स्त्रीधर्मपद्धतिः, मणिप्रवाळीकरणं च।

108 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 9, 2023, 8:44:57 AM6/9/23
to Hindu-vidyA हिन्दुविद्या, sanskrit-programmers, kalpa-...@googlegroups.com, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, Suhas M सुहासो महेशसूनुः कविः बहुभाषाज्ञः भूतशास्त्रज्ञः, Vinodh Rajan
प्रणौमि। 

अम्बुदगणेन (मत्सूचनाम् आकर्ण्य) स्त्रीधर्मपद्धत्य्-आख्यो ग्रन्थः परिष्कृतः द्राविडानुवादसहितः।  
वस्तुतस् तु द्राविडानुवाद इति न वाच्यम् - संस्कृतशब्दा भूयिष्टास् तत्र।  
तेन मणिप्रवाळानुवाद इति वरम्। 

तद् इह मद्गृहजन-प्रयोजनाय प्रकाशितं सानुवादं देवनागर्या - https://vishvasa.github.io/kalpAntaram/strI-dharma-paddhatiH/  
(संस्कृते न तावती गतिः, अल्पभाषाज्ञाने सत्य् अपि द्राविडवर्णाश् चापरिचिता इति)। 

भवताम् अपि प्रयोजनाय स्यात्। तत्र मणिप्रवाळीकरणे कञ्चन तन्त्रांशं निर्मिमीषामि सरलम्। कथम् इति चेत् -

"ஸ்ம்ருதிகளில் ஸ்த்ரீகளுக்கு ப்ரதானமாக விதிக்கப்பட்ட தர்மம் பர்த்தாவுக்குப் பணிவிடை செய்வதே. யாரைப் பர்த்தாவாக வரித்து சுச்ரூஷை செய்யவேண்டும் என்னும் விஷயமும் தகப்பன் அனுமதியின்பேரில் செய்யவேண்டுமென்று கருதி, அதையே செய்து, பர்த்தாவின் சரீரத்தின் பாதியை அடைந்த அந்த ஹிமாலயத்தின் கன்யை எனக்கு எப்போதும் தர்ம மார்க்கத்தில் உத்ஸாஹத்தைக் கொடுக்கட்டும்."

इति पाठाद् अक्षरमुखप्रयोगेणैवं लब्ध्वा -

"स्म्रुदिगळिल् स्त्रीगळुक्कु प्रदानमाग विदिक्कप्पट्ट तर्मम् पर्त्तावुक्कुप् पणिविडै सॆय्वदे. यारैप् पर्त्तावाग वरित्तु सुच्रूषै सॆय्यवेण्डुम् ऎन्नुम् विषयमुम् तगप्पन् अनुमदियिन्बेरिल् सॆय्यवेण्डुमॆण्ड्रु करुदि, अदैये सॆय्दु, पर्त्ताविन् सरीरत्तिन् पादियै अडैन्द अन्द हिमालयत्तिन् कन्यै ऎनक्कु ऎप्पोदुम् तर्म मार्क्कत्तिल् उत्साहत्तैक् कॊडुक्कट्टुम्.
"

"स्मृतिगळिल् स्त्रीगळुक्कु प्रधानमाग विधिक्कप्पट्ट धर्मम् भर्त्तावुक्कुप् पणिविडै सॆय्वदे. यारैप् भर्त्तावाग वरित्तु शुश्रूषै सॆय्यवेण्डुम् ऎन्नुम् विषयमुम् तगप्पन् अनुमतियिन्बेरिल् सॆय्यवेण्डुमॆण्ड्रु करुदि, अदैये सॆय्दु, भर्त्ताविन् शरीरत्तिन् पादियै अडैन्द अन्द हिमालयत्तिन् कन्यै ऎनक्कु ऎप्पोदुम् धर्म मार्गत्तिल् उत्साहत्तैक् कॊडुक्कट्टुम्."

इति लब्धव्यम्। 

एतावत् परिवर्तनम् - 

image.png


एतदर्थं


इति कश्चनाल्पं तन्त्रं रचितम्, https://github.com/indic-transliteration/common_maps/blob/a5363b72e62ebdaa2f5e6144b39548621e9909c8/ta_sa/manual.tsv#L21-L20 इतीयं च सूची।  (bcc श्रुते - त्वयैतत् परिष्कार्यम् पठन्त्या। )

https://srivaishnavan.com/publications/sri-ramanuja-meghamala/ इत्यत्र वर्तमानानां मणिप्रवाळग्रन्थेभ्यो संस्कृत(देवनागर्य्)अंशान् सङ्गृह्य तादृशीम् एवापरां विपुलां सूचीं वर्धयन्तु यथावकाशम् इति प्रार्थये। (साक्षात् संस्कृतकोशप्रयोगेनानिष्टपरिवर्तनानि नैकानि स्युर् इति बिभेमि।) कश्चिद् उत्सहते चेत् कृत्वा सूचयतु 🙏


--
--
Vishvas /विश्वासः

Vinodh Rajan

unread,
Jun 9, 2023, 8:58:15 AM6/9/23
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या, sanskrit-programmers, kalpa-...@googlegroups.com, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, Suhas M सुहासो महेशसूनुः कविः बहुभाषाज्ञः भूतशास्त्रज्ञः
This is amazing!

Ideally, if we could separate the Sanskrit and Tamil parts and tag them, we would pretty much reconstruct the original Manipravala.


image.png

image.png

Vinodh

--

KN.Ramesh

unread,
Jun 10, 2023, 9:15:29 PM6/10/23
to samskrita
Excellent

Jagadananda Das

unread,
Jun 15, 2023, 1:06:09 PM6/15/23
to sams...@googlegroups.com
प्रशंसनीया हि भवतः चेष्टा .

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/samskrita/4b3b54b0-6bc9-44f9-8044-42704417c866n%40googlegroups.com.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 13, 2024, 8:38:54 AMMay 13
to Hindu-vidyA हिन्दुविद्या, dyug...@googlegroups.com, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, kalpa-...@googlegroups.com
https://vishvasa.github.io/kalpAntaram/strI-dharma-paddhatiH/sarva-prastutiH/ इत्यत्र परिष्कृतपाठो निक्षिप्तः (यद्य् अपि पूर्वोक्तं मणिप्रवाळीकरणं द्राविडभागस्य न कृतम्। )
Reply all
Reply to author
Forward
0 new messages