छन्दोभाषणाभ्यासे whatsapp

30 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 7, 2014, 6:20:19 PM7/7/14
to padyadhaaraa पद्यधारा
अस्माकं whatsapp संस्कृतभाषि-समूहेन अहं मोमुद्ये। काले काले उत्तमश्लोका ध्वनिसन्देशैस् सूच्यन्ते कैश्चित्। अपरञ्च उत्साहसम्पन्ना अन्ये छन्दोबद्धभाषणम् अभ्यसन्ति (पुनर् ध्वनिसन्देशैः)। ममानुभवे लिखितपत्त्रापेक्षया ध्वनिसन्देशाः लघुतरायासास्, तेन च चर्चासु उत्साहवर्धकाः।

येऽत्रासक्ताः, तैरहं १ ५१२ ५२४६९०१ इति सङ्ख्यया whatsapp-द्वारैव सूच्येय।  ( http://www.whatsapp.com/faq/ )
​​
​​

​​
--
​​

​​
--
​​

​​
Vishvas
​​
​​
/विश्वासः
​​

​​
​​

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 31, 2014, 11:12:19 AM7/31/14
to padyadhaaraa पद्यधारा
तथाऽधुना उद्घाटिता नो मुखपुस्तकपृष्ठम् - https://www.facebook.com/samskrtapadyarachanaa?fref=nf

Raghu Rao

unread,
Jul 31, 2014, 12:10:31 PM7/31/14
to padyad...@googlegroups.com
तर्हि पद्यधारा google गणः अपि चलन् एव भवति किल? अथवा अत्र स्थागयित्वा facebook प्रतिगन्तव्यं वा ? मह्यं तु एतत् एव रोचते |

राघु 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 31, 2014, 5:54:48 PM7/31/14
to padyadhaaraa पद्यधारा
अत्र अनुवर्तनं नैव बाधते। किञ्च केचित् मुखपुस्तकम् इच्छन्तितराम्। अपरे च whatsapp। स्वेच्छानुसारं भिन्नपद्यधारासु प्लवन्तु कविमीनाः।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 31, 2014, 9:34:46 PM7/31/14
to padyadhaaraa पद्यधारा

2014-07-31 14:54 GMT-07:00 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>:
प्लवन्तु

​प्लवन्ताम्​
Reply all
Reply to author
Forward
0 new messages