Query on usage of nakshatra

28 views
Skip to first unread message

K.N.RAMESH

unread,
Oct 29, 2025, 1:51:49 PM (7 days ago) Oct 29
to
image.png

Above is from apastamba poorva prayoga book..

Want to know is this correct?
while we follow as per dAkshAyanya:
नक्षत्रं,
क्ली,
(नक्षति शोभां गच्छति स्थानात्स्थानान्तरं गच्छति वा नक्ष गतौ + “अमि-नक्षियजिवधिपतिभ्योऽत्रन् ।” उणां १०५ ।इति अत्रन् ।) मुक्ता इति राजनिर्घण्टः तारा ।तत्पर्य्यायः ऋक्षम्२ भम्३ तारा४ तारका५उडु इत्यमरः २१ तारकम् ।इति शाश्वतः
तारः इति व्याडिः
दाक्षायण्यः तास्तु अश्विनी भरणी २कृत्तिका रोहिणी मृगशिरः आर्द्रा ६पुनर्व्वसुः पुष्यः अश्लेषा मघा १० पूर्व्वफल्-गुनी ११ उत्तरफल्गुनी १२ हस्ता १३ चित्रा १४स्वातिः १५ विशाखा १६ अनुराधा १७ ज्येष्ठा १८मूला १९ पूर्व्वाषाढा २० उत्तराषाढा २१श्रवणा २२ धनिष्ठा २३ शतभिषा २४ पूर्व्व-भाद्रपदा २५ उत्तरभाद्रपदा २६ रेवती २७इत्यमरः ज्योतिषश्च
एता अभिजिता सहअष्टाविंशतिनक्षत्राणि भवन्ति
*
Reply all
Reply to author
Forward
0 new messages