Based on these information I prefer अं as ȧ in Roman transliteration instead of aṃ . Any suggestions?
अं आं इं ईं उं ऊं एं ऐं ओं औं अँ आँ इँ ईँ उँ ऊँ एँ
ȧ ā̇ ï ī̇ u̇ ū̇ ė aï ȯ au̇ a̐ ā̐ i̐ ī̐ u̐ ū̐ e̐
मो ऽनुस्वारः ८।३।२३
मकारस्य पदान्तस्य अनुस्वारः आदेशो भवति हलि परतः। कुण्डं हसति। वनं हसति। कुण्ड याति। वनं याति। हलि इत्येव, त्वम् अत्र। किम् अत्र। पदन्तस्य इत्येव, गम्यते। रम्यते।
नश्चापदान्तस्य झलि ७८, ८।३।२४
नस्य मस्य चापदान्तस्य झल्यनुस्वारः स्यात् । यशांसि । आक्रंस्यते । झलि किम् । मन्यते ॥
आपद्यते मकारो रेफोष्मप्रत्ययेष्वनुस्वारम्, यवलेषु परसवर्णं, स्पर्शेषु परेषु चोत्तमापत्तिम्। (नारदीयशिक्षा 2.4.4)
अनुस्वारद्वयग्रहणं चतुष्षष्टिसंख्यामास्कन्दति "अनुस्वारौ विसर्गश्चे"ति(1) पाठात्।
अनुस्वारस्तु कर्तव्यो नित्यं ह्वोः शषसेष्वपि।
यथा सौराष्ट्रिका तक्रँ इत्यभिभाषते।।
एवं रङ्गाः प्रयोक्तव्याः खे अराँ इव खेदया। (?)
अनुस्वारयमानां च नासिका स्थानमुच्यते। अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥
अनुस्वारो व्यञ्जनं वा स्वरो वा ।1.5 ऋग्वेदप्रातिशाख्यम्
नासिकानुस्वारस्य. पाणिनीयशिक्षा
अनुस्वारयमानां च नासिका स्थानमुच्यते। अयोगवाहा विज्ञेया आश्रयस्थानभागिनः।।22।।
अं अः इत्यचः परौ अनुस्वारविसर्गौ as अनुस्वारो विसर्गश्च क पौ चापि पराश्रितौ ।
mo 'nusvāraḥ 8.3.23
makārasya padāntasya anusvāraḥ ādesho bhavati hali parataḥ. kuṇḍȧ hasati. vanȧ hasati. kuṇḍa yāti. vanȧ yāti. hali ityeva, tvam atra. kim atra. padantasya ityeva, gamyate. ramyate.
nashchāpadāntasya jhali 78, 8.3.24
nasya masya chāpadāntasya jhalyanusvāraḥ syāt . yashā̇si . ākrȧsyate . jhali kim . manyate ..
āpadyate makāro rephoṣmapratyayeṣvanusvāram, yavaleṣu parasavarṇȧ , sparsheṣu pareṣu chottamāpattim. (nāradīyashikṣā 2.4.4)
anusvāradvayagrahaṇȧ chatuṣṣaṣṭisȧ khyāmāskandati "anusvārau visargashche"ti(1) pāṭhāt.
anusvārastu kartavyo nityȧ hvoḥ shaṣaseṣvapi.
yathā saurāṣṭrikā takra̐ ityabhibhāṣate..
evȧ raṅgāḥ prayoktavyāḥ khe arā̐ iva khedayā. (?)
anusvārayamānā̇ cha nāsikā sthānamuchyate. ayogavāhā vijñeyā āshrayasthānabhāginaḥ ..
anusvāro vyañjanȧ vā svaro vā .1.5 ṛgvedaprātishākhyam
nāsikānusvārasya. pāṇinīyashikṣā
anusvārayamānā̇ cha nāsikā sthānamuchyate. ayogavāhā vijñeyā āshrayasthānabhāginaḥ..22..
ȧ aḥ ityachaḥ parau anusvāravisargau as anusvāro visargashcha ka pau chāpi parāshritau .