Re: Today-smr̥tāv uktā mahājanāḥ

14 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 30, 2023, 4:44:37 AM6/30/23
to Hindu-vidyA हिन्दुविद्या, shabda-shAstram, padyadhaaraa पद्यधारा
अत्र प्रश्नचिह्नाङ्कितं किं स्यात् - 

करारविन्देन 'सिगार'-वृन्दं  
मुखारविन्दे विनिवेशयन्तम् ।  
'स्पृङ्ग्दार'+++(=??)+++ सच्-'चेयर'-केशयानं+++(=??-)+++  
'गौरं' महः 'सर्विस'-दं नमामि ॥१८॥

 

On Fri, 30 Jun 2023 at 08:53, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


## धर्माचार्याः
'लूथरो' 'डार्विनश्' चैव  
'वेनो' 'रायश्च' 'कापड़ी' ।  
'गौड़ः' 'शारद' एते हि  
कलिधर्म्मप्रवर्त्तकाः ॥७॥

अत्रादिमौ विहाय नान्यान् अभिजानामि। के ते?

--
--
Vishvas /विश्वासः



--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 30, 2023, 4:50:36 AM6/30/23
to Hindu-vidyA हिन्दुविद्या, shabda-shAstram, padyadhaaraa पद्यधारा
अत्र कूबरशब्दो नाधिगतः - 

यथाकालं समुत्थाय  
कराभ्यां चक्षुषी मृजन् ।  
'उत्तिष्ठन्' मूत्रविट्-त्यागं  
कुर्य्यात् 'पिटक-कूबरे'+++(=??)+++ ॥२१॥


https://en.wikipedia.org/wiki/Chamber_pot इति विवक्षितम् भाति। 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 30, 2023, 5:20:08 AM6/30/23
to Hindu-vidyA हिन्दुविद्या, shabda-shAstram, padyadhaaraa पद्यधारा
अत्रापि सन्देहः -

‘बूटे' ‘सलीपरे” ‘शूजे’  
‘पैपे'+++(=flip-flop slipper)+++ 'चपकले'+++(=चप्पल??)+++ तथा ।  
'फुल सलीपर' 'गुर्गाव्यां'+++(=??)+++  
नित्यं कुर्य्यात् सुपालिशम् ॥२३॥

पादौ 'बूट' धरः पातु  
गुल्फौ 'जुर्राव'-जूड़ितः+++(=??-)+++ ।  
नितम्बौ जानुनी जंघे  
पातु मे 'पतलून'-धृक् ॥ २८॥

कटि 'पेटं' 'पेटिका'+++(=??-)+++ च  
'सेफ्टी-लेदर' गुह्यकम् ।  
'तस्मेतग' ततः स्कन्धौ,  
हृन् मे 'वैस्टेण्ड-वाच्' तथा ॥२९॥ 

'टाई' 'बो' 'कालर' ग्रीवां  
'दस्ताने'+++(=glove)+++ पान्तु चाङ्गुलीः।  
मणिबन्धं 'रिष्ट-वाचः'  
करोरो+++(=??)+++ 'बटन'-'स्टडे'+++(=press button)+++ ॥३०॥ 


सर्वम् उट्टङ्क्यात्र रक्षितम् - https://vishvasa.github.io/kAvyam/laxyam/padyam/today-smriti/ । यथाकालं परिष्कृतीः सूचयन्तु।  

Reply all
Reply to author
Forward
0 new messages