः |
त्र्यक्षा रुद्राक्ष मालाः प्रकटित विभवाः शाम्भवा मूर्ति भेदाः #
रुद्राः श्री-रुद्र सूक्त(प्) प्रकटित विभवा नः(प्) प्रयच्छंतु सौख्यं ||
[ओं] शंचमे मयश्चमे प्रियंचमेनु कामश्चमे कामश्चमे सौमनसश्चमे भद्रंचमे श्रेयश्चमे वस्यश्चमे यशश्चमे भगश्चमे द्रविणंचमे यंताचमे धर्ताचमे क्षेमश्चमे धृतिश्चमे विश्वंचमे महश्चमे सम्विच्चमे ज्ञात्रंचमे सू+श्चमे प्रसू+श्चमे सीरंचमे लयश्च मऋतंचमे मृतंचमे यक्ष्मंचमेना मयच्चमे जीवातुश्चमे धीर्गायुत्वंचमेन मित्रंचमे भयंचमे सुगंचमे शयनंचमे सूषाचमे सुदिनंचमे ||
ओं शांतिः(श्) शांतिः(श्) शांतिः ||
|| इति लघुन्यास ||
श्री रुद्रप्रश्नः
प्रथमोनुवाकः
|| ओं नमो भगवते रुद्राय ||
ओं नमस्ते रुद्र मन्यव उतोत इषवे नमः |
नमस्ते अस्तु धन्वने बाहुभ्यां-उतते नमः || १.१||
यात इषुः(श्) शिवतमा शिवं बभूव ते धनुः |
शिवा शरव्या यातव तयानो रुद्र मृडय || १.२||
याते रुद्र शिवा तनूर घोरा पाप काशिनी |
तयानस्-तनुवा शंतमया गिरिशंता-भिचाकशीहि || १.३||
यामिषुं गिरिशंत हस्ते बिभर्ष्यस्तवे |
शिवां गिरित्र-तां कुरुमा-हिग्(\)म्सीः(प्) पुरुषं जगत्(\) || १.४||
शिवेन वचसा त्वा गिरिशाच्छा वदामसि |
यथानः(स्) सर्वमिज् जगद यक्ष्मग्(\)ं सुमना असत्(\) || १.५||
अध्यवोचदधि वक्ता प्रथमो दैव्यो भिषक्(\) |
अहीग्(\)श्च सर्वा”ञ्-जम्भयंत्-सर्वा”श्च यातु धान्यः || १.६||
असौयस् ताम्रो अरुण उत बभ्रुः(स्) सुमंगलः |
ये चेमाग्(\)ं रुद्रा अभितो दिक्षु श्रिताः सहस्रशोवै षाग्(\)ं हेड ईमहे || १.७||
असौयो वसर्पति नीलग्रीवो विलोहितः |
उतैनं गोपा अदृशन्-अदृशन्नुद हार्यः |
उतैनं विश्वा भूतानि सदृष्टो मृडयातिनः || १.८||
नमो अस्तु नीलग्-रीवाय सहस्-राक्षाय मीढुषे” |
अथोये अस्य सत्वा नोहं तेभ्यो करन्नमः || १.९||
प्रमुंच धन्वनस्(त्) त्वमुभयोर्-आर्त्नियोर्ज्यां |
याश्च ते हस्त इषवः पराता भगवो वप || १.१०||
अवतत्य धनुस्त्वग्(\)ं सहस्राक्ष शतेषुधे |
निशीर्य शल्यानां मुखा शिवोनः(स्) सुमना भव || १.११||
विज्यं धनुः कपर्दिनो विशल्यो बाणवाग्(\)ं उत |
अनेशन् नस्येषव आभुरस्य निषंगथिः || १.१२||
याते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः |
तयास्मान्(\) विश्वतस्(त्) त्वमयक्ष्मया परिब्भुज || १.१३||
नमस्ते अस्त्वायु धायाना तताय धृष्णवे” |
उभाभ्यां-उतते नमो बाहुभ्यां तव धन्वने || १.१४||
परिते धन्वनो हेतिरस्मान् व्रुणक्तु विश्वतः |
अथोय इषुधिस्तवारे अस्मन्निधे हितं || १.१५|| [शम्भवे नमः ]
नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यंबकाय त्रिपुरांतकाय त्रिकालाग्नि कालाय [त्रिकाग्नि कालाय]कालाग्नि रुद्राय नीलकंठाय म्रुत्युंजयाय सर्वेश्वराय सदाशिवाय श्रीमन् महादेवाय नमः || २.०||
द्वितीयोनुवाकः
नमो हिरण्य बाहवे से-नान्ये दिशांच पतये नमो नमो
वृक्षेभ्यो हरिकेशेभ्यः(प्) पशूनां+ पतये नमो नमः(स्)
सस्पिंजरा यत्विषीमते पथीनां+ पतये नमो नमो
बभ्लुशाय विव्याधिनेन्ना नां+ पतये नमो नमो
हरिकेशायोप वीतिने पुष्टा नां+ पतये नमो नमो
भवस्य हेत्यै जगतां+ पतये नमो नमो
रुद्राया तताविने क्षेत्रा णां+ पतये नमो नमः(स्)
सूताया हंत्याय वना नां+ पतये नमो नमो || २.१||
रोहिताय(स्) स्थपतये वृक्षा णां+ पतये नमो नमो
मंत्रिणे वाणिजाय कक्षा णां+ पतये नमो नमो
भुवंतये वारिवस्कृता यौषधी नां+ पतये नमो नम
उच्चैर् घोषाया(क्) क्रंदयते पत्ती नां+ पतये नमो नमः(क्)
कृत्स्न वीताय धावते सत्व नां+ पतये नमः || २.२||
तृतीयोनुवाकः
नमः(स्) सहमानाय निव् याधिन आव्याधिनी नां+ पतये नमो नमः(क्)
ककुभाय निषंगिणे” स्तेना नां+ पतये नमो नमो
निषंगिण इषुधिमते तस्करा णां+ पतये नमो नमो
वंचते परिवंचते स्तायू नां+ पतये नमो नमो
निचेरवे परिचराया रण्या नां+ पतये नमो नमः(स्)
सृकाविभ्यो जिघाग्(\)ं सद्भ्यो मुष्ण तां+ पतये नमो नमो
सिमद्भ्यो नक्तंचरद्भ्यः(प्) प्रकृंता नां+ पतये नमो नम
उष्णीषिणे गिरिचराय कुलुंचा नां+ पतये नमो नम || ३.१||
इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम
आतन् वानेभ्यः(प्) प्रतिद धानेभ्यश्च वो नमो नम
आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमो(स्)
स्यद्भ्यो विद्यद्भ्यश्च वो नमो नम
आसीनेभ्यः शयानेभ्यश्च वो नमो नमः(स्)
स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम(स्)
स्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः(स्)
सभाभ्यः सभापतिभ्यश्च वो नमो नमो
अश्वेभ्यो(श्) श्वपतिभ्यश्च वो नमः || ३.२||
चतुर्थोनुवाकः
नम आव् याधिनी”भ्यो विविध्यंतीभ्यश्च वो नमो नम
उगणाभ्यस् तृग्(\)ं हतीभ्यश्च वो नमो नमो
गृत्सेभ्यो ग्रुत्स पतिभ्यश्च वो नमो नमो
व्राते”भ्यो व्रात पतिभ्यश्च वो नमो नमो
गणेभ्यो गणपतिभ्यश्च वो नमो नमो
विरूपेभ्यो विश्व रूपेभ्यश्च वो नमो नमो
महद्भ्यः(ह) क्षुल्ल केभ्यश्च वो नमो नमो
रथिभ्यो रथेभ्यश्च वो नमो नमो || ४.१||
रथे”भ्यो रथपतिभ्यश्च वो नमो नमः(स्)
सेना”भ्यः सेना निभ्यश्च वो नमो नमः(ह)
क्षत्तृभ्यः संग्रही(त्) तृभ्यश्च वो नमो नम
स्तक्षभ्यो रथकारे-भ्यश्च वो नमो नमः
कुलालेभ्यः कर्मारे”भ्यश्च वो नमो नमः
पुंजिष्टे”भ्यो निषादेभ्यश्च वो नमो नम
इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो
म्रुगयुभ्यः श्वनिभ्यश्च वो नमो नमः(श्)
श्वभ्यः श्वपतिभ्यश्च वो नमः || ४.२||
पंचमोनुवाकः
नमो भवाय च-रुद्राय च-नमः शर्वाय
च-पशु पतये च-नमो नील(ग्) ग्रीवाय च-शिति कंठाय
च-नमः(क्) कपर्दिने च-व्युप्त केशाय
च-नमः(स्) सहस्-राक्-षाय च-शत धन्वने
च-नमो गिरिशाय चशिपि विष्टाय
च-नमो मीढुष्टमाय चेषुमते
च-नमो” ह्रस्वाय च-वामनाय
च-नमो बृहते च-वर्षीयसे
च-नमो वृद्धाय च-सम्वृद्ध्वने || ५.१||
च-नमो अग्रियाय चप्रथमाय
च-नम आशवे चाजिराय
च-नमः शीघ्रियाय चशीभ्याय
च-नम ऊर्म्याय चावस्वन्याय
च-नमः स्रोतस्याय चद्वीप्याय च || ५.२||
षष्ठोनुवाकः
नमो” ज्येष्ठाय चकनिष्ठाय
च-नमः पूर्व जाय चापर जाय
च-नमो मध्य माय चाप गल्भाय
च-नमो जघन्याय चबुध्नियाय
च-नमः सोभ्याय चप्रति सर्याय
च-नमो याम्याय च क्षेम्याय
च-नम उर्वर्याय चखल्याय
च-नमः श्लोक्याय चाव सान्याय
चनमो वन्याय चकक्ष्याय
च-नमः श्रवाय चप्रतिश्रवाय || ६.१||
च-नम आशु षेणाय चाशुरथाय
च-नमः शूराय चाव भिंदते
च-नमो वर्मिणे चवरूथिने
च-नमो बिल्मिने चकवचिने
च नमः श्रुताय चश्रुत सेनाय च || ६.२||
सप्तमोनुवाकः
नमो दुंदुभ्याय चाह नन्याय च-नमो धृष्णवे च-प्रमृशाय
च-नमो दूताय च-प्रहिताय च-नमो निषंगिणे चेषुधिमते
च-नमस् तीक्ष्णेषवे चायुधिने च-नमः स्वायुधाय च-सुधन्वने
च-नमः(स्) स्रुत्याय च-पथ्याय च-नमः(क्) का+ट्याय
च-नी+प्याय च-नमः(स्) सू+द्याय च-सरस्याय च-नमो ना+द्याय
च-वैशंताय || ७.१||
च-नमः(क्) कूप्याय चा वट्याय च-नमो वर्ष्याय चा वर्ष्याय
च-नमो मे+घ्याय च-विद्युत्याय च-नम ई+ध्रियाय चा तप्याय
च-नमो वात्याय च-रेष्मियाय च-नमो वा+स्तव्याय चवा+स्तुपाय च || ७.२||
अष्टमोनुवाकः
नमः(स्) सोमाय च-रुद्राय च-नमस् ताम्राय चारुणाय
च-नमः(श्) शंगाय च-पशुपतये च-नम उग्राय च-भीमाय
च-नमो अग्रेव धाय च-दूरेव धाय
च-नमो हंत्रे च-हनीयसे च-नमो वृक्षेभ्यो हरिकेशेभ्यो
नमस्ताराय नमः(श्) शम्भवे च-मयोभवे
च-नमः(श्) शंकराय च-मयस्कराय
च-नमः(श्) शिवाय चशिवतराय || ८.१||
च-नमस् तीर्थ्याय च-कूल्याय
च-नमः(प्) पार्याय चा+वार्याय
च-नमः(प्) प्रतरणाय चो+त्तरणाय
च-नम आ+तार्याय चा+लाद्याय
च-नमः(श्) शष्प्याय च-फेन्याय
च-नमः(स्) सिकत्याय च-प्रवाह्याय च || ८.२||
नवमोनुवाकः
नम इरिण्याय च-प्रपथ्याय
च-नमः(क्) किग्(\)म्शिलाय च-क्षयणाय
च-नमः(क्) कपर्दिने च-पुलस्तये
च-नमो गोष्ठ्याय च-गृह्याय
च-नमस् तल्प्याय च-गेह्याय
च-नमः(क्) काट्याय च-गह् वरेष्ठाय
च-नमो” हृदय्याय च-निवेष्प्याय
च-नमः(प्) पाग्(\)म्सव्याय च-रजस्याय
च-नमः(श्) शुष्क्याय च-हरित्याय
च-नमो लोप्याय चो+लप्याय || ९.१||
च-नम ऊर्व्याय च-सूर्म्याय
च-नमः(प्) पर्ण्याय च-पर्ण शद्याय
च-नमो पगुरमाणाय चाभिघ्नते
च-नम आख्-खिदते च-प्रख्-खिदते
च-नमो वः(क्)-किरि-केभ्यो देवा-नाग्(\)ं हृदयेभ्यो
नमो विक्षीण केभ्यो नमो विचिन्वत् केभ्यो
-नम आनिर् हतेभ्यो नम आमीवत् केभ्यः || ९.२||
दशमोनुवाकः
द्रापे अंधसस्पते दरिद्रन् नीललोहित |
एषां पुरुषाणां-एषां पशूनां माभेर् मारो मो एषां
किंच नाममत्(\) || १०.१||
याते रुद्र शिवा तनूः शिवा विश्वाह भेषजी |
शिवा रुद्रस्य भेषजी तयानो मृड जीवसे” || १०.२||
इमाग्(\)ं रुद्राय तवसे कपर्दिने” क्षयद्वीराय(प्) प्रभरामहे मतिं |
यथानः(श्) शमसद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे
अस्मिन् ननातुरं || १०.३||
मृडानो रुद्रो तनो मयस्कृधि क्षयद्वीराय नमसा विधे मते |
यच्छंच योश्च मनुरायजे पिता तदश्याम तव रुद्र(प्) प्रणीतौ || १०.४||
मानो महांतं-उत मानो अर्भकं मान उक्षंतं-उत मान उक्षितं |
मानोवधीः(प्) पितरं मोत मातरं प्रिया मानस् तनुवो रुद्र रीरिषः || १०.५||
मानस् तोके तनये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः |
वीरान् मानो रुद्र भामितोवधीर् हविष्मंतो नमसा विधेमते || १०.६||
आरात्ते गोघ्न उत पूरुषघ्ने क्षयद्वीरायसुं नमस्मे ते अस्तु |
रक्षा चनो अधि च देव ब्रूह्यथा चनः(श्) शर्म यच्छद् विबर्हाः” || १०.७||
स्तुहि श्रुतं गर्तसदं युवानं मृगन्न भीम-मुपहत्नु-मुग्रं |
मृडा जरित्रे रुद्रस्त वानो अन्यंते अस्मन् निवपंतु सेनाः” || १०.८||
परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरघायोः |
अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय म्रुडय || १०.९||
मीढुष्टम शिवतम शिवोनः(स्) सुमना भव |
परमे व्रुक्ष आयुधन् निधाय कृत्तिं वसान आचर पिना कम्विभ् रदागहि || १०.१०||
विकिरिद विलोहित नमस्ते अस्तु भगवः |
यास्ते सहस्रग्(\)ं हेतयोन्यमस् मन्निवपंतु ताः || १०.११||
सहस्राणि सहस्रधा बाहुवोस्तव हेतयः |
तासां-ईशानो भगवः(प्) पराचीना मुखा कृधि || १०.१२||
एकादशोनुवाकः
सहस्राणि सहस्रशोये रुद्रा अधि भूम्या”ं |
तेषाग्(\)ं सहस्रयोजने वधन्वानि तन्मसि || ११.१||
अस्मिन् महत्यर्णवे”ंतरिक्षे भवा अधि || ११.२||
नीलग्रीवाः शितिकंठाः” शर्वा अधः(ह) क्षमाचराः || ११.३||
नीलग्रीवाः शितिकंठा-दिवग्(\)ं रुद्रा उपश्रिताः || ११.४||
ये वृक्षेषु सस्पिंजरा नीलग्रीवा विलोहिताः || ११.५||
ये भूतानां अधिपतयो विशिखासः(क्) कपर्दिनः || ११.६||
ये अन्नेषु विविध्यंति पात्रेषु पिबतो जनान्(\) || ११.७||
ये पथां पथिरक्षय ऐल बृदा यव्युधः || ११.८||
ये तीर्थानि प्रचरंति सृकावंतो निषंगिणः || ११.९||
य एतावंतश्च भूयाग्(\)म्सश्च दिशो रुद्रा वितस्थिरे |
तेषाग्(\)ं सहस्र योजने वधन्वानि तन्मसि || ११.१०||
नमो रुद्रेभ्यो येपृथिव्यां ये”ंतरिक्षे येदिवि येषा मन्नं वातो वर्षमिषवस्-तेभ्यो दश-प्राचीर् दश-दक्षिणा दश-प्रतीचीर् दशोदीचीर् दशोर्ध्वास् तेभ्यो नमस्ते नो मृडयंतु तेयं द्विष्मो यश्च नो द्वेष्टितं वो जम्भे दधामि ||११.११||
त्र्यंबकं यजामहे सुगंधिं पुष्टि वर्धनं |
उर्वा रुकमिव बंधनान् मृत्योर् मुक्षीय मामृता”त्(\) || १||
यो रुद्रो अग्नौयो अप्सुयओष धीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु || २||
तमुष्-टुहियःस् विषुः सुधन्वा यो विश्वस् यक्षयति भेषजस्य |
यक्ष्वा” महेसौ” मनसाय रुद्रं नमो”भिर् देवमसुरंदु वस्य || ३||
अयं मे हस्तो भगवान्-अयं मे भगवत्तरः |
अयं मे” विश्वभे” षजोयग्(\)ं शिवाभि मर्शनः || ४||
येते सहस्र मयुतं पाशा मृत्यो मर्त्याय हंतवे |
तान्(\) यज्ञस्य मायया सर्वानवय जामहे |
मृत्यवे स्वाहा मृत्यवे स्वाहा” || ५||
ओं नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि |
प्राणानां ग्रंथिरसि रुद्रोमा विशांतकः |
तेनान् नेना”प्यायस्व || ६||
( नमो रुद्राय विष्णवे मृत्युर्मे पाहि | [सदाशिवों | ] )
ओं शांतिः शांतिः शांतिः
|| इति श्रीकृष्णयजुर्वेदीय तैत्तिरीय सम्हितायां
चतुर्थकांडे पंचमः प्रपाठकः ||
|| चमकप्रश्नः ||
प्रथमोनुवाकः
(ओं) अग्नाविष्णू सजोषसेमा वर्धंतु वांगिरः |
द्युम्नैर् वाजे भिरागतं ||
वाजश्चमे प्रस-वश्चमे प्रय-तिश्चमे प्रसि-तिश्चमे धी-तिश्चमे
क्रतुश्चमे स्वरश्चमे श्लोकश्चमे श्रावश्चमे श्रुतिश्चमे
ज्योतिश्चमे सुवश्चमे प्राणश्चमे पानश्चमे व्यानश्चमे-सुश्चमे
चित्तंचम आधीतंचमे वाक्चमे मनश्चमे चक्षुश्चमे
श्रोत्रंचमे दक्षश्चमे बलंचम ओजश्चमे सहश्चम आयुश्चमे
जराचम आत्माचमे तनूश्चमे शर्मचमे वर्मचमे ंगानिचमे
स्थानिचमे परूग्(\)म्षिचमे शरीराणिचमे || १||
द्वितीयोनुवाकः
ज्यैष्ठ्यंचम आधिपथ्यंचमे मन्युश्चमे
भामश्चमे मश्चमे-म्भश्चमे जेमाचमे महिमाचमे
वरिमाचमे प्रथिमाचमे वर्ष्माचमे द्राघुयाचमे
वृद्धंचमे वृद्धिश्चमे सत्यंचमे श्रद्धाचमे
जगच्चमे धनंचमे वशश्चमे त्विषिश्चमे क्रीडाचमे
मोदश्चमे जातंचमे जनिष्यमाणंचमे सूक्तंचमे
सुकृतंचमे वित्तंचमे वेद्यंचमे भूतंचमे
भविष्यच्चमे सुगंचमे सुपथंच-मऋद्धंच-मऋद्धिश्चमे
क्लु\प्तंचमे क्लु\प्तिश्चमे मतिश्चमे सुम-तिश्च मे || २||
तृतीयोनुवाकः
शंचमे मयश्चमे प्रियंचमेनु कामश्चमे
कामश्चमे सौ-मनसश्चमे भद्रंचमे श्रेयश्चमे
वस्यश्चमे यशश्चमे भगश्चमे द्रविणंचमे
यंताचमे धर्ताचमे क्षेमश्चमे धृतिश्चमे
विश्वंचमे महश्चमे सम्विच्चमे ज्ञात्रंचमे
सू+श्चमे प्रसू+श्च मे सीरंचमे लयश्चम-ऋतंचमे
मृतंचमे यक्ष्मंचमेना मयच्चमे जीवातुश्चमे
दीर्घायुत्वंचमेन मित्रंचमे भयंचमे सुगंचमे
शयनंचमे सूषाचमे सुदिनंचमे || ३||
चतुर्थोनुवाकः
ऊर्क्चमे सूनृताचमे पयश्चमे रसश्चमे
घृतंचमे मधुचमे सग्धिश्चमे सपीतिश्चमे
कृषिश्चमे वृष्टिश्चमे जैत्रंचम औद्भिद्यंचमे
रयिश्चमे रायश्चमे पुष्टंचमे पुष्टिश्चमे
विभुचमे प्रभुचमे बहुचमे भूयश्चमे
पूर्णंचमे पूर्णतरंचमे क्षितिश्चमे कूयवाश्चमे(न्)
न्नंचमे क्षुच्चमे व्रीहियश्चमे यवा”श्चमे माषा”श्चमे
तिला”श्चमे मुद्गाश्चमे खल्वा”श्चमे गोधूमा”श्चमे
मसुरा”श्चमे प्रियंगवश्चमे णवश्चमे
श्यामाका”श्चमे नीवारा”श्चमे || ४||
पंचमोनुवाकः
अश्माचमे मृत्तिकाचमे गिरयश्चमे पर्वताश्चमे
सिकताश्चमे वनस्-पतयश्चमे हिरण्यंचमे
यश्चमे सीसंचमे त्रपुश्चमे श्यामंचमे
लोहंचमे+ग्निश्चम आपश्चमे वीरुधश्चम
ओषधयश्चमे कृष्ट-पच्यंचमे कृष्ट-पच्यंचमे
ग्राम्याश्चमे पशव आरण्याश्च यज्ञेन कल्पंतां
वित्तंचमे वित्तिश्चमे भूतंचमे भूतिश्चमे
वसुचमे वसतिश्चमे कर्मचमे शक्तिश्चमे
र्थश्चम एमश्चम इतिश्चमे गतिश्चमे || ५||
षष्ठोनुवाकः
अग्निश्च म-इंद्+रश्चमे सोमश्च म-इंद्+रश्चमे
सविताच म-इंद्+रश्चमे सरस्वतीच म-इंद्+रश्चमे
पूषाच म-इंद्+रश्चमे बृहस्पतिश्च म-इंद्+रश्चमे
मित्रश्च म-इंद्+रश्चमे वरुणश्च म-इंद्+रश्चमे
त्वष्टाच म-इंद्+रश्चमे धाताच म-इंद्+रश्चमे
विष्णुश्च म-इंद्+रश्चमे श्विनौच म-इंद्+रश्चमे
मरुतश्च म-इंद्+रश्चमे विश्वेच मे देवा इंद्रश्च मे
पृथिवी च म-इंद्+रश्चमे ंतरीक्षंच म-इंद्+रश्चमे
द्यौश्च म-इंद्+रश्चमे दिशश्च म-इंद्+रश्चमे
मूर्धाच म-इंद्+रश्चमे प्रजापतिश्च म-इंद्+रश्चमे || ६||
सप्तमोनुवाकः
अग्(\)ं शुश्चमे रश्मिश्च मेदा”भ्यश्च मेधिपतिश्चम
उपाग्(\)ं शुश्चमे ंतर्यामश्चम ऐंद्र-वायवश्चमे
मैत्रा वरुणश्चम आश्विनश्चमे प्रति-प्रस्थानश्चमे
शुक्रश्चमे मंथीचम आग्रयणश्चमे वैश्व-देवश्चमे
ध्रुवश्चमे वैश्वा नरश्च मऋतुग्रहाश्चमे
तिग्राह्या”श्चम ऐंद्राग्नश्चमे वैश्व-देवश्चमे
मरुत्वतीया”श्चमे माहेंद्रश्चम आदित्यश्चमे
सावित्रश्चमे सारस्वतश्चमे पौष्णश्चमे
पात्नीवतश्चमे हारियोजनश्चमे || ७||
अष्टमोनुवाकः
इध्मश्चमे बर्हिश्चमे वेदिश्चमे धिष्णियाश्चमे
स्रुचश्चमे चमसाश्चमे ग्रावाणश्चमे स्वरवश्चम
उपरवाश्चमे धिषवणेचमे द्रोण-कलशश्चमे
वायव्यानिचमे पूतभृच्चमे आधव नीयश्चम
आग्नी”ध्रंचमे हविर्धानंचमे गृहाश्चमे सदश्चमे
पुरोडाशा”श्चमे पचताश्चमे वभृथश्चमे
स्वगाकारश्चमे || ८||
नवमोनुवाकः
अग्निश्चमे धर्मश्चमेर् कश्च मे सूर्यश्चमे
प्राणश्चमे श्वमेधश्चमे पृथिवीचमे दितिश्चमे
दितिश्चमे द्यौश्चमे शक्वरीरङ्-गुलयो दिशश्चमे
यज्ञेन कल्पंतां ऋक्चमे सामचमे स्तोमश्चमे
यजुश्चमे दीक्षाचमे तपश्च मऋतुश्चमे व्रतंचमे
होरात्रयो”र्वृष्ट्या बृहद्र-थंतरे च मे यज्ञेन कल्पेतां || ९||
दशमोनुवाकः
गर्भा”श्चमे वत्साश्चमे त्रविश्चमे त्रवीचमे
दित्यवा-ट्चमे दित्यौही-चमे पंचा-विश्चमे
पंचावीचमे त्रिवत्सश्चमे त्रिवत्साचमे
तुर्यवा-ट्चमे तुर्यौ-हीचमे पष्ठवा-ट्चमे पष्ठौ-हीचम
उक्षाचमे वशाच मऋषभश्चमे वेहश्चमे
नड्वांचमे धेनुश्चम आयुर् यज्ञेन कल्पतां
प्राणो यज्ञेन कल्पतां-अपानो यज्ञेन कल्पतां
व्यानो यज्ञेन कल्पतां चक्षुर् यज्ञेन कल्पताग्(\)(श्)
श्रोत्रं यज्ञेन कल्पतां मनो यज्ञेन कल्पतां
वाग् यज्ञेन कल्पतां आत्मा यज्ञेन कल्पतां
यज्ञो यज्ञेन कल्पतां || १०||
एकादशोनुवाकः
एकाचमे तिस्रश्चमे पंचचमे सप्तचमे
नवचम एका-दशचमे त्रयो-दशचमे पंच-दशचमे
सप्त-दशचमे नव-दशचम एकविग्(\)ं-शतिश्चमे
त्रयो-विग्(\)ं-शतिश्चमे पंच-विग्(\)ं-शतिश्चमे
सप्त-विग्(\)ं-शतिश्चमे नव-विग्(\)ं-शतिश्चम एक-त्रिग्(\)ं-शच्चमे
त्रयस्-त्रिग्(\)ं-शच्चमे चतस्-रश्चमे ष्टौचमे द्वाद-शचमे षोड-शचमे
विग्(\)ं-शतिश्चमे चतुर्-विग्(\)ं-शतिश्चमे ष्टाविग्(\)ं-शतिश्चमे
द्वा-त्रिग्(\)ं-शच्चमे षट्-त्रिग्(\)ं-शच्चमे चत्वारिग्(\)ं-शच्चमे
चतुश्-चत्वारिग्(\)ं-शच्चमे ष्टाचत्-वारिग्(\)ं-शच्चमे
वाजश्च प्रसवश्चा पिजश्च क्रतुश्च सुवश्च मूर्धाच
व्यश्नियश्-चांत्यायनश्-चांत्यश्च भौवनश्च
भुवनश्-चाधिपतिश्च || ११||
(ओं) इडा देवहूर्-मनुर्यज्ञनीर्-बृहस्पति-रुक्थामदानि
शग्(\)ं-सिषद्-विश्वे-देवाः सू”क्तवाचः पृथिवी-मातर्
मामा-हिग्(\)म्सीर् मधु-मनिष्ये मधु-जनिष्ये मधु-वक्ष्यामि
मधु-वदिष्यामि मधु-मतीं देवेभ्यो वाचमुद्यासग्(\)ं
शुश्रूषेण्या”ं मनुष्ये”भ्यस्तं मा देवा अवंतु
शोभायै पितरोनु-मदंतु ||
|| ओं शांतिः शांतिः शांतिः ||
|| इति श्री कृष्णयजुर्वेदीय तैत्तिरीय सम्हितायां
चतुर्थकांडे सप्तमः प्रपाठकः ||
पुरुष सूक्तं
(तैत्तिरीयारण्यकं तृतीयः प्रश्नः)
ओं तच्छं-यो रावृ-णिमहे | गातुं यज्ञाय | गातुं यज्ञ-पतये | दैवी स्वस्तिरस्-तुनः | स्वस्तिर्-मानुषेभ्यः |ऊर्ध्वं जिगातु भेषजं | शं-नो अस्तु द्विपदे | शं चतुष्पदे |
ओं शांतिः शांतिः शांतिः
========================
सहस्र-शिर्(\) षा पुरुषः | सहस्-राक्षः(स्) सहस्र-पात्(\) |
स-भूमिं विश्वतो वृत्वा | अत्य-तिष्ठद्-दशांगुलं || १ ||
पुरुष एवे-दग्(\)ं सर्वं | यद्-भूतं यच्च-भव्यं |
उतामृ-तत्वस्ये-शानः | यदन्-नेना-तिरो-हति || २ ||
एता-वानस्य महिमा | अतो ज्याया-ग्(\)श्च पूरुषः |
पादोस्य विश्वा भूतानि | त्रि-पादस्-यामृ-तंदिवि || ३ ||
त्रिपाद्-ऊर्ध्व उदैत्-पुरुषः | पादोस्येहा-भवात्-पुनः |
ततो विष्वङ् व्यक्रा-मत्(\) | साश-नान-शने अभि || ४ ||
तस्माद् विराड-जायत | विराजो अधि पूरुषः |
स-जातो अत्य-रिच्यत | पश्चाद् भूमिं-अथो पुरः || ५ ||
यत्-पुरुषेण हविषा | देवा यज्ञ-मतन्-वत |
वसंतो अस्या-सीदाज्यं | ग्रीष्म इध्मश्-शरद्-धविः || ६ ||
सप्तास्या-सन्परिधयः | त्रिः(स्) सप्त समिधः(क्) कृताः |
देवा यद्-यज्ञं तन्वानाः | अबध्-नन्-पुरुषं पशुं || ७ ||
तं यज्ञं बर्हिषिप्-रौक्षन्(\) | पुरुषं जात-मग्रतः |
तेन देवा अयजंत | साध्या ऋषयश्-चये || ८ ||
तस्माद्-यज्ञात् सर्व-हुतः | सम्भृतं पृष-दाज्यं |
पशूग्(\)स्-ताग्(\)श्-चक्रे वायव्यान्(\) | आरण्यान् ग्राम्याश् चये || ९ ||
तस्माद् यज्ञात् सर्व हुतः | ऋचः(स्) सामानि जज्ञिरे |
छंदाग्(\)ं-सिजज्ञिरे तस्मात्(\) | यजुस् तस्माद् अजायत || १० ||
तस्माद् अश्वा अजायंत | येकेचो-भया-दतः |
गावो ह-जज्ञिरे तस्मात् | तस्माज् जाता अजावयः || ११ ||
यत् पुरुषं व्यदधुः | कति-धाव्य-कल्पयन्(\) |
मुखं किमस्य कौ बाहू | का वूरू पादा वुच्येते || १२ ||
ब्राह्मणो-स्यमुख-मासीत्(\) | बाहू राजन्यः(क्) कृतः |
ऊरू तदस्य यद्-वैश्यः | पद्भ्याग्(\)ं शूद्रो अजायत || १३ ||
चंद्रमा मनसो जातः | चक्षोः(स्) सूर्यो अजायत |
मुखा-दिंद्रश्-चा+ग्निश्च | प्राणाद् वायुर् अजायत || १४ ||
नाभ्या आसी दंतरिक्षं | शीर्ष्णो द्यौः(स्) सम वर्तत |
पद्भ्यां भूमिर् दिशः(श्) श्रोत्रात्(\) | तथा लोकाग्(\)ं अकल्पयन्(\) || १५ ||
वेदाह-मेतं पुरुषं महांतं | आदित्य-वर्णं तम-सस्तु पारे | सर्वाणि रूपाणि विचित्य धीरः | नामानि कृत्वा-भिवदन्-यदास्ते || १६ ||
धाता पुरस्ताद्-यमुदा जहार | शक्रः(प्) प्रविद्वान्-प्रदि-शश्च-तस्रः | तमेवं विद्वा-नमृत इह भवति |नान्यः(प्) पंथा अयनाय विद्यते || १७ ||
यज्ञेन यज्ञ-मय-जंत देवाः | तानि धर्माणि प्रथमान्-यासन्(\) |
तेह नाकं महिमानः(स्) सचंते | यत्र पूर्वे साध्याः(स्) संति देवाः || १८ ||
अद्भ्यः(स्) सम्भूतः(प्) पृठ्हिव्यै रसाच्च | विश्व-कर्मणः(स्) समवर्त-तादि | तस्य त्वष्टा विदध-द्रूप-मेति| तत्-पुरुषस्य विश्व-माजान-मग्रे || १ ||
वेदाह-मेतं पुरुषं महांतं | आदित्य-वर्णं तमसः(प्) परस्तात्(\) | तमेवं विद्वान्-अमृत इह भवति |नान्यः(प्) पंथा विद्य-तेय-नाय || २ ||
प्रजापतिश्-चरति गर्भे अंतः | अजाय-मानो बहुधा विजायते | तस्य धीराः(प्) परिजानंति योनिं | मरीची-नां पद-मिच्छंति वेधसः || ३ ||
यो देवेभ्य आत-पति | यो देवानां पुरोहितः |
पूर्वो यो देवेभ्यो जातः | नमो रुचाय ब्राह्मये || ४ ||
रुचं ब्राह्मं जनयंतः | देवा अग्रे तदब्-रुवन्(\) |
यस्त्-वैवं ब्राह्मणो विद्यात्(\) | तस्य देवा असन् वशे || ५ ||
ह्रीश्चते लक्ष्मीश्च पत्न्यौ | अहो-रात्रे पार्श्वे | नक्षत्राणि रूपं | अश्विनौ व्यात्तं | इष्टं मनिषाण | अमुं मनिषाण | सर्वं मनिषाण || ६ ||
ओं शांतिः शांतिः शांतिः
नारयण सूक्तं
(तैत्तिरीयारण्यकं ४ प्रपाठकः १० अनुवाकः १३)
(ओं सहाना ववतु | सह नौ भुनक्तु | सह वीर्यं करवा-वहै | तेजस्वि-नाव-धीत-मस्तु माविद् विषावहै” |
ओं शांतिः शांतिः शांतिः )
==================================
सहस्र-शिर्(\)षं देवं विश्वाक्षं विश्व शम्भुवं |
विश्वं नारायणं देव-मक्षरं परमं पदं |
विश्वतः(प्) परमान् नित्यं विश्वं नारा यणग्(\)ं हरिं |
विश्वमे वेदं पुरुषस्-तद्विश्व-मुपजीवति |
पतिं विश्वस्-यात्मेश्-वरग्(\)ं शाश्वतग्(\)ं शिव-मच्युतं |
नारा-यणं महाज्-ञेयं विश्वात्-मानं परायणं |
नारा-यण परोज्-योतिरात्मा नारा-यणः(प्) परः |
नारा-यण-परं-ब्रह्म तत्वं नारा-यणः(प्) परः |
नारा-यण-परोद्-याताद्-यानं नारा-यणः(प्) परः |
यच्च किंचिज् जगत् सर्वं दृश्यते” श्रूयतेपि वा ||
अंतर् बहिश्च तत् सर्वं व्याप्य नारा-यणः(स्) स्थितः |
अनंत-मव्ययं कविग्(\)ं समुद्रेंतं विश्व-शम्भुवं |
पद्म-कोश(प्)-प्रती काशग्(\)ं हृदयं चाप्य धोमुखं |
अधो निष्ट्या वितस्त्-यांते नाभ्या-मुपरि तिष्ठति |
ज्वाल-माला-कुलं भाती विश्वस्याय तनं महत्(\) |
संततग्(\)ं शिलाभिस्-तुलंबत्-याको-शसन्निभं |
तस्यांते सुषिरग्(\)ं सूक्ष्मं तस्मिन्” सर्वं प्रतिष्ठितं |
तस्य मध्ये महानग्निर्-विश्वार्चिर्-विश्वतो-मुखः |
सोग्र-भुग्वि-भजंतिष्ठन्-नाहार-मजरः(क्) कविः |
तिर्य-गूर्ध्वमधश्-शायी रश्मयस्-तस्य संतत |
सन्-तापय तिस्वं देह-मापादत-लमस्तकः |
तस्य मध्ये वह्नि-शिखा अणीयो”र्ध्वा व्यवस्थितः |
नीलतो-यदमध्-यस्थाद्-विद्युल्ले खेव भास्-वरा |
नीवा-रशूकवत्-तन्-वी पीता भा”स्वत्-यणूपम |
तस्या”ः(श्) शिखाया मध्ये परमा”त्मा व्यवस्थितः |
स-ब्रह्म स-शिवः(स्) स-हरिः(स्) सेंद्रः(स्) सोक्षरः(प्) परमः(स्)स् वराट्(\) ||
ऋतग्(\)ं सत्यं परं ब्रह्म पुरुषं कृष्ण-पिंगलं | ऊर्ध्व-रेतं विरू-पाक्षं विश्वरू-पाय वै नमो नमः ||
(ओं) नारायणाय विद्महे वासु-देवाय धीमहि | तन्नो विष्णुः(प्) प्रचोदया”त्(\) ||
(ओं) विष्णोर्-नुकं वीर्याणि(प्) प्रवो-चम्यः(प्) पार्थि-वानि विममे-रजाग्(\)म्सि यो अस्कभा यदुत्तरग्(\)ं सधस्थं विचक्र माणस्-त्रेधोरु-गायो विष्णो रराट-मसि विष्णो”ः(प्) पृष्ठम-सि विष्णोः(श्) श्नप्त्रे”स्तो विष्णोस्-स्यूरसि विष्णो”र्-ध्रुवमसि वैष्-णवमसि विष्णवेत्-व ||
(ओं शांतिः(श्) शांतिः(श्) शांतिः || )
दुर्गा सूक्तं
जात वेदसे सुनवाम सोम मराती यतो निदहाति वेदः |
सनः(प्) पर्षदति दुर्गाणि विश्वा नावेव सिंधुं दुरितात् यग्निः ||
तां अग्निवर्णां तपसा ज्वलंतीं वैरोचनीं कर्म फलेषु जुष्टा”ं |
दुर्गां देवीग्(\)ं शरणमहं प्रपद्ये सुतर सितर सेनमः ||
अग्ने त्वं पारया नव्यो अस्मांथ्-स्वस्ति-भिरति दुर्गाणि विश्वा” |
पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शम्योः ||
विश्वानि नो दुर्गहा जातवेदः(स्) सिंधुन्न नावा दुरिता तिपर्षि |
अग्ने अत्रिवन्मनसा गृणानो”स्माकं बोध्यविता तनूना”ं ||
पृतना जितग्(\)ं सहमान मुग्र मग्निग्(\)ं हुवेम परमाथ्-सधस्था”त्(\) |
सनः(प्) पर्षदति दुर्गाणि विश्वा क्षामद्-देवो अति दुरितात् यग्निः ||
प्रत्नोषि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि |
स्वांचा”ह्ने तनुवं पिप्रयस्-वास्मभ्यंच सौभगमाय जस्व ||
गोभिर् जुष्टं-अयुजो निषिक्तं तवे”ंद्र विष्णोर्-अनुसंचरेम |
नाकस्य पृष्टमभि सम्वसानो वैष्णवीं लोक इह मादयंतां ||
(ओं) कात्यायनाय विद्महे कन्य कुमारि धीमही | तन्नो दुर्गिः(प्) प्रचोदया”त्(\) ||
शांति मंत्राः
शन्नो मित्र(श्) शं वरुणः | शन्नो भवत्-वर्यमा | शन्न इंद्रो बृहस्पतिः | शन्नो विष्णुरु-रुक्रमः | नमो ब्रह्मणे | नमस्ते वायो | त्वमेव(प्) प्रत्यक्षं ब्रह्मासि | त्वमेव(प्) प्रत्यक्षं ब्रह्म वदिष्यामि | ऋतं वदिष्यामि| सत्यं वदिष्यामि | तन्मा-मवतु | तद्-वक्तार-मवतु | अवतु मां | अवतु वक्तारं ||
ओं शांति(श्) शांति(श्) शांतिः ||
शन्नो मित्र(श्) शं वरुणः | शन्नो भवत्-वर्यमा | शन्न इंद्रो बृहस्पतिः | शन्नो विष्णुरु-रुक्रमः | नमो ब्रह्मणे | नमस्ते वायो | त्वमेव(प्) प्रत्यक्षं ब्रह्मासि | त्वा मेव(प्) प्रत्यक्षं ब्रह्मा वादिषं | ऋतम वादिषं |सत्यम वादिषं | तन्मा-मावीत्(\) | तद्-वक्तार-मावीत्(\) | आवीन् मां | आवीद् वक्तारं ||
ओं शांति(श्) शांति(श्) शांतिः ||
सहना ववतु | सहनौ भुनक्तु | सह वीर्यङ् करवा-वहै | तेजस्वि-नाव-धीत-मस्तु-माविद्-विषावहै ||
ओं शांति(श्) शांति(श्) शांतिः ||
तच्छं-यो रावृ-णीमहे | गातुं यज्ञाय | गातुं यज्ञ-पतये | दैवी स्वस्तिरस्-तुनः | स्वस्तिर्-मानुषेभ्यः | ऊर्ध्वं जिगातु भेषजं | शन्नो अस्तु द्विपदे | शञ्-चतुष्पदे |
ओं शांति(श्) शांति(श्) शांतिः ||
भद्रङ् कर्णेभि(श्) शृणुयाम देवाः | भद्रं पश्ये माक्षभिर्-यजत्राः | स्थिरै-रंगैस्तुष्टुवाग्(\)ं सस्तनूभिः |व्यशेम देवहितं यदायुः | स्वस्तिन इंद्रो वृध्दश्रवाः | सवस्तिन(प्) पूषा विश्व-वेदाः | स्वस्तिनस्-तार्क्ष्यो अरिष्ट-नेमिः | स्वस्तिनो बृहस्पतिर्-दधातु ||
ओं शांति(श्) शांति(श्) शांतिः ||
पृथिवी शांता साग्निना शांता सामे शांता शुचग्(ं) शमयतु | अंतरिक्षग्(ं) शांतं तद् वायुना शांतं तन्मे शांतग्(ं) शुचग्(ं) शमयतु | द्यौश् शांता सा दित्येन शांता सामे शांता शुचग्(ं) शमयतु |
पृथिवी शांतिर् अंतरिक्षग्(ं) शांतिर् द्यौश् शांतिर् दिशश् शांति रवांतर दिशाश् शांतिर् अग्निश् शांतिर् वायुश् शांतिर् आदित्यश् शांतिश् चंद्रमाश् शांतिर् नक्षत्राणी शांतिर् आपश् शांतिर् ओषदयश् शांतिर् वनस्पतयश् शांतिर् गौश् शांतिर् अजाश् शांतिर् अश्वश् शांतिर् पुरुषश् शांतिर् ब्रह्मश् शांतिर् ब्राह्मणश् शांतिश् शांति रेव शांतिश् शांतिर् मे अस्तु शांतिः |
तया हग्(\)ं शांत्या सर्व शांत्या मह्यं द्विपदे चतुष्पदे च- शांतिं करोमि शांतिर्मे अस्तु शांतिः ||
ओं शांति(श्) शांति(श्) शांतिः ||
नमो ब्रह्मणे नमो अस्त्वग्नये नम(प्) पृथिव्यै नम ओषधीभ्यः | नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि ||
ओं शांति(श्) शांति(श्) शांतिः ||
मंत्र पुष्पं
ओं || योपां पुष्पं वेदा | पुष्पवान् प्रजावा”न् पशुमान् भवति |
चंद्र मावा अपां पुष्पं” | पुष्पवान् प्रजावा”न् पशुमान् भवति |
य एवं वेदा | योपा मायतनं वेदा | आय तनवान् भवति |
अग्निर्वा अपा माय तनं | आयतनवान् भवति | यो”ग्ने राय तनं वेदा | आय तनवान् भवति |
आपो वा अग्ने राय तनं | आयतनवान् भवति | य एवं वेदा | योपा मायतनं वेदा | आय तनवान् भवति |
वायुर्वा अपा माय तनं | आयतनवान् भवति | यो वायो राय तनं वेदा | आय तनवान् भवति |
आपो वै वायो राय तनं | आयतनवान् भवति | य एवं वेदा | योपा मायतनं वेदा | आय तनवान् भवति |
असौवै तपन्न माय तनं | आयतनवान् भवति | यो मुष्य तपत आय तनं वेदा | आय तनवान् भवति |
आपो वा अमुष्य तपत आय तनं | आयतनवान् भवति | य एवं वेदा | योपा मायतनं वेदा | आय तनवान् भवति |
चंद्र मावा अपा माय तनं | आयतनवान् भवति | यश् चंद्र मस आय तनं वेदा | आय तनवान् भवति |
आपो वै चंद्र मस आय तनं | आयतनवान् भवति | य एवं वेदा | योपा मायतनं वेदा | आय तनवान् भवति |
नक्षत्राणि वा अपा माय तनं | आयतनवान् भवति | यो नक्षत्राणां आय तनं वेदा | आय तनवान् भवति |
आपो वै नक्ष्त्राणां आय तनं | आयतनवान् भवति | य एवं वेदा | योपा मायतनं वेदा | आय तनवान् भवति |
पर्जन्यो वा अपा माय तनं | आयतनवान् भवति | यः(प्) पर्जन्यस् यायतनं वेदा | आय तनवान् भवति |
आपो वै पर्जन्यस् यायतनं | आयतनवान् भवति | य एवं वेदा | योपा मायतनं वेदा | आय तनवान् भवति |
सम्वत्सरो वा अपा माय तनं | आयतनवान् भवति | यस् सम्वत्सरस् यायतनं वेदा | आय तनवान् भवति|
आपो वै सम्वत्सरस् यायतनं | आयतनवान् भवति | य एवं वेदा | यो”प्सुनावं प्रतिष्ठितां वेदा | प्रत्येव तिष्ठति ||
राजाधि राजाय(प्) प्रसह्य साहिने” | नमो वयं वै”श्रवणाय कुर्महे | समे कामान् कामाय मह्यं” |कामेश्वरो वै”श्रवणोद दातु | कुबेराय वैश्रवणाय | महा राजाय नमः ||
ओ”ं तद् ब्रह्म | ओ”ं तद् वायुः | ओ”ं तद्-आत्मा | ओ”ं तत् सत्यं | ओ”ं तत् सर्वं” | ओ”ं तत्पु-रोर्-नमः | अंतश्-चरति भूतेषु गुहायं विस्व मूर्तिषु | त्वं यज्ञस् त्वं वषट्कारस् त्वं इंद्रस् त्वग्(\)ं रुद्रस् त्वं विष्णुस् त्वं ब्रह्म त्वं प्रजा पतिः | त्वं तदाप आपो ज्योती रसोमृतं ब्रह्म भूर्-भुवस्-सुवरों ||
चतुर्वेदं
ओं अग्निमी”ळे पुरोहितं यज्ञस्य देवं-ऋत्विजं” | होता”रं रत्न धातमं |
इषेत् वोर्जेत्वा वायवस्थो पायवस्थ देवोवः(स्) सविता(प्) प्रार्पयतु(श्) श्रेष्ठतमाय कर्मणे |
अग्न आयाहि वीतये” गृणानो हव्य दातये | निहोता सत्सि बर्हिषि |
शन्नो देवी रभिष्टये | आपो भवंतु पीतये” | शम्यो रभिस्र वंतुनः ||
===============================
सद्यो जातं प्रपद्-यामिसद्यो जाताय वैनमो नमः | भवेभवे नातिभवे भवस्व मां | भवोद्-भवाय नमः ||
---------
वाम देवाय नमो” ज्येष्टाय नमश् श्रेष्ठाय नमो रुद्राय नमः(क्) कालाय नमः(क्) कलवि-करणाय नमो बलवि-करणाय नमो बलाय नमो बल-प्रमथनाय नमस् सर्व भूत दमनाय नमो मनोन्-मनाय नमः ||
---------
अघोरे”भ्योथ घोरे”भ्यो घोर घोर तरेभ्यः | सर्वे”भ्यस् सर्व शर्वे”भ्यो नमस्ते अस्तु रुद्र रूपेभ्यः ||
---------
तत् पुरुषाय विद्महे महा देवाय धीमहि | तन्नो रुद्रः(प्) प्रचोदया”त्(\)|
---------
ईशानस् सर्व विद्यानां ईश्वरस् सर्व भूतानां ब्रह्माधिपतिर् ब्रह्मणोधिपतिर् ब्रह्मा शिवोमे अस्तु सदा शिवों ||
---------
नमो हिरण्य-बाहवे हिरण्य-वर्णाय हिरण्य-रूपाय हिरण्य-पतये अंबिका-पतय उमा-पतये पशुपतये नमो नमः ||
ऋतग्(\)ं सत्यं परं-ब्रह्म पुरुषं कृष्ण पिंगळं | ऊर्ध्व-रेतं विरू-पाक्षं विश्वरूपाय वैनमो नमः ||
सर्वोवै रुद्रस्-तस्मै रुद्राय नमो अस्तु | पुरुषो-वै रुद्रस्सन्महो नमो नमः | विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं चयत्(\) | सर्वो ह्येष रुद्रस्-तस्मै रुद्राय नमो अस्तु ||
कद्-रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे | वोचेम शंतमग्(\)ं ह्रुदे | सर्वो-ह्येष रुद्रस्-तस्मै रुद्राय नमो अस्तु||
---------
निधन-पतये नमः | निधन-पतांतिकाय नमः |
ऊर्ध्वाय नमः | ऊर्ध्व-लिंगाय नमः |
हिरण्याय नमः | हिरण्य-लिंगाय नमः |
सुवर्णाय नमः | सुवर्ण-लिंगाय नमः |
दिव्याय नमः | दिव्य-लिंगाय नमः |
भवाय नमः | भव-लिंगाय नमः |
शर्वाय नमः | शर्व-लिंगाय नमः |
शिवाय नमः | शिव-लिंगाय नमः |
ज्वलाय नमः | ज्वल-लिंगाय नमः |
आत्माय नमः | आत्म-लिंगाय नमः |
परमाय नमः | परम-लिंगाय नमः |
एतथ् सोमस्य सूर्यस्य सर्व लिंगग्(\)(स्)-स्थापयति पाणि-मंत्रं पवित्रं ||
http://saswaravedamantra.blogspot.com/