Kalaratri namostute - Sanskrit poem

29 views
Skip to first unread message

K.N.RAMESH

unread,
Oct 21, 2021, 7:01:48 AM10/21/21
to
************************
७.।।कालरात्रि नमोऽस्तु ते ।।
***********************
मातुश्च सप्तमं रूपं वर्णयामि च बान्धवाः ।
या कलयति विश्वं वै महाकाल्यै नमोऽस्तु ते ।।१।।
नवरात्रेषु या माता कालीरूपेण संस्थिता ।
रौद्ररूपं धृतं तत्र कालरात्रि नमोऽस्तुते ।।२।।
कृष्णमुखी त्रिनेत्रा या तथा गर्दभवाहिनी ।
मुक्तकेशी च सा माता शोभते वै चतुर्भुजा ।।३।।
खड्गं च कुलिशं नीत्वा संहरति हि दानवान् ।
महिषासुरनिर्णाशी शिरोमालाविभूषिता ।।४।।
वरमुद्राऽपि मातुश्च भक्तानां हितकारिणी ।
या चाऽभयमुद्राहस्ता भयत्रासनिवारिणी ।।५।।
यस्याः स्मरणमात्रेण सर्वदुःखं च गच्छति ।
विहरति श्मशाने च भद्रकालि नमोस्तुते ।।६।।
श्रीगणेशप्रिया माता समस्तपापखण्डिनी ।
भुक्तिं मुक्तिं ददाति या भूतप्रेतविनाशिनी ।।७।।
भवानी पार्वती चैषा सर्वसौभाग्यदायिनी ।
रुद्राणी भैरवी मृत्युः चण्डमुण्डविनाशिनी ।।८।।
यो देवासुरसंग्रामे रक्तबीजो महासुरः ।
युयुधे चेन्द्रशक्त्या स सुगदादिभिरायुधैः ।।९।
देवीकृतप्रहारेण रक्तं सुस्राव तस्य वै ।
तस्मादेव रक्तबिन्दोर्बभूवुः दानवास्तथा ।।१०।।
हतास्ते शत्रवस्तत्र मात्रा चण्डिकया यथा ।
ववृधिरे च ते दैत्याः संग्रामे भीषणे तथा ।।११।।
चण्डिका तत्क्षणे कालीं सस्मार च रणे यथा ।
कपालं च करे नीत्वा सा काली समुपस्थिता ।।१२।।
प्रहारो मस्तके येषां देव्या चण्डिकया कृतः।
हताश्शूलेन दैत्याश्च काल्या पीतं हि शोणितम् ।।१३।।
रक्ताम्बरं दधानां तु तां रक्तदन्तिकां शुभाम् ।
रक्तवर्णां महाकालीं पुनः पुनः नमाम्यहम् ।।१४।।
नैकानि सन्ति रूपाणि मातुश्च भुवि मण्डले ।
तथैव सन्ति नामानि कीर्तयन्ति च मानवाः ।।१५।।
भ्रूचक्रं द्विदलीयं वै नवचक्रेषु विद्यते ।
आज्ञाचक्रं वदन्त्येव लोके च योगिनो जनाः ।।१६।।
वृत्ताकारं हि बिन्दुञ्च नित्यं ध्यायन्ति योगिनः ।
तज्ज्योतिर्ननु दृष्ट्वा वै मुक्तिं विन्दन्ति ते नराः ।।१७।।
भवति रोगमुक्तिर्हि पापमुक्तिस्तथाविधा ।
नामजपं शिवानि त्वं मातुश्च सततं कुरु ।।१८।।
     (अनुष्टुप्छन्दः)
डा. शिवानी शर्मा, जयन्तीपुरं (जीन्दनगरम्), हरियाणाराज्यम् ।
************************

Swapna and Sunil

unread,
Oct 21, 2021, 12:54:46 PM10/21/21
to sams...@googlegroups.com
Wonderful. I just read it aloud. Thank you for sharing this, Sir.

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/samskrita/CAOSP8JcXX700rLMS%2BE6prEq5tZk8%2BQt6t%2BvYG_D1n2w_K0RqBQ%40mail.gmail.com.
Reply all
Reply to author
Forward
0 new messages