अद्य रचितः

12 views
Skip to first unread message

Phillip Ernest

unread,
Oct 27, 2014, 11:05:13 AM10/27/14
to padyad...@googlegroups.com
अनेकान्सुन्दरान्देहाननेकाः कामशर्वरीः ।
किं चित्प्रेम रतं किं चित्स्मरामि गतयौवनः ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 27, 2014, 11:39:47 AM10/27/14
to padyadhaaraa पद्यधारा
​​
भद्र अश्वमित्र मम मित्र, अन्यथा मा भावय - किञ्चात्र पद्यविद्याविकासकाङ्क्षिणां समस्याप्रियाणां सौकर्यं किमिति चिन्तयित्वा काचित् सूचना - स्वलघुपद्यानि groups.google.com इत्यत्र नूतनसमूहं सृष्ट्वा प्रकाशय (तत्र मामपि युङ्ग्द्धि)। (अन्येषाम् विप्रतिपत्तिरस्ति चेत् वदन्तु।)

2014-10-27 8:05 GMT-07:00 Phillip Ernest <yadbhav...@gmail.com>:
अनेकान्सुन्दरान्देहाननेकाः कामशर्वरीः ।
किं चित्प्रेम रतं किं चित्स्मरामि गतयौवनः ॥

--
--
Vishvas /विश्वासः

Phillip Ernest

unread,
Oct 28, 2014, 1:46:47 AM10/28/14
to padyad...@googlegroups.com
2014-10-27 20:35 GMT+05:30, Phillip Ernest <yadbhav...@gmail.com>:
> अनेकान्सुन्दरान्देहाननेकाः कामशर्वरीः ।
> किं चित्प्रेम रतं किं चित्स्मरामि गतयौवनः ॥

स्मराम्यद्य वियौवनः इति इदम् श्रेयः चतुर्थम् चरणम् ।
Reply all
Reply to author
Forward
0 new messages