संस्कृत संवादः <samskrit...@gmail.com>: Aug 15 09:50AM +0530
https://www.samskritabharati.in/International_Samskrit_Short_Film_Festival
स्वस्तिर्भवतु।
संस्कृत संवादः
https://linktr.ee/samvadah
K.N.RAMESH <knra...@gmail.com>: Aug 15 04:26AM +0530
Sringeri Jagadguru Sri Sri Bharati Teertha Mahaswami virachitam
Sri Chandramoulishwara Varnamala Stotram
||श्रीचन्द्रमौलीश्वर-वर्णमाला-स्तोत्रम् ||
श्रीशात्मभूमुख्यसुरार्चिताङ्घ्रिं श्रीकण्ठशर्वादिपदाभिधेयम् ;
श्रीशङ्कराचार्यहृदब्जवासं
श्रीचन्द्रमौलीशमहं नमामि . १ .
चण्डांशुशीतांशुकृशानुनेत्रं
चण्डीशमुख्यप्रमथेड्यपादम् ;
षडास्यनागास्यसुशोभिपार्श्वं
श्रीचन्द्रमौलीशमहं नमामि . २ .
द्रव्यादिसृष्टिस्थितिनाशहेतुं
रव्यादितेजांस्यपि भासयन्तम् ;
पव्यायुधादिस्तुतवैभवं तं
श्रीचन्द्रमौलीशमहं नमामि . ३ .
मौलिस्पुरज्जह्नुसुतासितांशुं
व्यालेशसंवेष्टितपाणिपादम् ;
शूलादिनानायुधशोभमानं
श्रीचन्द्रमौलीशमहं नमामि . ४ .
लीलाविनिर्धूतकृतान्तदर्पं
शैलात्मजासंश्रितवामभागम् ;
शूलाग्रनिर्भिन्नसुरारिसङ्घं
श्रीचन्द्रमौलीशमहं नमामि . ५ .
शतैः श्रुतीनां परिगीयमानं
यतैर्मुनीन्द्रैः परिसेव्यमानम् ;
नतैः सुरेन्द्रैरभिपूज्यमानं
श्रीचन्द्रमौलीशमहं नमामि . ६ .
मत्तेभकृत्या परिशोभिताङ्गं
चित्ते यतीनां सततं वसन्तम् ;
वित्तेशमुख्यैः परिवेष्टितं तं
श्रीचन्द्रमौलीशमहं नमामि . ७ .
हंसोत्तमैः चेतसि चिन्त्यमानं
संसारपाथोनिधिकर्णधारम् ;
तं सामगानप्रियमष्टमूर्तिं
श्रीचन्द्रमौलीशमहं नमामि . ८ .
नताघहं नित्यचिदेकरूपं
सतां गतिं सत्यसुखस्वरूपम् ;
हतान्धकं हृद्यपराक्रमं तं
श्रीचन्द्रमौलीशमहं नमामि . ९ .
मायातिगं वीतभयं विनिद्रं
मोहान्तकं मृत्युहरं महेशम् ;
फालानलं नीलगलं कृपालुं
श्रीचन्द्रमौलीशमहं नमामि . १० .
मित्रं हि यस्याखिलशेवधीशः
पुत्रश्च विघ्नौघविभेददक्षः ;
पात्रं कृपायाश्च समस्तलोकः
श्रीचन्द्रमौलीशमहं नमामि . ११ .
You received this digest because you're subscribed to updates for this group. You can change your settings on the group membership page.
To unsubscribe from this group and stop receiving emails from it send an email to samskrita+...@googlegroups.com.