श्रीकृष्ण जन्माष्टमी के पावन और शुभ अवसर पर मंगल शुभकामनाएँ।

20 views
Skip to first unread message

Rajan Sharma

unread,
Sep 2, 2010, 10:18:16 AM9/2/10
to pub...@googlegroups.com
 

जय श्रीकृष्ण

 

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम्।
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥१॥

 

वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम्।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥२॥

 

वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥३॥

 

गीतं मधुरं पीतं मधुरं  भुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ॥४॥

 

 

 

गुंजा मधुरा माला मधुरा  यमुना मधुरा वीची मधुरा।
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ॥६॥

 

गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥७॥

 

गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा।
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥८॥

 

 

 

श्रीकृष्ण जन्माष्टमी के पावन और शुभ अवसर पर मंगल शुभकामनाएँ

 

 

 

 



image001.jpg
Reply all
Reply to author
Forward
0 new messages