अत्रापि सन्देहः -
‘बूटे' ‘सलीपरे” ‘शूजे’
‘पैपे'+++(=flip-flop slipper)+++ 'चपकले'+++(=चप्पल??)+++ तथा ।
'फुल सलीपर' 'गुर्गाव्यां'+++(=??)+++
नित्यं कुर्य्यात् सुपालिशम् ॥२३॥
पादौ 'बूट' धरः पातु
गुल्फौ 'जुर्राव'-जूड़ितः+++(=??-)+++ ।
नितम्बौ जानुनी जंघे
पातु मे 'पतलून'-धृक् ॥ २८॥
कटि 'पेटं' 'पेटिका'+++(=??-)+++ च
'सेफ्टी-लेदर' गुह्यकम् ।
'तस्मेतग' ततः स्कन्धौ,
हृन् मे 'वैस्टेण्ड-वाच्' तथा ॥२९॥
'टाई' 'बो' 'कालर' ग्रीवां
'दस्ताने'+++(=glove)+++ पान्तु चाङ्गुलीः।
मणिबन्धं 'रिष्ट-वाचः'
करोरो+++(=??)+++ 'बटन'-'स्टडे'+++(=press button)+++ ॥३०॥