Prostration to Katyayani - Sanskrit poem

22 просмотра
Перейти к первому непрочитанному сообщению

K.N.RAMESH

не прочитано,
23 окт. 2021 г., 07:14:3223.10.2021
६.।।कात्यायनीं नमाम्यहम् ।।
 *******************

षष्ठं रूपं च दुर्गाया वर्णयामि शुभे दिने ।
मातरं मनसा नत्वा नित्यं ध्यायन्ति योगिनः ।।१।।
करसरोरुहा माता चन्द्रहासप्रिया सदा ।
अभयामृतमुद्रा या देवी कात्यायनी हि सा ।।२।।
शार्दूलो वाहनं यस्या या कमलासने स्थिता ।
दुर्गतोद्धारिणी देवी शरणागतवत्सला ।।३।।
तेजोमयी स्वरूपा सा कोटिसूर्यसमप्रभा ।
ज्योतिर्मयी च या ज्वाला कात्यायनीं नमाम्यहम् ।।४।।
श्रीब्रजमण्डलस्यैवाधिष्ठात्री वर्तते सदा ।
गोप्यो नमन्ति यां देवीं तां नमामि च सर्वदा ।।५।।
मधुप्रिया हि या माता रक्ताम्बरा सुशोभते ।
नन्दगोपसुतं प्राप्तुं तामर्चयन्ति गोपिकाः ।।६।।
वटुकाः पूजयन्त्येव श्रीविद्याप्राप्तये यथा ।
सैव शुभाऽर्चिता देवी कात्यायनर्षिणा तथा ।।७।।
तेन महर्षिणा यत्र दारुणं च तपः कृतम् ।
तपो दृष्ट्वा च सा देवी भूमौ प्रकटिता तदा ।।८।।
वरं याचस्व हे विप्र ! सद्यस्तुभ्यं ददाम्यहम् ।
तपस्ते सफलं जातं देवी सा मुनिमब्रवीत् ।।९।।
वरं याचे च हे मातः! भव मे त्वं गृहे सदा ।
नित्यं ते दर्शनं कृत्वा प्राप्नोमि ज्ञानमुत्तमम् ।।१०।।
जन्म मुनिगृहे लेभे पुत्रीरूपेण या तदा ।
देवी कात्यायनी नाम्ना विख्याता भुवनेषु सा ।।११।।
पुष्पवृष्टिः कृता देवैर्जयघोषेन सर्वथा ।
प्रासीदद्धि च सा माता संहृत्य महिषासुरम् ।।१२।।
षष्ठं वै तालुकाचक्रं नवचक्रेषु विद्यते ।
जलजं सुन्दरं तत्र योगिभिरुच्यते तथा ।।१३।।
अपरनाम चक्रस्य घण्टिकास्थानमुच्यते ।
कीर्तितं दशमं द्वारं राजदन्तं तथा बुधैः ।।१४।।
मनस्संयुज्य शून्येन योगी ध्यायति मातरम् ।
परात्परां च तां शान्तिं मुक्तिं विन्दति सर्वथा ।।१५।।
मनो निग्रहणार्थं च ये ये भक्तास्स्तुवन्ति ताम् ।
मातुरनुग्रहादेव प्राप्नुवन्ति चतुष्टयम् ।।१६।।
दुर्गतिहारिणी माता चाधिव्याधिविनाशिनी ।
सदा भजस्व तां देवीं शिवानि मातरं सदा ।।१७।।
डा.शिवानी शर्मा, जयन्तीपुरम्, हरियाणाराज्यम् ।
************************
Ответить всем
Отправить сообщение автору
Переслать
0 новых сообщений