Roman Transliteration (Anusvar/Chandrabindu)

24 views
Skip to first unread message

ken p

unread,
Jan 9, 2019, 4:35:12 PM1/9/19
to राजभाषा विभाग RajbhashaVibhag - भाषायी कंप्यूटरीकरण

Based on these information I prefer अं  as ȧ  in Roman transliteration instead of aṃ . Any suggestions?


अं आं इं ईं उं ऊं एं ऐं ओं औं      अँ आँ इँ ईँ उँ ऊँ एँ 

ȧ   ā̇   ï  ī̇  u̇ ū̇  ė aï  ȯ  au̇       a̐  ā̐    i̐ ī̐  u̐ ū̐  e̐

 

मो ऽनुस्वारः ८।३।२३
मकारस्य पदान्तस्य अनुस्वारः आदेशो भवति हलि परतः। कुण्डं हसति। वनं हसति। कुण्ड याति। वनं याति। हलि इत्येव, त्वम् अत्र। किम् अत्र। पदन्तस्य इत्येव, गम्यते। रम्यते।

नश्चापदान्तस्य झलि ७८, ८।३।२४
नस्य मस्य चापदान्तस्य झल्यनुस्वारः स्यात् । यशांसि । आक्रंस्यते । झलि किम् । मन्यते ॥

आपद्यते मकारो रेफोष्मप्रत्ययेष्वनुस्वारम्, यवलेषु परसवर्णं, स्पर्शेषु परेषु चोत्तमापत्तिम्। (नारदीयशिक्षा 2.4.4)

अनुस्वारद्वयग्रहणं चतुष्षष्टिसंख्यामास्कन्दति "अनुस्वारौ विसर्गश्चे"ति(1) पाठात्।  

अनुस्वारस्तु कर्तव्यो नित्यं ह्वोः शषसेष्वपि। 
यथा सौराष्ट्रिका तक्रँ इत्यभिभाषते।। 
एवं रङ्गाः प्रयोक्तव्याः खे अराँ इव खेदया। (?)

अनुस्वारयमानां च नासिका स्थानमुच्यते। अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥

अनुस्वारो व्यञ्जनं वा स्वरो वा ।1.5  ऋग्वेदप्रातिशाख्यम्

नासिकानुस्वारस्य. पाणिनीयशिक्षा 
अनुस्वारयमानां च नासिका स्थानमुच्यते। अयोगवाहा विज्ञेया आश्रयस्थानभागिनः।।22।।
 अं अः इत्यचः परौ अनुस्वारविसर्गौ as अनुस्वारो विसर्गश्च क पौ चापि पराश्रितौ ।

mo 'nusvāraḥ 8.3.23
makārasya padāntasya anusvāraḥ ādesho bhavati hali parataḥ. kuṇḍȧ  hasati. vanȧ  hasati. kuṇḍa yāti. vanȧ  yāti. hali ityeva, tvam atra. kim atra. padantasya ityeva, gamyate. ramyate.

nashchāpadāntasya jhali 78, 8.3.24
nasya masya chāpadāntasya jhalyanusvāraḥ syāt . yashā̇si . ākrȧsyate . jhali kim . manyate ..

āpadyate makāro rephoṣmapratyayeṣvanusvāram, yavaleṣu parasavarṇȧ , sparsheṣu pareṣu chottamāpattim. (nāradīyashikṣā 2.4.4)

anusvāradvayagrahaṇȧ  chatuṣṣaṣṭisȧ khyāmāskandati "anusvārau visargashche"ti(1) pāṭhāt. 

anusvārastu kartavyo nityȧ  hvoḥ shaṣaseṣvapi. 
yathā saurāṣṭrikā takra̐ ityabhibhāṣate.. 
evȧ  raṅgāḥ prayoktavyāḥ khe arā̐ iva khedayā. (?)

anusvārayamānā̇  cha nāsikā sthānamuchyate. ayogavāhā vijñeyā āshrayasthānabhāginaḥ ..

anusvāro vyañjanȧ  vā svaro vā .1.5 ṛgvedaprātishākhyam

nāsikānusvārasya. pāṇinīyashikṣā 
anusvārayamānā̇  cha nāsikā sthānamuchyate. ayogavāhā vijñeyā āshrayasthānabhāginaḥ..22..
ȧ  aḥ ityachaḥ parau anusvāravisargau as anusvāro visargashcha ka pau chāpi parāshritau .


Reply all
Reply to author
Forward
0 new messages