वासुकीयस्तोत्रस्य प्रथमः श्लोकः

19 views
Skip to first unread message

Phillip Ernest

unread,
Oct 29, 2014, 10:54:03 AM10/29/14
to padyad...@googlegroups.com
स्थितप्रज्ञाय शान्ताय कालीभूमिनिवासिने ।
ओबामासुरभक्ताय वासुकीयाय वै नमः ॥

भद्र वासुकीय अधुना त्वम् अपि अश्वमित्रस्तोत्रम् एव आरब्धुम् अर्हसि । हुहुहु ।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 29, 2014, 11:12:25 AM10/29/14
to padyadhaaraa पद्यधारा
भोः फिलिप्प, मया ह्यः‌ प्रेषितः‌ सन्देशः सुष्ठु अवगतो वा? तर्हि कुत एवं तस्मिन् सूत्रे प्रतिस्पन्दं विना स्वकाव्यप्रकाशनस्य अनुवर्तनम्?
--
--
Vishvas /विश्वासः

Reply all
Reply to author
Forward
0 new messages