
Above is from apastamba poorva prayoga book..
Want to know is this correct?
while we follow as per dAkshAyanya:
नक्षत्रं, क्ली,
(नक्षति शोभां गच्छति स्थानात्स्थानान्तरं गच्छति वा । नक्ष गतौ + “अमि-नक्षियजिवधिपतिभ्योऽत्रन् ।” उणां । ३ । १०५ ।इति अत्रन् ।) मुक्ता । इति राजनिर्घण्टः । तारा ।तत्पर्य्यायः । ऋक्षम्२ भम्३ तारा४ तारका५उडु ६ । इत्यमरः । १ । ३ । २१ । तारकम् ७ ।इति शाश्वतः ॥ तारः ८ । इति व्याडिः ॥
दाक्षायण्यः । तास्तु अश्विनी १ भरणी २कृत्तिका ३ रोहिणी ४ मृगशिरः ५ आर्द्रा ६पुनर्व्वसुः ७ पुष्यः ८ अश्लेषा ९ मघा १० पूर्व्वफल्-गुनी ११ उत्तरफल्गुनी १२ हस्ता १३ चित्रा १४स्वातिः १५ विशाखा १६ अनुराधा १७ ज्येष्ठा १८मूला १९ पूर्व्वाषाढा २० उत्तराषाढा २१श्रवणा २२ धनिष्ठा २३ शतभिषा २४ पूर्व्व-भाद्रपदा २५ उत्तरभाद्रपदा २६ रेवती २७इत्यमरः ज्योतिषश्च ॥
एता अभिजिता सहअष्टाविंशतिनक्षत्राणि भवन्ति ॥
* ॥