Гита (деванагари и транслитерация)

5 views
Skip to first unread message

Marcis

unread,
Apr 26, 2022, 4:56:38 PM4/26/22
to Общество ревнителей санскрита (Sanscrit)
धृतराष्ट्र उवाच । BhG १.१
dhṛtarāṣṭra uvāca | BhG 1.1
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । BhG १.१
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ | BhG 1.1
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥१ BhG १.१॥
māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya ||1 BhG 1.1||
सञ्जय उवाच । BhG १.२
sañjaya uvāca | BhG 1.2
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । BhG १.२
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā | BhG 1.2
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥२ BhG १.२॥
ācāryamupasaṅgamya rājā vacanamabravīt ||2 BhG 1.2||
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । BhG १.३
paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm | BhG 1.3
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥३ BhG १.३॥
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā ||3 BhG 1.3||
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । BhG १.४
atra śūrā maheṣvāsā bhīmārjunasamā yudhi | BhG 1.4
युयुधानो विराटश्च द्रुपदश्च महारथः ॥४ BhG १.४॥
yuyudhāno virāṭaśca drupadaśca mahārathaḥ ||4 BhG 1.4||
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । BhG १.५
dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān | BhG 1.5
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥५ BhG १.५॥
purujitkuntibhojaśca śaibyaśca narapuṅgavaḥ ||5 BhG 1.5||
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । BhG १.६
yudhāmanyuśca vikrānta uttamaujāśca vīryavān | BhG 1.6
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥६ BhG १.६॥
saubhadro draupadeyāśca sarva eva mahārathāḥ ||6 BhG 1.6||
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । BhG १.७
asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama | BhG 1.7
नायका मम सैन्यस्य सञ्ज्ञार्थं तान्ब्रवीमि ते ॥७ BhG १.७॥
nāyakā mama sainyasya sañjñārthaṃ tānbravīmi te ||7 BhG 1.7||
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः । BhG १.८
bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ | BhG 1.8
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥८ BhG १.८॥
aśvatthāmā vikarṇaśca saumadattistathaiva ca ||8 BhG 1.8||
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । BhG १.९
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ | BhG 1.9
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥९ BhG १.९॥
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ||9 BhG 1.9||
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । BhG १.१०
aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam | BhG 1.10
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१० BhG १.१०॥
paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam ||10 BhG 1.10||
अयनेषु च सर्वेषु यथाभागमवस्थिताः । BhG १.११
ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ | BhG 1.11
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥११ BhG १.११॥
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi ||11 BhG 1.11||
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः । BhG १.१२
tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ | BhG 1.12
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१२ BhG १.१२॥
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān ||12 BhG 1.12||
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । BhG १.१३
tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ | BhG 1.13
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥१३ BhG १.१३॥
sahasaivābhyahanyanta sa śabdastumulo'bhavat ||13 BhG 1.13||
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । BhG १.१४
tataḥ śvetairhayairyukte mahati syandane sthitau | BhG 1.14
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१४ BhG १.१४॥
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ ||14 BhG 1.14||
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । BhG १.१५
pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ | BhG 1.15
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१५ BhG १.१५॥
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ||15 BhG 1.15||
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । BhG १.१६
anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ | BhG 1.16
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१६ BhG १.१६॥
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ||16 BhG 1.16||
काश्यश्च परमेष्वासः शिखण्डी च महारथः । BhG १.१७
kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ | BhG 1.17
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१७ BhG १.१७॥
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ||17 BhG 1.17||
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । BhG १.१८
drupado draupadeyāśca sarvaśaḥ pṛthivīpate | BhG 1.18
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥१८ BhG १.१८॥
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak ||18 BhG 1.18||
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । BhG १.१९
sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat | BhG 1.19
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१९ BhG १.१९॥
nabhaśca pṛthivīṃ caiva tumulo vyanunādayan ||19 BhG 1.19||
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । BhG १.२०
atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ | BhG 1.20
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥२० BhG १.२०॥
pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ ||20 BhG 1.20||
हृषीकेशं तदा वाक्यमिदमाह महीपते । BhG १.२१
hṛṣīkeśaṃ tadā vākyamidamāha mahīpate | BhG 1.21
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥२१ BhG १.२१॥
senayorubhayormadhye rathaṃ sthāpaya me'cyuta ||21 BhG 1.21||
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् । BhG १.२२
yāvadetānnirīkṣe'haṃ yoddhukāmānavasthitān | BhG 1.22
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥२२ BhG १.२२॥
kairmayā saha yoddhavyamasminraṇasamudyame ||22 BhG 1.22||
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । BhG १.२३
yotsyamānānavekṣe'haṃ ya ete'tra samāgatāḥ | BhG 1.23
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥२३ BhG १.२३॥
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ ||23 BhG 1.23||
एवमुक्तो हृषीकेशो गुडाकेशेन भारत । BhG १.२४
evamukto hṛṣīkeśo guḍākeśena bhārata | BhG 1.24
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥२४ BhG १.२४॥
senayorubhayormadhye sthāpayitvā rathottamam ||24 BhG 1.24||
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । BhG १.२५
bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām | BhG 1.25
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥२५ BhG १.२५॥
uvāca pārtha paśyaitānsamavetānkurūniti ||25 BhG 1.25||
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् । BhG १.२६
tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān | BhG 1.26
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥२६ BhG १.२६॥
ācāryānmātulānbhrātṝnputrānpautrānsakhīṃstathā ||26 BhG 1.26||
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि । BhG १.२७
śvaśurānsuhṛdaścaiva senayorubhayorapi | BhG 1.27
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥२७ BhG १.२७॥
tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān ||27 BhG 1.27||
कृपया परयाविष्टो विषीदन्निदमब्रवीत् । BhG १.२८
kṛpayā parayāviṣṭo viṣīdannidamabravīt | BhG 1.28
दृष्ट्वेमान्स्वजनान्कृष्ण युयुत्सून्समवस्थितान् ॥२८ BhG १.२८॥
dṛṣṭvemānsvajanānkṛṣṇa yuyutsūnsamavasthitān ||28 BhG 1.28||
सीदन्ति मम गात्राणि मुखं च परिशुष्यति । BhG १.२९
sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati | BhG 1.29
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥२९ BhG १.२९॥
vepathuśca śarīre me romaharṣaśca jāyate ||29 BhG 1.29||
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते । BhG १.३०
gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate | BhG 1.30
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥३० BhG १.३०॥
na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ ||30 BhG 1.30||
निमित्तानि च पश्यामि विपरीतानि केशव । BhG १.३१
nimittāni ca paśyāmi viparītāni keśava | BhG 1.31
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥३१ BhG १.३१॥
na ca śreyo'nupaśyāmi hatvā svajanamāhave ||31 BhG 1.31||
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । BhG १.३२
na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca | BhG 1.32
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥३२ BhG १.३२॥
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā ||32 BhG 1.32||
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । BhG १.३३
yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca | BhG 1.33
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥३३ BhG १.३३॥
ta ime'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca ||33 BhG 1.33||
आचार्याः पितरः पुत्रास्तथैव च पितामहाः । BhG १.३४
ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ | BhG 1.34
मातुलाः श्वशुराः पौत्राः स्यालाः सम्बन्धिनस्तथा ॥३४ BhG १.३४॥
mātulāḥ śvaśurāḥ pautrāḥ syālāḥ sambandhinastathā ||34 BhG 1.34||
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । BhG १.३५
etānna hantumicchāmi ghnato'pi madhusūdana | BhG 1.35
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥३५ BhG १.३५॥
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte ||35 BhG 1.35||
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । BhG १.३६
nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana | BhG 1.36
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥३६ BhG १.३६॥
pāpamevāśrayedasmānhatvaitānātatāyinaḥ ||36 BhG 1.36||
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् । BhG १.३७
tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsabāndhavān | BhG 1.37
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥३७ BhG १.३७॥
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ||37 BhG 1.37||
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । BhG १.३८
yadyapyete na paśyanti lobhopahatacetasaḥ | BhG 1.38
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥३८ BhG १.३८॥
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam ||38 BhG 1.38||
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । BhG १.३९
kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum | BhG 1.39
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥३९ BhG १.३९॥
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana ||39 BhG 1.39||
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । BhG १.४०
kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ | BhG 1.40
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥४० BhG १.४०॥
dharme naṣṭe kulaṃ kṛtsnamadharmo'bhibhavatyuta ||40 BhG 1.40||
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । BhG १.४१
adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ | BhG 1.41
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥४१ BhG १.४१॥
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ ||41 BhG 1.41||
सङ्करो नरकायैव कुलघ्नानां कुलस्य च । BhG १.४२
saṅkaro narakāyaiva kulaghnānāṃ kulasya ca | BhG 1.42
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥४२ BhG १.४२॥
patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ ||42 BhG 1.42||
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः । BhG १.४३
doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ | BhG 1.43
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥४३ BhG १.४३॥
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ ||43 BhG 1.43||
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । BhG १.४४
utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana | BhG 1.44
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥४४ BhG १.४४॥
narake niyataṃ vāso bhavatītyanuśuśruma ||44 BhG 1.44||
अहो बत महत्पापं कर्तुं व्यवसिता वयम् । BhG १.४५
aho bata mahatpāpaṃ kartuṃ vyavasitā vayam | BhG 1.45
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥४५ BhG १.४५॥
yadrājyasukhalobhena hantuṃ svajanamudyatāḥ ||45 BhG 1.45||
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । BhG १.४६
yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ | BhG 1.46
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥४६ BhG १.४६॥
dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet ||46 BhG 1.46||
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् । BhG १.४७
evamuktvārjunaḥ saṅkhye rathopastha upāviśat | BhG 1.47
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥४७ BhG १.४७॥
visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ ||47 BhG 1.47||
सञ्जय उवाच । BhG २.१
sañjaya uvāca | BhG 2.1
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । BhG २.१
taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam | BhG 2.1
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥१ BhG २.१॥
viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ ||1 BhG 2.1||
श्रीभगवानुवाच । BhG २.२
śrībhagavānuvāca | BhG 2.2
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । BhG २.२
kutastvā kaśmalamidaṃ viṣame samupasthitam | BhG 2.2
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥२ BhG २.२॥
anāryajuṣṭamasvargyamakīrtikaramarjuna ||2 BhG 2.2||
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । BhG २.३
klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate | BhG 2.3
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥३ BhG २.३॥
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha parantapa ||3 BhG 2.3||
अर्जुन उवाच । BhG २.४
arjuna uvāca | BhG 2.4
कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन । BhG २.४
kathaṃ bhīṣmamahaṃ saṅkhye droṇaṃ ca madhusūdana | BhG 2.4
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥४ BhG २.४॥
iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana ||4 BhG 2.4||
गुरूनहत्वा हि महानुभावाञ्श्रेयो भोक्तुं भैक्षमपीह लोके । BhG २.५
gurūnahatvā hi mahānubhāvāñśreyo bhoktuṃ bhaikṣamapīha loke | BhG 2.5
हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान्रुधिरप्रदिग्धान् ॥५ BhG २.५॥
hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogānrudhirapradigdhān ||5 BhG 2.5||
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । BhG २.६
na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ | BhG 2.6
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥६ BhG २.६॥
yāneva hatvā na jijīviṣāmaste'vasthitāḥ pramukhe dhārtarāṣṭrāḥ ||6 BhG 2.6||
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः । BhG २.७
kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasammūḍhacetāḥ | BhG 2.7
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥७ BhG २.७॥
yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste'haṃ śādhi māṃ tvāṃ prapannam ||7 BhG 2.7||
न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम् । BhG २.८
na hi prapaśyāmi mamāpanudyādyacchokamucchoṣaṇamindriyāṇām | BhG 2.8
अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥८ BhG २.८॥
avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam ||8 BhG 2.8||
सञ्जय उवाच । BhG २.९
sañjaya uvāca | BhG 2.9
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप । BhG २.९
evamuktvā hṛṣīkeśaṃ guḍākeśaḥ parantapa | BhG 2.9
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥९ BhG २.९॥
na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha ||9 BhG 2.9||
तमुवाच हृषीकेशः प्रहसन्निव भारत । BhG २.१०
tamuvāca hṛṣīkeśaḥ prahasanniva bhārata | BhG 2.10
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥१० BhG २.१०॥
senayorubhayormadhye viṣīdantamidaṃ vacaḥ ||10 BhG 2.10||
श्रीभगवानुवाच । BhG २.११
śrībhagavānuvāca | BhG 2.11
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । BhG २.११
aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase | BhG 2.11
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥११ BhG २.११॥
gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ ||11 BhG 2.11||
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । BhG २.१२
na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ | BhG 2.12
न चैव न भविष्यामः सर्वे वयमतः परम् ॥१२ BhG २.१२॥
na caiva na bhaviṣyāmaḥ sarve vayamataḥ param ||12 BhG 2.12||
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । BhG २.१३
dehino'sminyathā dehe kaumāraṃ yauvanaṃ jarā | BhG 2.13
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥१३ BhG २.१३॥
tathā dehāntaraprāptirdhīrastatra na muhyati ||13 BhG 2.13||
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । BhG २.१४
mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ | BhG 2.14
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥१४ BhG २.१४॥
āgamāpāyino'nityāstāṃstitikṣasva bhārata ||14 BhG 2.14||
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । BhG २.१५
yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha | BhG 2.15
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥१५ BhG २.१५॥
samaduḥkhasukhaṃ dhīraṃ so'mṛtatvāya kalpate ||15 BhG 2.15||
नासतो विद्यते भावो नाभावो विद्यते सतः । BhG २.१६
nāsato vidyate bhāvo nābhāvo vidyate sataḥ | BhG 2.16
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥१६ BhG २.१६॥
ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiḥ ||16 BhG 2.16||
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । BhG २.१७
avināśi tu tadviddhi yena sarvamidaṃ tatam | BhG 2.17
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥१७ BhG २.१७॥
vināśamavyayasyāsya na kaścitkartumarhati ||17 BhG 2.17||
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । BhG २.१८
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ | BhG 2.18
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥१८ BhG २.१८॥
anāśino'prameyasya tasmādyudhyasva bhārata ||18 BhG 2.18||
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । BhG २.१९
ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam | BhG 2.19
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥१९ BhG २.१९॥
ubhau tau na vijānīto nāyaṃ hanti na hanyate ||19 BhG 2.19||
न जायते म्रियते वा कदा चिन्नायं भूत्वा भविता वा न भूयः । BhG २.२०
na jāyate mriyate vā kadā cinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ | BhG 2.20
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥२० BhG २.२०॥
ajo nityaḥ śāśvato'yaṃ purāṇo na hanyate hanyamāne śarīre ||20 BhG 2.20||
वेदाविनाशिनं नित्यं य एनमजमव्ययम् । BhG २.२१
vedāvināśinaṃ nityaṃ ya enamajamavyayam | BhG 2.21
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥२१ BhG २.२१॥
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam ||21 BhG 2.21||
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । BhG २.२२
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro'parāṇi | BhG 2.22
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥२२ BhG २.२२॥
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī ||22 BhG 2.22||
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । BhG २.२३
nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ | BhG 2.23
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥२३ BhG २.२३॥
na cainaṃ kledayantyāpo na śoṣayati mārutaḥ ||23 BhG 2.23||
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । BhG २.२४
acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca | BhG 2.24
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥२४ BhG २.२४॥
nityaḥ sarvagataḥ sthāṇuracalo'yaṃ sanātanaḥ ||24 BhG 2.24||
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । BhG २.२५
avyakto'yamacintyo'yamavikāryo'yamucyate | BhG 2.25
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥२५ BhG २.२५॥
tasmādevaṃ viditvainaṃ nānuśocitumarhasi ||25 BhG 2.25||
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । BhG २.२६
atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam | BhG 2.26
तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ॥२६ BhG २.२६॥
tathāpi tvaṃ mahābāho nainaṃ śocitumarhasi ||26 BhG 2.26||
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । BhG २.२७
jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca | BhG 2.27
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥२७ BhG २.२७॥
tasmādaparihārye'rthe na tvaṃ śocitumarhasi ||27 BhG 2.27||
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । BhG २.२८
avyaktādīni bhūtāni vyaktamadhyāni bhārata | BhG 2.28
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२८ BhG २.२८॥
avyaktanidhanānyeva tatra kā paridevanā ||28 BhG 2.28||
आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः । BhG २.२९
āścaryavatpaśyati kaścidenamāścaryavadvadati tathaiva cānyaḥ | BhG 2.29
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥२९ BhG २.२९॥
āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit ||29 BhG 2.29||
देही नित्यमवध्योऽयं देहे सर्वस्य भारत । BhG २.३०
dehī nityamavadhyo'yaṃ dehe sarvasya bhārata | BhG 2.30
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥३० BhG २.३०॥
tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi ||30 BhG 2.30||
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । BhG २.३१
svadharmamapi cāvekṣya na vikampitumarhasi | BhG 2.31
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥३१ BhG २.३१॥
dharmyāddhi yuddhācchreyo'nyatkṣatriyasya na vidyate ||31 BhG 2.31||
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । BhG २.३२
yadṛcchayā copapannaṃ svargadvāramapāvṛtam | BhG 2.32
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥३२ BhG २.३२॥
sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam ||32 BhG 2.32||
अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि । BhG २.३३
atha cettvamimaṃ dharmyaṃ saṅgrāmaṃ na kariṣyasi | BhG 2.33
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥३३ BhG २.३३॥
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi ||33 BhG 2.33||
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । BhG २.३४
akīrtiṃ cāpi bhūtāni kathayiṣyanti te'vyayām | BhG 2.34
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥३४ BhG २.३४॥
sambhāvitasya cākīrtirmaraṇādatiricyate ||34 BhG 2.34||
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । BhG २.३५
bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ | BhG 2.35
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥३५ BhG २.३५॥
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam ||35 BhG 2.35||
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः । BhG २.३६
avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ | BhG 2.36
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥३६ BhG २.३६॥
nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim ||36 BhG 2.36||
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । BhG २.३७
hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm | BhG 2.37
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥३७ BhG २.३७॥
tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ ||37 BhG 2.37||
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । BhG २.३८
sukhaduḥkhe same kṛtvā lābhālābhau jayājayau | BhG 2.38
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥३८ BhG २.३८॥
tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi ||38 BhG 2.38||
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु । BhG २.३९
eṣā te'bhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu | BhG 2.39
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥३९ BhG २.३९॥
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi ||39 BhG 2.39||
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । BhG २.४०
nehābhikramanāśo'sti pratyavāyo na vidyate | BhG 2.40
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥४० BhG २.४०॥
svalpamapyasya dharmasya trāyate mahato bhayāt ||40 BhG 2.40||
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । BhG २.४१
vyavasāyātmikā buddhirekeha kurunandana | BhG 2.41
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥४१ BhG २.४१॥
bahuśākhā hyanantāśca buddhayo'vyavasāyinām ||41 BhG 2.41||
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । BhG २.४२
yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ | BhG 2.42
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥४२ BhG २.४२॥
vedavādaratāḥ pārtha nānyadastīti vādinaḥ ||42 BhG 2.42||
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । BhG २.४३
kāmātmānaḥ svargaparā janmakarmaphalapradām | BhG 2.43
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥४३ BhG २.४३॥
kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati ||43 BhG 2.43||
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । BhG २.४४
bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām | BhG 2.44
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥४४ BhG २.४४॥
vyavasāyātmikā buddhiḥ samādhau na vidhīyate ||44 BhG 2.44||
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । BhG २.४५
traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna | BhG 2.45
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥४५ BhG २.४५॥
nirdvandvo nityasattvastho niryogakṣema ātmavān ||45 BhG 2.45||
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । BhG २.४६
yāvānartha udapāne sarvataḥ samplutodake | BhG 2.46
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥४६ BhG २.४६॥
tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ ||46 BhG 2.46||
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । BhG २.४७
karmaṇyevādhikāraste mā phaleṣu kadācana | BhG 2.47
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥४७ BhG २.४७॥
mā karmaphalaheturbhūrmā te saṅgo'stvakarmaṇi ||47 BhG 2.47||
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । BhG २.४८
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya | BhG 2.48
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥४८ BhG २.४८॥
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||48 BhG 2.48||
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय । BhG २.४९
dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya | BhG 2.49
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥४९ BhG २.४९॥
buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ ||49 BhG 2.49||
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । BhG २.५०
buddhiyukto jahātīha ubhe sukṛtaduṣkṛte | BhG 2.50
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥५० BhG २.५०॥
tasmādyogāya yujyasva yogaḥ karmasu kauśalam ||50 BhG 2.50||
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । BhG २.५१
karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ | BhG 2.51
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥५१ BhG २.५१॥
janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam ||51 BhG 2.51||
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । BhG २.५२
yadā te mohakalilaṃ buddhirvyatitariṣyati | BhG 2.52
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥५२ BhG २.५२॥
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca ||52 BhG 2.52||
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । BhG २.५३
śrutivipratipannā te yadā sthāsyati niścalā | BhG 2.53
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥५३ BhG २.५३॥
samādhāvacalā buddhistadā yogamavāpsyasi ||53 BhG 2.53||
अर्जुन उवाच । BhG २.५४
arjuna uvāca | BhG 2.54
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । BhG २.५४
sthitaprajñasya kā bhāṣā samādhisthasya keśava | BhG 2.54
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥५४ BhG २.५४॥
sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim ||54 BhG 2.54||
श्रीभगवानुवाच । BhG २.५५
śrībhagavānuvāca | BhG 2.55
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् । BhG २.५५
prajahāti yadā kāmānsarvānpārtha manogatān | BhG 2.55
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥५५ BhG २.५५॥
ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate ||55 BhG 2.55||
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । BhG २.५६
duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ | BhG 2.56
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥५६ BhG २.५६॥
vītarāgabhayakrodhaḥ sthitadhīrmunirucyate ||56 BhG 2.56||
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । BhG २.५७
yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham | BhG 2.57
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥५७ BhG २.५७॥
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ||57 BhG 2.57||
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । BhG २.५८
yadā saṃharate cāyaṃ kūrmo'ṅgānīva sarvaśaḥ | BhG 2.58
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥५८ BhG २.५८॥
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||58 BhG 2.58||
विषया विनिवर्तन्ते निराहारस्य देहिनः । BhG २.५९
viṣayā vinivartante nirāhārasya dehinaḥ | BhG 2.59
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥५९ BhG २.५९॥
rasavarjaṃ raso'pyasya paraṃ dṛṣṭvā nivartate ||59 BhG 2.59||
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । BhG २.६०
yatato hyapi kaunteya puruṣasya vipaścitaḥ | BhG 2.60
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥६० BhG २.६०॥
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ ||60 BhG 2.60||
तानि सर्वाणि संयम्य युक्त आसीत मत्परः । BhG २.६१
tāni sarvāṇi saṃyamya yukta āsīta matparaḥ | BhG 2.61
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥६१ BhG २.६१॥
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā ||61 BhG 2.61||
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । BhG २.६२
dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate | BhG 2.62
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥६२ BhG २.६२॥
saṅgātsañjāyate kāmaḥ kāmātkrodho'bhijāyate ||62 BhG 2.62||
क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः । BhG २.६३
krodhādbhavati sammohaḥ sammohātsmṛtivibhramaḥ | BhG 2.63
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥६३ BhG २.६३॥
smṛtibhraṃśādbuddhināśo buddhināśātpraṇaśyati ||63 BhG 2.63||
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । BhG २.६४
rāgadveṣaviyuktaistu viṣayānindriyaiścaran | BhG 2.64
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥६४ BhG २.६४॥
ātmavaśyairvidheyātmā prasādamadhigacchati ||64 BhG 2.64||
प्रसादे सर्वदुःखानां हानिरस्योपजायते । BhG २.६५
prasāde sarvaduḥkhānāṃ hānirasyopajāyate | BhG 2.65
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥६५ BhG २.६५॥
prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate ||65 BhG 2.65||
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । BhG २.६६
nāsti buddhirayuktasya na cāyuktasya bhāvanā | BhG 2.66
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥६६ BhG २.६६॥
na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham ||66 BhG 2.66||
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । BhG २.६७
indriyāṇāṃ hi caratāṃ yanmano'nuvidhīyate | BhG 2.67
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥६७ BhG २.६७॥
tadasya harati prajñāṃ vāyurnāvamivāmbhasi ||67 BhG 2.67||
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । BhG २.६८
tasmādyasya mahābāho nigṛhītāni sarvaśaḥ | BhG 2.68
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥६८ BhG २.६८॥
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||68 BhG 2.68||
या निशा सर्वभूतानां तस्यां जागर्ति संयमी । BhG २.६९
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī | BhG 2.69
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥६९ BhG २.६९॥
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ||69 BhG 2.69||
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । BhG २.७०
āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat | BhG 2.70
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥७० BhG २.७०॥
tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī ||70 BhG 2.70||
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः । BhG २.७१
vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ | BhG 2.71
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥७१ BhG २.७१॥
nirmamo nirahaṅkāraḥ sa śāntimadhigacchati ||71 BhG 2.71||
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । BhG २.७२
eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati | BhG 2.72
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥७२ BhG २.७२॥
sthitvāsyāmantakāle'pi brahmanirvāṇamṛcchati ||72 BhG 2.72||
अर्जुन उवाच । BhG ३.१
arjuna uvāca | BhG 3.1
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । BhG ३.१
jyāyasī cetkarmaṇaste matā buddhirjanārdana | BhG 3.1
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥१ BhG ३.१॥
tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ||1 BhG 3.1||
व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे । BhG ३.२
vyāmiśreṇaiva vākyena buddhiṃ mohayasīva me | BhG 3.2
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥२ BhG ३.२॥
tadekaṃ vada niścitya yena śreyo'hamāpnuyām ||2 BhG 3.2||
श्रीभगवानुवाच । BhG ३.३
śrībhagavānuvāca | BhG 3.3
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । BhG ३.३
loke'smindvividhā niṣṭhā purā proktā mayānagha | BhG 3.3
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥३ BhG ३.३॥
jñānayogena sāṅkhyānāṃ karmayogena yoginām ||3 BhG 3.3||
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते । BhG ३.४
na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo'śnute | BhG 3.4
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥४ BhG ३.४॥
na ca saṃnyasanādeva siddhiṃ samadhigacchati ||4 BhG 3.4||
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । BhG ३.५
na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt | BhG 3.5
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥५ BhG ३.५॥
kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ||5 BhG 3.5||
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । BhG ३.६
karmendriyāṇi saṃyamya ya āste manasā smaran | BhG 3.6
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥६ BhG ३.६॥
indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate ||6 BhG 3.6||
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । BhG ३.७
yastvindriyāṇi manasā niyamyārabhate'rjuna | BhG 3.7
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥७ BhG ३.७॥
karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate ||7 BhG 3.7||
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । BhG ३.८
niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ | BhG 3.8
शरीरयात्रापि च ते न प्रसिध्येदकर्मणः ॥८ BhG ३.८॥
śarīrayātrāpi ca te na prasidhyedakarmaṇaḥ ||8 BhG 3.8||
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । BhG ३.९
yajñārthātkarmaṇo'nyatra loko'yaṃ karmabandhanaḥ | BhG 3.9
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥९ BhG ३.९॥
tadarthaṃ karma kaunteya muktasaṅgaḥ samācara ||9 BhG 3.9||
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । BhG ३.१०
sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ | BhG 3.10
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥१० BhG ३.१०॥
anena prasaviṣyadhvameṣa vo'stviṣṭakāmadhuk ||10 BhG 3.10||
देवान्भावयतानेन ते देवा भावयन्तु वः । BhG ३.११
devānbhāvayatānena te devā bhāvayantu vaḥ | BhG 3.11
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥११ BhG ३.११॥
parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha ||11 BhG 3.11||
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । BhG ३.१२
iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ | BhG 3.12
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥१२ BhG ३.१२॥
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ||12 BhG 3.12||
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । BhG ३.१३
yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ | BhG 3.13
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥१३ BhG ३.१३॥
bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt ||13 BhG 3.13||
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । BhG ३.१४
annādbhavanti bhūtāni parjanyādannasambhavaḥ | BhG 3.14
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥१४ BhG ३.१४॥
yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ ||14 BhG 3.14||
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । BhG ३.१५
karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam | BhG 3.15
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥१५ BhG ३.१५॥
tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam ||15 BhG 3.15||
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । BhG ३.१६
evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ | BhG 3.16
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥१६ BhG ३.१६॥
aghāyurindriyārāmo moghaṃ pārtha sa jīvati ||16 BhG 3.16||
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । BhG ३.१७
yastvātmaratireva syādātmatṛptaśca mānavaḥ | BhG 3.17
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥१७ BhG ३.१७॥
ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate ||17 BhG 3.17||
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । BhG ३.१८
naiva tasya kṛtenārtho nākṛteneha kaścana | BhG 3.18
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥१८ BhG ३.१८॥
na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ||18 BhG 3.18||
तस्मादसक्तः सततं कार्यं कर्म समाचर । BhG ३.१९
tasmādasaktaḥ satataṃ kāryaṃ karma samācara | BhG 3.19
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥१९ BhG ३.१९॥
asakto hyācarankarma paramāpnoti pūruṣaḥ ||19 BhG 3.19||
कर्मणैव हि संसिद्धिमास्थिता जनकादयः । BhG ३.२०
karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ | BhG 3.20
लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥२० BhG ३.२०॥
lokasaṅgrahamevāpi sampaśyankartumarhasi ||20 BhG 3.20||
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । BhG ३.२१
yadyadācarati śreṣṭhastattadevetaro janaḥ | BhG 3.21
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥२१ BhG ३.२१॥
sa yatpramāṇaṃ kurute lokastadanuvartate ||21 BhG 3.21||
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । BhG ३.२२
na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana | BhG 3.22
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥२२ BhG ३.२२॥
nānavāptamavāptavyaṃ varta eva ca karmaṇi ||22 BhG 3.22||
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । BhG ३.२३
yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ | BhG 3.23
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥२३ BhG ३.२३॥
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||23 BhG 3.23||
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । BhG ३.२४
utsīdeyurime lokā na kuryāṃ karma cedaham | BhG 3.24
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥२४ BhG ३.२४॥
saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ ||24 BhG 3.24||
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । BhG ३.२५
saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata | BhG 3.25
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥२५ BhG ३.२५॥
kuryādvidvāṃstathāsaktaścikīrṣurlokasaṅgraham ||25 BhG 3.25||
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । BhG ३.२६
na buddhibhedaṃ janayedajñānāṃ karmasaṅginām | BhG 3.26
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥२६ BhG ३.२६॥
joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran ||26 BhG 3.26||
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । BhG ३.२७
prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ | BhG 3.27
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥२७ BhG ३.२७॥
ahaṅkāravimūḍhātmā kartāhamiti manyate ||27 BhG 3.27||
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । BhG ३.२८
tattvavittu mahābāho guṇakarmavibhāgayoḥ | BhG 3.28
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥२८ BhG ३.२८॥
guṇā guṇeṣu vartanta iti matvā na sajjate ||28 BhG 3.28||
प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु । BhG ३.२९
prakṛterguṇasammūḍhāḥ sajjante guṇakarmasu | BhG 3.29
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥२९ BhG ३.२९॥
tānakṛtsnavido mandānkṛtsnavinna vicālayet ||29 BhG 3.29||
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । BhG ३.३०
mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā | BhG 3.30
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥३० BhG ३.३०॥
nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ||30 BhG 3.30||
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । BhG ३.३१
ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ | BhG 3.31
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥३१ BhG ३.३१॥
śraddhāvanto'nasūyanto mucyante te'pi karmabhiḥ ||31 BhG 3.31||
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । BhG ३.३२
ye tvetadabhyasūyanto nānutiṣṭhanti me matam | BhG 3.32
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥३२ BhG ३.३२॥
sarvajñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ ||32 BhG 3.32||
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । BhG ३.३३
sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi | BhG 3.33
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥३३ BhG ३.३३॥
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati ||33 BhG 3.33||
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । BhG ३.३४
indriyasyendriyasyārthe rāgadveṣau vyavasthitau | BhG 3.34
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥३४ BhG ३.३४॥
tayorna vaśamāgacchettau hyasya paripanthinau ||34 BhG 3.34||
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । BhG ३.३५
śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt | BhG 3.35
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥३५ BhG ३.३५॥
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ||35 BhG 3.35||
अर्जुन उवाच । BhG ३.३६
arjuna uvāca | BhG 3.36
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । BhG ३.३६
atha kena prayukto'yaṃ pāpaṃ carati pūruṣaḥ | BhG 3.36
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥३६ BhG ३.३६॥
anicchannapi vārṣṇeya balādiva niyojitaḥ ||36 BhG 3.36||
श्रीभगवानुवाच । BhG ३.३७
śrībhagavānuvāca | BhG 3.37
काम एष क्रोध एष रजोगुणसमुद्भवः । BhG ३.३७
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ | BhG 3.37
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥३७ BhG ३.३७॥
mahāśano mahāpāpmā viddhyenamiha vairiṇam ||37 BhG 3.37||
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च । BhG ३.३८
dhūmenāvriyate vahniryathādarśo malena ca | BhG 3.38
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥३८ BhG ३.३८॥
yatholbenāvṛto garbhastathā tenedamāvṛtam ||38 BhG 3.38||
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । BhG ३.३९
āvṛtaṃ jñānametena jñānino nityavairiṇā | BhG 3.39
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥३९ BhG ३.३९॥
kāmarūpeṇa kaunteya duṣpūreṇānalena ca ||39 BhG 3.39||
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । BhG ३.४०
indriyāṇi mano buddhirasyādhiṣṭhānamucyate | BhG 3.40
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥४० BhG ३.४०॥
etairvimohayatyeṣa jñānamāvṛtya dehinam ||40 BhG 3.40||
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । BhG ३.४१
tasmāttvamindriyāṇyādau niyamya bharatarṣabha | BhG 3.41
पाप्मानं प्रजहिह्येनं ज्ञानविज्ञाननाशनम् ॥४१ BhG ३.४१॥
pāpmānaṃ prajahihyenaṃ jñānavijñānanāśanam ||41 BhG 3.41||
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । BhG ३.४२
indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ | BhG 3.42
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥४२ BhG ३.४२॥
manasastu parā buddhiryo buddheḥ paratastu saḥ ||42 BhG 3.42||
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । BhG ३.४३
evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā | BhG 3.43
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥४३ BhG ३.४३॥
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam ||43 BhG 3.43||
श्रीभगवानुवाच । BhG ४.१
śrībhagavānuvāca | BhG 4.1
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । BhG ४.१
imaṃ vivasvate yogaṃ proktavānahamavyayam | BhG 4.1
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥१ BhG ४.१॥
vivasvānmanave prāha manurikṣvākave'bravīt ||1 BhG 4.1||
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । BhG ४.२
evaṃ paramparāprāptamimaṃ rājarṣayo viduḥ | BhG 4.2
स कालेनेह महता योगो नष्टः परन्तप ॥२ BhG ४.२॥
sa kāleneha mahatā yogo naṣṭaḥ parantapa ||2 BhG 4.2||
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । BhG ४.३
sa evāyaṃ mayā te'dya yogaḥ proktaḥ purātanaḥ | BhG 4.3
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥३ BhG ४.३॥
bhakto'si me sakhā ceti rahasyaṃ hyetaduttamam ||3 BhG 4.3||
अर्जुन उवाच । BhG ४.४
arjuna uvāca | BhG 4.4
अपरं भवतो जन्म परं जन्म विवस्वतः । BhG ४.४
aparaṃ bhavato janma paraṃ janma vivasvataḥ | BhG 4.4
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४ BhG ४.४॥
kathametadvijānīyāṃ tvamādau proktavāniti ||4 BhG 4.4||
श्रीभगवानुवाच । BhG ४.५
śrībhagavānuvāca | BhG 4.5
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । BhG ४.५
bahūni me vyatītāni janmāni tava cārjuna | BhG 4.5
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥५ BhG ४.५॥
tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa ||5 BhG 4.5||
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । BhG ४.६
ajo'pi sannavyayātmā bhūtānāmīśvaro'pi san | BhG 4.6
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥६ BhG ४.६॥
prakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā ||6 BhG 4.6||
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । BhG ४.७
yadā yadā hi dharmasya glānirbhavati bhārata | BhG 4.7
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥७ BhG ४.७॥
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham ||7 BhG 4.7||
परित्राणाय साधूनां विनाशाय च दुष्कृताम् । BhG ४.८
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām | BhG 4.8
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥८ BhG ४.८॥
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge ||8 BhG 4.8||
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । BhG ४.९
janma karma ca me divyamevaṃ yo vetti tattvataḥ | BhG 4.9
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥९ BhG ४.९॥
tyaktvā dehaṃ punarjanma naiti māmeti so'rjuna ||9 BhG 4.9||
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । BhG ४.१०
vītarāgabhayakrodhā manmayā māmupāśritāḥ | BhG 4.10
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥१० BhG ४.१०॥
bahavo jñānatapasā pūtā madbhāvamāgatāḥ ||10 BhG 4.10||
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । BhG ४.११
ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham | BhG 4.11
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥११ BhG ४.११॥
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||11 BhG 4.11||
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । BhG ४.१२
kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ | BhG 4.12
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥१२ BhG ४.१२॥
kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā ||12 BhG 4.12||
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । BhG ४.१३
cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ | BhG 4.13
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥१३ BhG ४.१३॥
tasya kartāramapi māṃ viddhyakartāramavyayam ||13 BhG 4.13||
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । BhG ४.१४
na māṃ karmāṇi limpanti na me karmaphale spṛhā | BhG 4.14
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥१४ BhG ४.१४॥
iti māṃ yo'bhijānāti karmabhirna sa badhyate ||14 BhG 4.14||
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । BhG ४.१५
evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ | BhG 4.15
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥१५ BhG ४.१५॥
kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam ||15 BhG 4.15||
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । BhG ४.१६
kiṃ karma kimakarmeti kavayo'pyatra mohitāḥ | BhG 4.16
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥१६ BhG ४.१६॥
tatte karma pravakṣyāmi yajjñātvā mokṣyase'śubhāt ||16 BhG 4.16||
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । BhG ४.१७
karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ | BhG 4.17
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥१७ BhG ४.१७॥
akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ||17 BhG 4.17||
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । BhG ४.१८
karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ | BhG 4.18
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥१८ BhG ४.१८॥
sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ||18 BhG 4.18||
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । BhG ४.१९
yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ | BhG 4.19
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥१९ BhG ४.१९॥
jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ ||19 BhG 4.19||
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । BhG ४.२०
tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ | BhG 4.20
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥२० BhG ४.२०॥
karmaṇyabhipravṛtto'pi naiva kiñcitkaroti saḥ ||20 BhG 4.20||
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । BhG ४.२१
nirāśīryatacittātmā tyaktasarvaparigrahaḥ | BhG 4.21
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥२१ BhG ४.२१॥
śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam ||21 BhG 4.21||
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः । BhG ४.२२
yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ | BhG 4.22
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥२२ BhG ४.२२॥
samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate ||22 BhG 4.22||
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । BhG ४.२३
gatasaṅgasya muktasya jñānāvasthitacetasaḥ | BhG 4.23
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥२३ BhG ४.२३॥
yajñāyācarataḥ karma samagraṃ pravilīyate ||23 BhG 4.23||
ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । BhG ४.२४
brahmārpaṇaṃ brahmahavirbrahmāgnau brahmaṇā hutam | BhG 4.24
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥२४ BhG ४.२४॥
brahmaiva tena gantavyaṃ brahmakarmasamādhinā ||24 BhG 4.24||
दैवमेवापरे यज्ञं योगिनः पर्युपासते । BhG ४.२५
daivamevāpare yajñaṃ yoginaḥ paryupāsate | BhG 4.25
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥२५ BhG ४.२५॥
brahmāgnāvapare yajñaṃ yajñenaivopajuhvati ||25 BhG 4.25||
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । BhG ४.२६
śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati | BhG 4.26
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥२६ BhG ४.२६॥
śabdādīnviṣayānanya indriyāgniṣu juhvati ||26 BhG 4.26||
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । BhG ४.२७
sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare | BhG 4.27
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥२७ BhG ४.२७॥
ātmasaṃyamayogāgnau juhvati jñānadīpite ||27 BhG 4.27||
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । BhG ४.२८
dravyayajñāstapoyajñā yogayajñāstathāpare | BhG 4.28
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥२८ BhG ४.२८॥
svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ ||28 BhG 4.28||
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । BhG ४.२९
apāne juhvati prāṇaṃ prāṇe'pānaṃ tathāpare | BhG 4.29
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥२९ BhG ४.२९॥
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ||29 BhG 4.29||
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति । BhG ४.३०
apare niyatāhārāḥ prāṇānprāṇeṣu juhvati | BhG 4.30
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥३० BhG ४.३०॥
sarve'pyete yajñavido yajñakṣapitakalmaṣāḥ ||30 BhG 4.30||
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । BhG ४.३१
yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam | BhG 4.31
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥३१ BhG ४.३१॥
nāyaṃ loko'styayajñasya kuto'nyaḥ kurusattama ||31 BhG 4.31||
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । BhG ४.३२
evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe | BhG 4.32
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥३२ BhG ४.३२॥
karmajānviddhi tānsarvānevaṃ jñātvā vimokṣyase ||32 BhG 4.32||
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप । BhG ४.३३
śreyāndravyamayādyajñājjñānayajñaḥ parantapa | BhG 4.33
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥३३ BhG ४.३३॥
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate ||33 BhG 4.33||
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । BhG ४.३४
tadviddhi praṇipātena paripraśnena sevayā | BhG 4.34
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥३४ BhG ४.३४॥
upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ ||34 BhG 4.34||
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । BhG ४.३५
yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava | BhG 4.35
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥३५ BhG ४.३५॥
yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi ||35 BhG 4.35||
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । BhG ४.३६
api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ | BhG 4.36
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥३६ BhG ४.३६॥
sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi ||36 BhG 4.36||
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । BhG ४.३७
yathaidhāṃsi samiddho'gnirbhasmasātkurute'rjuna | BhG 4.37
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥३७ BhG ४.३७॥
jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā ||37 BhG 4.37||
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । BhG ४.३८
na hi jñānena sadṛśaṃ pavitramiha vidyate | BhG 4.38
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥३८ BhG ४.३८॥
tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati ||38 BhG 4.38||
श्रद्धावांल्लभते ज्ञानं तत्परः संयतेन्द्रियः । BhG ४.३९
śraddhāvāṃllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ | BhG 4.39
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥३९ BhG ४.३९॥
jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati ||39 BhG 4.39||
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । BhG ४.४०
ajñaścāśraddadhānaśca saṃśayātmā vinaśyati | BhG 4.40
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥४० BhG ४.४०॥
nāyaṃ loko'sti na paro na sukhaṃ saṃśayātmanaḥ ||40 BhG 4.40||
योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् । BhG ४.४१
yogasaṃnyastakarmāṇaṃ jñānasañchinnasaṃśayam | BhG 4.41
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥४१ BhG ४.४१॥
ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya ||41 BhG 4.41||
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः । BhG ४.४२
tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ | BhG 4.42
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥४२ BhG ४.४२॥
chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata ||42 BhG 4.42||
अर्जुन उवाच । BhG ५.१
arjuna uvāca | BhG 5.1
सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । BhG ५.१
sannyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi | BhG 5.1
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥१ BhG ५.१॥
yacchreya etayorekaṃ tanme brūhi suniścitam ||1 BhG 5.1||
श्रीभगवानुवाच । BhG ५.२
śrībhagavānuvāca | BhG 5.2
सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । BhG ५.२
sannyāsaḥ karmayogaśca niḥśreyasakarāvubhau | BhG 5.2
तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्यते ॥२ BhG ५.२॥
tayostu karmasannyāsātkarmayogo viśiṣyate ||2 BhG 5.2||
ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति । BhG ५.३
jñeyaḥ sa nityasannyāsī yo na dveṣṭi na kāṅkṣati | BhG 5.3
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥३ BhG ५.३॥
nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate ||3 BhG 5.3||
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । BhG ५.४
sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ | BhG 5.4
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥४ BhG ५.४॥
ekamapyāsthitaḥ samyagubhayorvindate phalam ||4 BhG 5.4||
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । BhG ५.५
yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate | BhG 5.5
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥५ BhG ५.५॥
ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati ||5 BhG 5.5||
सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । BhG ५.६
sannyāsastu mahābāho duḥkhamāptumayogataḥ | BhG 5.6
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥६ BhG ५.६॥
yogayukto munirbrahma nacireṇādhigacchati ||6 BhG 5.6||
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । BhG ५.७
yogayukto viśuddhātmā vijitātmā jitendriyaḥ | BhG 5.7
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥७ BhG ५.७॥
sarvabhūtātmabhūtātmā kurvannapi na lipyate ||7 BhG 5.7||
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् । BhG ५.८
naiva kiñcitkaromīti yukto manyeta tattvavit | BhG 5.8
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥८ BhG ५.८॥
paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan ||8 BhG 5.8||
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि । BhG ५.९
pralapanvisṛjangṛhṇannunmiṣannimiṣannapi | BhG 5.9
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥९ BhG ५.९॥
indriyāṇīndriyārtheṣu vartanta iti dhārayan ||9 BhG 5.9||
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । BhG ५.१०
brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ | BhG 5.10
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥१० BhG ५.१०॥
lipyate na sa pāpena padmapatramivāmbhasā ||10 BhG 5.10||
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । BhG ५.११
kāyena manasā buddhyā kevalairindriyairapi | BhG 5.11
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥११ BhG ५.११॥
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye ||11 BhG 5.11||
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । BhG ५.१२
yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm | BhG 5.12
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥१२ BhG ५.१२॥
ayuktaḥ kāmakāreṇa phale sakto nibadhyate ||12 BhG 5.12||
सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । BhG ५.१३
sarvakarmāṇi manasā sannyasyāste sukhaṃ vaśī | BhG 5.13
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥१३ BhG ५.१३॥
navadvāre pure dehī naiva kurvanna kārayan ||13 BhG 5.13||
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । BhG ५.१४
na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ | BhG 5.14
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥१४ BhG ५.१४॥
na karmaphalasaṃyogaṃ svabhāvastu pravartate ||14 BhG 5.14||
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । BhG ५.१५
nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ | BhG 5.15
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥१५ BhG ५.१५॥
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ ||15 BhG 5.15||
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । BhG ५.१६
jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ | BhG 5.16
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥१६ BhG ५.१६॥
teṣāmādityavajjñānaṃ prakāśayati tatparam ||16 BhG 5.16||
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । BhG ५.१७
tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ | BhG 5.17
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥१७ BhG ५.१७॥
gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ ||17 BhG 5.17||
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । BhG ५.१८
vidyāvinayasampanne brāhmaṇe gavi hastini | BhG 5.18
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥१८ BhG ५.१८॥
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ||18 BhG 5.18||
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । BhG ५.१९
ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ | BhG 5.19
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥१९ BhG ५.१९॥
nirdoṣaṃ hi samaṃ brahma tasmādbrahmaṇi te sthitāḥ ||19 BhG 5.19||
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । BhG ५.२०
na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam | BhG 5.20
स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥२० BhG ५.२०॥
sthirabuddhirasammūḍho brahmavidbrahmaṇi sthitaḥ ||20 BhG 5.20||
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् । BhG ५.२१
bāhyasparśeṣvasaktātmā vindatyātmani yatsukham | BhG 5.21
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥२१ BhG ५.२१॥
sa brahmayogayuktātmā sukhamakṣayamaśnute ||21 BhG 5.21||
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । BhG ५.२२
ye hi saṃsparśajā bhogā duḥkhayonaya eva te | BhG 5.22
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥२२ BhG ५.२२॥
ādyantavantaḥ kaunteya na teṣu ramate budhaḥ ||22 BhG 5.22||
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् । BhG ५.२३
śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt | BhG 5.23
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥२३ BhG ५.२३॥
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ||23 BhG 5.23||
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः । BhG ५.२४
yo'ntaḥsukho'ntarārāmastathāntarjyotireva yaḥ | BhG 5.24
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥२४ BhG ५.२४॥
sa yogī brahmanirvāṇaṃ brahmabhūto'dhigacchati ||24 BhG 5.24||
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । BhG ५.२५
labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ | BhG 5.25
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥२५ BhG ५.२५॥
chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ||25 BhG 5.25||
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । BhG ५.२६
kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām | BhG 5.26
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥२६ BhG ५.२६॥
abhito brahmanirvāṇaṃ vartate viditātmanām ||26 BhG 5.26||
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । BhG ५.२७
sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ | BhG 5.27
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥२७ BhG ५.२७॥
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau ||27 BhG 5.27||
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । BhG ५.२८
yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ | BhG 5.28
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥२८ BhG ५.२८॥
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ ||28 BhG 5.28||
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । BhG ५.२९
bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram | BhG 5.29
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥२९ BhG ५.२९॥
suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati ||29 BhG 5.29||
श्रीभगवानुवाच । BhG ६.१
śrībhagavānuvāca | BhG 6.1
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । BhG ६.१
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ | BhG 6.1
स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥१ BhG ६.१॥
sa sannyāsī ca yogī ca na niragnirna cākriyaḥ ||1 BhG 6.1||
यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । BhG ६.२
yaṃ sannyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava | BhG 6.2
न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥२ BhG ६.२॥
na hyasannyastasaṅkalpo yogī bhavati kaścana ||2 BhG 6.2||
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । BhG ६.३
ārurukṣormuneryogaṃ karma kāraṇamucyate | BhG 6.3
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥३ BhG ६.३॥
yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate ||3 BhG 6.3||
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । BhG ६.४
yadā hi nendriyārtheṣu na karmasvanuṣajjate | BhG 6.4
सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥४ BhG ६.४॥
sarvasaṅkalpasannyāsī yogārūḍhastadocyate ||4 BhG 6.4||
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । BhG ६.५
uddharedātmanātmānaṃ nātmānamavasādayet | BhG 6.5
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥५ BhG ६.५॥
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ||5 BhG 6.5||
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । BhG ६.६
bandhurātmātmanastasya yenātmaivātmanā jitaḥ | BhG 6.6
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६ BhG ६.६॥
anātmanastu śatrutve vartetātmaiva śatruvat ||6 BhG 6.6||
जितात्मनः प्रशान्तस्य परमात्मा समाहितः । BhG ६.७
jitātmanaḥ praśāntasya paramātmā samāhitaḥ | BhG 6.7
शीतोष्णसुखदुःखेषु तथा मानावमानयोः ॥७ BhG ६.७॥
śītoṣṇasukhaduḥkheṣu tathā mānāvamānayoḥ ||7 BhG 6.7||
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । BhG ६.८
jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ | BhG 6.8
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥८ BhG ६.८॥
yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ ||8 BhG 6.8||
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । BhG ६.९
suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu | BhG 6.9
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥९ BhG ६.९॥
sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate ||9 BhG 6.9||
योगी युञ्जीत सततमात्मानं रहसि स्थितः । BhG ६.१०
yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ | BhG 6.10
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥१० BhG ६.१०॥
ekākī yatacittātmā nirāśīraparigrahaḥ ||10 BhG 6.10||
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । BhG ६.११
śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ | BhG 6.11
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥११ BhG ६.११॥
nātyucchritaṃ nātinīcaṃ cailājinakuśottaram ||11 BhG 6.11||
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । BhG ६.१२
tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ | BhG 6.12
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥१२ BhG ६.१२॥
upaviśyāsane yuñjyādyogamātmaviśuddhaye ||12 BhG 6.12||
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । BhG ६.१३
samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ | BhG 6.13
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥१३ BhG ६.१३॥
samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan ||13 BhG 6.13||
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । BhG ६.१४
praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ | BhG 6.14
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥१४ BhG ६.१४॥
manaḥ saṃyamya maccitto yukta āsīta matparaḥ ||14 BhG 6.14||
युञ्जन्नेवं सदात्मानं योगी नियतमानसः । BhG ६.१५
yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ | BhG 6.15
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥१५ BhG ६.१५॥
śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati ||15 BhG 6.15||
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । BhG ६.१६
nātyaśnatastu yogo'sti na caikāntamanaśnataḥ | BhG 6.16
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥१६ BhG ६.१६॥
na cātisvapnaśīlasya jāgrato naiva cārjuna ||16 BhG 6.16||
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । BhG ६.१७
yuktāhāravihārasya yuktaceṣṭasya karmasu | BhG 6.17
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥१७ BhG ६.१७॥
yuktasvapnāvabodhasya yogo bhavati duḥkhahā ||17 BhG 6.17||
यदा विनियतं चित्तमात्मन्येवावतिष्ठते । BhG ६.१८
yadā viniyataṃ cittamātmanyevāvatiṣṭhate | BhG 6.18
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥१८ BhG ६.१८॥
niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā ||18 BhG 6.18||
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । BhG ६.१९
yathā dīpo nivātastho neṅgate sopamā smṛtā | BhG 6.19
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥१९ BhG ६.१९॥
yogino yatacittasya yuñjato yogamātmanaḥ ||19 BhG 6.19||
यत्रोपरमते चित्तं निरुद्धं योगसेवया । BhG ६.२०
yatroparamate cittaṃ niruddhaṃ yogasevayā | BhG 6.20
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥२० BhG ६.२०॥
yatra caivātmanātmānaṃ paśyannātmani tuṣyati ||20 BhG 6.20||
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् । BhG ६.२१
sukhamātyantikaṃ yattadbuddhigrāhyamatīndriyam | BhG 6.21
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥२१ BhG ६.२१॥
vetti yatra na caivāyaṃ sthitaścalati tattvataḥ ||21 BhG 6.21||
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । BhG ६.२२
yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ | BhG 6.22
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥२२ BhG ६.२२॥
yasminsthito na duḥkhena guruṇāpi vicālyate ||22 BhG 6.22||
तं विद्याद्दुःखसंयोगवियोगं योगसञ्ज्ञितम् । BhG ६.२३
taṃ vidyādduḥkhasaṃyogaviyogaṃ yogasañjñitam | BhG 6.23
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥२३ BhG ६.२३॥
sa niścayena yoktavyo yogo'nirviṇṇacetasā ||23 BhG 6.23||
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । BhG ६.२४
saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ | BhG 6.24
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥२४ BhG ६.२४॥
manasaivendriyagrāmaṃ viniyamya samantataḥ ||24 BhG 6.24||
शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया । BhG ६.२५
śanaiḥ śanairuparamedbuddhyā dhṛtigṛhītayā | BhG 6.25
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥२५ BhG ६.२५॥
ātmasaṃsthaṃ manaḥ kṛtvā na kiñcidapi cintayet ||25 BhG 6.25||
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । BhG ६.२६
yato yato niścarati manaścañcalamasthiram | BhG 6.26
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥२६ BhG ६.२६॥
tatastato niyamyaitadātmanyeva vaśaṃ nayet ||26 BhG 6.26||
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । BhG ६.२७
praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam | BhG 6.27
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥२७ BhG ६.२७॥
upaiti śāntarajasaṃ brahmabhūtamakalmaṣam ||27 BhG 6.27||
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः । BhG ६.२८
yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ | BhG 6.28
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥२८ BhG ६.२८॥
sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute ||28 BhG 6.28||
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । BhG ६.२९
sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani | BhG 6.29
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥२९ BhG ६.२९॥
īkṣate yogayuktātmā sarvatra samadarśanaḥ ||29 BhG 6.29||
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । BhG ६.३०
yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati | BhG 6.30
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥३० BhG ६.३०॥
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati ||30 BhG 6.30||
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । BhG ६.३१
sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ | BhG 6.31
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥३१ BhG ६.३१॥
sarvathā vartamāno'pi sa yogī mayi vartate ||31 BhG 6.31||
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । BhG ६.३२
ātmaupamyena sarvatra samaṃ paśyati yo'rjuna | BhG 6.32
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥३२ BhG ६.३२॥
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ||32 BhG 6.32||
अर्जुन उवाच । BhG ६.३३
arjuna uvāca | BhG 6.33
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । BhG ६.३३
yo'yaṃ yogastvayā proktaḥ sāmyena madhusūdana | BhG 6.33
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥३३ BhG ६.३३॥
etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām ||33 BhG 6.33||
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् । BhG ६.३४
cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavaddṛḍham | BhG 6.34
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥३४ BhG ६.३४॥
tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram ||34 BhG 6.34||
श्रीभगवानुवाच । BhG ६.३५
śrībhagavānuvāca | BhG 6.35
असंशयं महाबाहो मनो दुर्निग्रहं चलम् । BhG ६.३५
asaṃśayaṃ mahābāho mano durnigrahaṃ calam | BhG 6.35
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥३५ BhG ६.३५॥
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate ||35 BhG 6.35||
असंयतात्मना योगो दुष्प्राप इति मे मतिः । BhG ६.३६
asaṃyatātmanā yogo duṣprāpa iti me matiḥ | BhG 6.36
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥३६ BhG ६.३६॥
vaśyātmanā tu yatatā śakyo'vāptumupāyataḥ ||36 BhG 6.36||
अर्जुन उवाच । BhG ६.३७
arjuna uvāca | BhG 6.37
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । BhG ६.३७
ayatiḥ śraddhayopeto yogāccalitamānasaḥ | BhG 6.37
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥३७ BhG ६.३७॥
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ||37 BhG 6.37||
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । BhG ६.३८
kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati | BhG 6.38
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥३८ BhG ६.३८॥
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi ||38 BhG 6.38||
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः । BhG ६.३९
etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ | BhG 6.39
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥३९ BhG ६.३९॥
tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate ||39 BhG 6.39||
श्रीभगवानुवाच । BhG ६.४०
śrībhagavānuvāca | BhG 6.40
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । BhG ६.४०
pārtha naiveha nāmutra vināśastasya vidyate | BhG 6.40
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥४० BhG ६.४०॥
na hi kalyāṇakṛtkaściddurgatiṃ tāta gacchati ||40 BhG 6.40||
प्राप्य पुण्यकृतांल्लोकानुषित्वा शाश्वतीः समाः । BhG ६.४१
prāpya puṇyakṛtāṃllokānuṣitvā śāśvatīḥ samāḥ | BhG 6.41
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥४१ BhG ६.४१॥
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo'bhijāyate ||41 BhG 6.41||
अथ वा योगिनामेव कुले भवति धीमताम् । BhG ६.४२
atha vā yogināmeva kule bhavati dhīmatām | BhG 6.42
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥४२ BhG ६.४२॥
etaddhi durlabhataraṃ loke janma yadīdṛśam ||42 BhG 6.42||
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । BhG ६.४३
tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam | BhG 6.43
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥४३ BhG ६.४३॥
yatate ca tato bhūyaḥ saṃsiddhau kurunandana ||43 BhG 6.43||
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः । BhG ६.४४
pūrvābhyāsena tenaiva hriyate hyavaśo'pi saḥ | BhG 6.44
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥४४ BhG ६.४४॥
jijñāsurapi yogasya śabdabrahmātivartate ||44 BhG 6.44||
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । BhG ६.४५
prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ | BhG 6.45
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥४५ BhG ६.४५॥
anekajanmasaṃsiddhastato yāti parāṃ gatim ||45 BhG 6.45||
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । BhG ६.४६
tapasvibhyo'dhiko yogī jñānibhyo'pi mato'dhikaḥ | BhG 6.46
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥४६ BhG ६.४६॥
karmibhyaścādhiko yogī tasmādyogī bhavārjuna ||46 BhG 6.46||
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । BhG ६.४७
yogināmapi sarveṣāṃ madgatenāntarātmanā | BhG 6.47
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥४७ BhG ६.४७॥
śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ ||47 BhG 6.47||
श्रीभगवानुवाच । BhG ७.१
śrībhagavānuvāca | BhG 7.1
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः । BhG ७.१
mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ | BhG 7.1
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥१ BhG ७.१॥
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇu ||1 BhG 7.1||
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । BhG ७.२
jñānaṃ te'haṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ | BhG 7.2
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥२ BhG ७.२॥
yajjñātvā neha bhūyo'nyajjñātavyamavaśiṣyate ||2 BhG 7.2||
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । BhG ७.३
manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye | BhG 7.3
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥३ BhG ७.३॥
yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ ||3 BhG 7.3||
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । BhG ७.४
bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca | BhG 7.4
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥४ BhG ७.४॥
ahaṅkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā ||4 BhG 7.4||
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । BhG ७.५
apareyamitastvanyāṃ prakṛtiṃ viddhi me parām | BhG 7.5
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥५ BhG ७.५॥
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat ||5 BhG 7.5||
एतद्योनीनि भूतानि सर्वाणीत्युपधारय । BhG ७.६
etadyonīni bhūtāni sarvāṇītyupadhāraya | BhG 7.6
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥६ BhG ७.६॥
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ||6 BhG 7.6||
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय । BhG ७.७
mattaḥ parataraṃ nānyatkiñcidasti dhanañjaya | BhG 7.7
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥७ BhG ७.७॥
mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva ||7 BhG 7.7||
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः । BhG ७.८
raso'hamapsu kaunteya prabhāsmi śaśisūryayoḥ | BhG 7.8
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥८ BhG ७.८॥
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu ||8 BhG 7.8||
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ । BhG ७.९
puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau | BhG 7.9
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥९ BhG ७.९॥
jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu ||9 BhG 7.9||
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । BhG ७.१०
bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam | BhG 7.10
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥१० BhG ७.१०॥
buddhirbuddhimatāmasmi tejastejasvināmaham ||10 BhG 7.10||
बलं बलवतां चाहं कामरागविवर्जितम् । BhG ७.११
balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam | BhG 7.11
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥११ BhG ७.११॥
dharmāviruddho bhūteṣu kāmo'smi bharatarṣabha ||11 BhG 7.11||
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । BhG ७.१२
ye caiva sāttvikā bhāvā rājasāstāmasāśca ye | BhG 7.12
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥१२ BhG ७.१२॥
matta eveti tānviddhi na tvahaṃ teṣu te mayi ||12 BhG 7.12||
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । BhG ७.१३
tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat | BhG 7.13
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥१३ BhG ७.१३॥
mohitaṃ nābhijānāti māmebhyaḥ paramavyayam ||13 BhG 7.13||
दैवी ह्येषा गुणमयी मम माया दुरत्यया । BhG ७.१४
daivī hyeṣā guṇamayī mama māyā duratyayā | BhG 7.14
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥१४ BhG ७.१४॥
māmeva ye prapadyante māyāmetāṃ taranti te ||14 BhG 7.14||
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । BhG ७.१५
na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ | BhG 7.15
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥१५ BhG ७.१५॥
māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ ||15 BhG 7.15||
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । BhG ७.१६
caturvidhā bhajante māṃ janāḥ sukṛtino'rjuna | BhG 7.16
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥१६ BhG ७.१६॥
ārto jijñāsurarthārthī jñānī ca bharatarṣabha ||16 BhG 7.16||
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । BhG ७.१७
teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate | BhG 7.17
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥१७ BhG ७.१७॥
priyo hi jñānino'tyarthamahaṃ sa ca mama priyaḥ ||17 BhG 7.17||
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । BhG ७.१८
udārāḥ sarva evaite jñānī tvātmaiva me matam | BhG 7.18
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥१८ BhG ७.१८॥
āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim ||18 BhG 7.18||
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । BhG ७.१९
bahūnāṃ janmanāmante jñānavānmāṃ prapadyate | BhG 7.19
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥१९ BhG ७.१९॥
vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ||19 BhG 7.19||
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । BhG ७.२०
kāmaistaistairhṛtajñānāḥ prapadyante'nyadevatāḥ | BhG 7.20
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥२० BhG ७.२०॥
taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā ||20 BhG 7.20||
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । BhG ७.२१
yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati | BhG 7.21
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥२१ BhG ७.२१॥
tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham ||21 BhG 7.21||
स तया श्रद्धया युक्तस्तस्या राधनमीहते । BhG ७.२२
sa tayā śraddhayā yuktastasyā rādhanamīhate | BhG 7.22
लभते च ततः कामान्मयैव विहितान्हि तान् ॥२२ BhG ७.२२॥
labhate ca tataḥ kāmānmayaiva vihitānhi tān ||22 BhG 7.22||
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । BhG ७.२३
antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām | BhG 7.23
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥२३ BhG ७.२३॥
devāndevayajo yānti madbhaktā yānti māmapi ||23 BhG 7.23||
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । BhG ७.२४
avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ | BhG 7.24
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥२४ BhG ७.२४॥
paraṃ bhāvamajānanto mamāvyayamanuttamam ||24 BhG 7.24||
नाहं प्रकाशः सर्वस्य योगमायासमावृतः । BhG ७.२५
nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ | BhG 7.25
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥२५ BhG ७.२५॥
mūḍho'yaṃ nābhijānāti loko māmajamavyayam ||25 BhG 7.25||
वेदाहं समतीतानि वर्तमानानि चार्जुन । BhG ७.२६
vedāhaṃ samatītāni vartamānāni cārjuna | BhG 7.26
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥२६ BhG ७.२६॥
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana ||26 BhG 7.26||
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । BhG ७.२७
icchādveṣasamutthena dvandvamohena bhārata | BhG 7.27
सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥२७ BhG ७.२७॥
sarvabhūtāni sammohaṃ sarge yānti parantapa ||27 BhG 7.27||
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् । BhG ७.२८
yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām | BhG 7.28
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥२८ BhG ७.२८॥
te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ ||28 BhG 7.28||
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । BhG ७.२९
jarāmaraṇamokṣāya māmāśritya yatanti ye | BhG 7.29
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥२९ BhG ७.२९॥
te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam ||29 BhG 7.29||
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । BhG ७.३०
sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ | BhG 7.30
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥३० BhG ७.३०॥
prayāṇakāle'pi ca māṃ te viduryuktacetasaḥ ||30 BhG 7.30||
अर्जुन उवाच । BhG ८.१
arjuna uvāca | BhG 8.1
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । BhG ८.१
kiṃ tadbrahma kimadhyātmaṃ kiṃ karma puruṣottama | BhG 8.1
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥१ BhG ८.१॥
adhibhūtaṃ ca kiṃ proktamadhidaivaṃ kimucyate ||1 BhG 8.1||
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन । BhG ८.२
adhiyajñaḥ kathaṃ ko'tra dehe'sminmadhusūdana | BhG 8.2
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥२ BhG ८.२॥
prayāṇakāle ca kathaṃ jñeyo'si niyatātmabhiḥ ||2 BhG 8.2||
श्रीभगवानुवाच । BhG ८.३
śrībhagavānuvāca | BhG 8.3
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । BhG ८.३
akṣaraṃ brahma paramaṃ svabhāvo'dhyātmamucyate | BhG 8.3
भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ॥३ BhG ८.३॥
bhūtabhāvodbhavakaro visargaḥ karmasañjñitaḥ ||3 BhG 8.3||
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । BhG ८.४
adhibhūtaṃ kṣaro bhāvaḥ puruṣaścādhidaivatam | BhG 8.4
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥४ BhG ८.४॥
adhiyajño'hamevātra dehe dehabhṛtāṃ vara ||4 BhG 8.4||
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । BhG ८.५
antakāle ca māmeva smaranmuktvā kalevaram | BhG 8.5
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥५ BhG ८.५॥
yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ ||5 BhG 8.5||
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । BhG ८.६
yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram | BhG 8.6
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥६ BhG ८.६॥
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ||6 BhG 8.6||
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । BhG ८.७
tasmātsarveṣu kāleṣu māmanusmara yudhya ca | BhG 8.7
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥७ BhG ८.७॥
mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayaḥ ||7 BhG 8.7||
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । BhG ८.८
abhyāsayogayuktena cetasā nānyagāminā | BhG 8.8
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥८ BhG ८.८॥
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan ||8 BhG 8.8||
कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः । BhG ८.९
kaviṃ purāṇamanuśāsitāramaṇoraṇīyāṃsamanusmaredyaḥ | BhG 8.9
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥९ BhG ८.९॥
sarvasya dhātāramacintyarūpamādityavarṇaṃ tamasaḥ parastāt ||9 BhG 8.9||
प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव । BhG ८.१०
prayāṇakāle manasācalena bhaktyā yukto yogabalena caiva | BhG 8.10
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम् ॥१० BhG ८.१०॥
bhruvormadhye prāṇamāveśya samyaksa taṃ paraṃ puruṣamupaiti divyam ||10 BhG 8.10||
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । BhG ८.११
yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ | BhG 8.11
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥११ BhG ८.११॥
yadicchanto brahmacaryaṃ caranti tatte padaṃ saṅgraheṇa pravakṣye ||11 BhG 8.11||
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । BhG ८.१२
sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca | BhG 8.12
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥१२ BhG ८.१२॥
mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām ||12 BhG 8.12||
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । BhG ८.१३
omityekākṣaraṃ brahma vyāharanmāmanusmaran | BhG 8.13
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥१३ BhG ८.१३॥
yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim ||13 BhG 8.13||
अनन्यचेताः सततं यो मां स्मरति नित्यशः । BhG ८.१४
ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ | BhG 8.14
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥१४ BhG ८.१४॥
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ ||14 BhG 8.14||
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । BhG ८.१५
māmupetya punarjanma duḥkhālayamaśāśvatam | BhG 8.15
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥१५ BhG ८.१५॥
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ ||15 BhG 8.15||
आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । BhG ८.१६
ā brahmabhuvanāllokāḥ punarāvartino'rjuna | BhG 8.16
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥१६ BhG ८.१६॥
māmupetya tu kaunteya punarjanma na vidyate ||16 BhG 8.16||
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः । BhG ८.१७
sahasrayugaparyantamaharyadbrahmaṇo viduḥ | BhG 8.17
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥१७ BhG ८.१७॥
rātriṃ yugasahasrāntāṃ te'horātravido janāḥ ||17 BhG 8.17||
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । BhG ८.१८
avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame | BhG 8.18
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ॥१८ BhG ८.१८॥
rātryāgame pralīyante tatraivāvyaktasañjñake ||18 BhG 8.18||
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । BhG ८.१९
bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate | BhG 8.19
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥१९ BhG ८.१९॥
rātryāgame'vaśaḥ pārtha prabhavatyaharāgame ||19 BhG 8.19||
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः । BhG ८.२०
parastasmāttu bhāvo'nyo'vyakto'vyaktātsanātanaḥ | BhG 8.20
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥२० BhG ८.२०॥
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati ||20 BhG 8.20||
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । BhG ८.२१
avyakto'kṣara ityuktastamāhuḥ paramāṃ gatim | BhG 8.21
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥२१ BhG ८.२१॥
yaṃ prāpya na nivartante taddhāma paramaṃ mama ||21 BhG 8.21||
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । BhG ८.२२
puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā | BhG 8.22
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥२२ BhG ८.२२॥
yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam ||22 BhG 8.22||
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । BhG ८.२३
yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ | BhG 8.23
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥२३ BhG ८.२३॥
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha ||23 BhG 8.23||
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । BhG ८.२४
agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam | BhG 8.24
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥२४ BhG ८.२४॥
tatra prayātā gacchanti brahma brahmavido janāḥ ||24 BhG 8.24||
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । BhG ८.२५
dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam | BhG 8.25
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥२५ BhG ८.२५॥
tatra cāndramasaṃ jyotiryogī prāpya nivartate ||25 BhG 8.25||
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । BhG ८.२६
śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate | BhG 8.26
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥२६ BhG ८.२६॥
ekayā yātyanāvṛttimanyayāvartate punaḥ ||26 BhG 8.26||
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन । BhG ८.२७
naite sṛtī pārtha jānanyogī muhyati kaścana | BhG 8.27
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥२७ BhG ८.२७॥
tasmātsarveṣu kāleṣu yogayukto bhavārjuna ||27 BhG 8.27||
वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । BhG ८.२८
vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam | BhG 8.28
अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम्सस ॥२८ BhG ८.२८॥
atyeti tatsarvamidaṃ viditvā yogī paraṃ sthānamupaiti cādyamsasa ||28 BhG 8.28||
श्रीभगवानुवाच । BhG ९.१
śrībhagavānuvāca | BhG 9.1
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । BhG ९.१
idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave | BhG 9.1
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥१ BhG ९.१॥
jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase'śubhāt ||1 BhG 9.1||
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । BhG ९.२
rājavidyā rājaguhyaṃ pavitramidamuttamam | BhG 9.2
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥२ BhG ९.२॥
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam ||2 BhG 9.2||
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । BhG ९.३
aśraddadhānāḥ puruṣā dharmasyāsya parantapa | BhG 9.3
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥३ BhG ९.३॥
aprāpya māṃ nivartante mṛtyusaṃsāravartmani ||3 BhG 9.3||
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । BhG ९.४
mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā | BhG 9.4
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥४ BhG ९.४॥
matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ ||4 BhG 9.4||
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । BhG ९.५
na ca matsthāni bhūtāni paśya me yogamaiśvaram | BhG 9.5
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥५ BhG ९.५॥
bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ ||5 BhG 9.5||
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । BhG ९.६
yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān | BhG 9.6
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥६ BhG ९.६॥
tathā sarvāṇi bhūtāni matsthānītyupadhāraya ||6 BhG 9.6||
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । BhG ९.७
sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām | BhG 9.7
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥७ BhG ९.७॥
kalpakṣaye punastāni kalpādau visṛjāmyaham ||7 BhG 9.7||
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । BhG ९.८
prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ | BhG 9.8
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥८ BhG ९.८॥
bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt ||8 BhG 9.8||
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय । BhG ९.९
na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya | BhG 9.9
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥९ BhG ९.९॥
udāsīnavadāsīnamasaktaṃ teṣu karmasu ||9 BhG 9.9||
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । BhG ९.१०
mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram | BhG 9.10
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥१० BhG ९.१०॥
hetunānena kaunteya jagadviparivartate ||10 BhG 9.10||
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । BhG ९.११
avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam | BhG 9.11
परं भावमजानन्तो मम भूतमहेश्वरम् ॥११ BhG ९.११॥
paraṃ bhāvamajānanto mama bhūtamaheśvaram ||11 BhG 9.11||
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । BhG ९.१२
moghāśā moghakarmāṇo moghajñānā vicetasaḥ | BhG 9.12
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥१२ BhG ९.१२॥
rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ ||12 BhG 9.12||
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । BhG ९.१३
mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ | BhG 9.13
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥१३ BhG ९.१३॥
bhajantyananyamanaso jñātvā bhūtādimavyayam ||13 BhG 9.13||
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । BhG ९.१४
satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ | BhG 9.14
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥१४ BhG ९.१४॥
namasyantaśca māṃ bhaktyā nityayuktā upāsate ||14 BhG 9.14||
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । BhG ९.१५
jñānayajñena cāpyanye yajanto māmupāsate | BhG 9.15
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥१५ BhG ९.१५॥
ekatvena pṛthaktvena bahudhā viśvatomukham ||15 BhG 9.15||
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् । BhG ९.१६
ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham | BhG 9.16
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥१६ BhG ९.१६॥
mantro'hamahamevājyamahamagnirahaṃ hutam ||16 BhG 9.16||
पिताहमस्य जगतो माता धाता पितामहः । BhG ९.१७
pitāhamasya jagato mātā dhātā pitāmahaḥ | BhG 9.17
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥१७ BhG ९.१७॥
vedyaṃ pavitramoṅkāra ṛksāma yajureva ca ||17 BhG 9.17||
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । BhG ९.१८
gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt | BhG 9.18
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥१८ BhG ९.१८॥
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ||18 BhG 9.18||
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । BhG ९.१९
tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca | BhG 9.19
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥१९ BhG ९.१९॥
amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna ||19 BhG 9.19||
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । BhG ९.२०
traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante | BhG 9.20
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥२० BhG ९.२०॥
te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān ||20 BhG 9.20||
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । BhG ९.२१
te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti | BhG 9.21
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥२१ BhG ९.२१॥
evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante ||21 BhG 9.21||
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । BhG ९.२२
ananyāścintayanto māṃ ye janāḥ paryupāsate | BhG 9.22
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥२२ BhG ९.२२॥
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham ||22 BhG 9.22||
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः । BhG ९.२३
ye'pyanyadevatā bhaktā yajante śraddhayānvitāḥ | BhG 9.23
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥२३ BhG ९.२३॥
te'pi māmeva kaunteya yajantyavidhipūrvakam ||23 BhG 9.23||
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । BhG ९.२४
ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca | BhG 9.24
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥२४ BhG ९.२४॥
na tu māmabhijānanti tattvenātaścyavanti te ||24 BhG 9.24||
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः । BhG ९.२५
yānti devavratā devānpitṝnyānti pitṛvratāḥ | BhG 9.25
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥२५ BhG ९.२५॥
bhūtāni yānti bhūtejyā yānti madyājino'pi mām ||25 BhG 9.25||
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । BhG ९.२६
patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati | BhG 9.26
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥२६ BhG ९.२६॥
tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ ||26 BhG 9.26||
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । BhG ९.२७
yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat | BhG 9.27
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥२७ BhG ९.२७॥
yattapasyasi kaunteya tatkuruṣva madarpaṇam ||27 BhG 9.27||
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । BhG ९.२८
śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ | BhG 9.28
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥२८ BhG ९.२८॥
saṃnyāsayogayuktātmā vimukto māmupaiṣyasi ||28 BhG 9.28||
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । BhG ९.२९
samo'haṃ sarvabhūteṣu na me dveṣyo'sti na priyaḥ | BhG 9.29
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥२९ BhG ९.२९॥
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham ||29 BhG 9.29||
अपि चेत्सुदुराचारो भजते मामनन्यभाक् । BhG ९.३०
api cetsudurācāro bhajate māmananyabhāk | BhG 9.30
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥३० BhG ९.३०॥
sādhureva sa mantavyaḥ samyagvyavasito hi saḥ ||30 BhG 9.30||
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । BhG ९.३१
kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati | BhG 9.31
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥३१ BhG ९.३१॥
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati ||31 BhG 9.31||
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । BhG ९.३२
māṃ hi pārtha vyapāśritya ye'pi syuḥ pāpayonayaḥ | BhG 9.32
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥३२ BhG ९.३२॥
striyo vaiśyāstathā śūdrāste'pi yānti parāṃ gatim ||32 BhG 9.32||
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । BhG ९.३३
kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā | BhG 9.33
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥३३ BhG ९.३३॥
anityamasukhaṃ lokamimaṃ prāpya bhajasva mām ||33 BhG 9.33||
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । BhG ९.३४
manmanā bhava madbhakto madyājī māṃ namaskuru | BhG 9.34
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥३४ BhG ९.३४॥
māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ ||34 BhG 9.34||
श्रीभगवानुवाच । BhG १०.१
śrībhagavānuvāca | BhG 10.1
भूय एव महाबाहो शृणु मे परमं वचः । BhG १०.१
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ | BhG 10.1
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१ BhG १०.१॥
yatte'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā ||1 BhG 10.1||
न मे विदुः सुरगणाः प्रभवं न महर्षयः । BhG १०.२
na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ | BhG 10.2
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥२ BhG १०.२॥
ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ ||2 BhG 10.2||
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । BhG १०.३
yo māmajamanādiṃ ca vetti lokamaheśvaram | BhG 10.3
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥३ BhG १०.३॥
asammūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate ||3 BhG 10.3||
बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः । BhG १०.४
buddhirjñānamasaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ | BhG 10.4
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥४ BhG १०.४॥
sukhaṃ duḥkhaṃ bhavo'bhāvo bhayaṃ cābhayameva ca ||4 BhG 10.4||
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । BhG १०.५
ahiṃsā samatā tuṣṭistapo dānaṃ yaśo'yaśaḥ | BhG 10.5
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥५ BhG १०.५॥
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ||5 BhG 10.5||
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । BhG १०.६
maharṣayaḥ sapta pūrve catvāro manavastathā | BhG 10.6
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥६ BhG १०.६॥
madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ ||6 BhG 10.6||
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । BhG १०.७
etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ | BhG 10.7
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥७ BhG १०.७॥
so'vikampena yogena yujyate nātra saṃśayaḥ ||7 BhG 10.7||
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । BhG १०.८
ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate | BhG 10.8
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥८ BhG १०.८॥
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ ||8 BhG 10.8||
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । BhG १०.९
maccittā madgataprāṇā bodhayantaḥ parasparam | BhG 10.9
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥९ BhG १०.९॥
kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca ||9 BhG 10.9||
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । BhG १०.१०
teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam | BhG 10.10
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥१० BhG १०.१०॥
dadāmi buddhiyogaṃ taṃ yena māmupayānti te ||10 BhG 10.10||
तेषामेवानुकम्पार्थमहमज्ञानजं तमः । BhG १०.११
teṣāmevānukampārthamahamajñānajaṃ tamaḥ | BhG 10.11
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥११ BhG १०.११॥
nāśayāmyātmabhāvastho jñānadīpena bhāsvatā ||11 BhG 10.11||
अर्जुन उवाच । BhG १०.१२
arjuna uvāca | BhG 10.12
परं ब्रह्म परं धाम पवित्रं परमं भवान् । BhG १०.१२
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān | BhG 10.12
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥१२ BhG १०.१२॥
puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum ||12 BhG 10.12||
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा । BhG १०.१३
āhustvāmṛṣayaḥ sarve devarṣirnāradastathā | BhG 10.13
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥१३ BhG १०.१३॥
asito devalo vyāsaḥ svayaṃ caiva bravīṣi me ||13 BhG 10.13||
सर्वमेतदृतं मन्ये यन्मां वदसि केशव । BhG १०.१४
sarvametadṛtaṃ manye yanmāṃ vadasi keśava | BhG 10.14
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥१४ BhG १०.१४॥
na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ ||14 BhG 10.14||
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । BhG १०.१५
svayamevātmanātmānaṃ vettha tvaṃ puruṣottama | BhG 10.15
भूतभावन भूतेश देवदेव जगत्पते ॥१५ BhG १०.१५॥
bhūtabhāvana bhūteśa devadeva jagatpate ||15 BhG 10.15||
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । BhG १०.१६
vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ | BhG 10.16
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥१६ BhG १०.१६॥
yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi ||16 BhG 10.16||
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । BhG १०.१७
kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan | BhG 10.17
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥१७ BhG १०.१७॥
keṣu keṣu ca bhāveṣu cintyo'si bhagavanmayā ||17 BhG 10.17||
विस्तरेणात्मनो योगं विभूतिं च जनार्दन । BhG १०.१८
vistareṇātmano yogaṃ vibhūtiṃ ca janārdana | BhG 10.18
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥१८ BhG १०.१८॥
bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me'mṛtam ||18 BhG 10.18||
श्रीभगवानुवाच । BhG १०.१९
śrībhagavānuvāca | BhG 10.19
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः । BhG १०.१९
hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ | BhG 10.19
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥१९ BhG १०.१९॥
prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me ||19 BhG 10.19||
अहमात्मा गुडाकेश सर्वभूताशयस्थितः । BhG १०.२०
ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ | BhG 10.20
अहमादिश्च मध्यं च भूतानामन्त एव च ॥२० BhG १०.२०॥
ahamādiśca madhyaṃ ca bhūtānāmanta eva ca ||20 BhG 10.20||
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् । BhG १०.२१
ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān | BhG 10.21
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥२१ BhG १०.२१॥
marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī ||21 BhG 10.21||
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । BhG १०.२२
vedānāṃ sāmavedo'smi devānāmasmi vāsavaḥ | BhG 10.22
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥२२ BhG १०.२२॥
indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā ||22 BhG 10.22||
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् । BhG १०.२३
rudrāṇāṃ śaṅkaraścāsmi vitteśo yakṣarakṣasām | BhG 10.23
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥२३ BhG १०.२३॥
vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham ||23 BhG 10.23||
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । BhG १०.२४
purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim | BhG 10.24
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥२४ BhG १०.२४॥
senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ ||24 BhG 10.24||
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । BhG १०.२५
maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram | BhG 10.25
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥२५ BhG १०.२५॥
yajñānāṃ japayajño'smi sthāvarāṇāṃ himālayaḥ ||25 BhG 10.25||
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः । BhG १०.२६
aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ | BhG 10.26
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥२६ BhG १०.२६॥
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ ||26 BhG 10.26||
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । BhG १०.२७
uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam | BhG 10.27
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥२७ BhG १०.२७॥
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam ||27 BhG 10.27||
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । BhG १०.२८
āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk | BhG 10.28
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥२८ BhG १०.२८॥
prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ ||28 BhG 10.28||
अनन्तश्चास्मि नागानां वरुणो यादसामहम् । BhG १०.२९
anantaścāsmi nāgānāṃ varuṇo yādasāmaham | BhG 10.29
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥२९ BhG १०.२९॥
pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham ||29 BhG 10.29||
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् । BhG १०.३०
prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham | BhG 10.30
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥३० BhG १०.३०॥
mṛgāṇāṃ ca mṛgendro'haṃ vainateyaśca pakṣiṇām ||30 BhG 10.30||
पवनः पवतामस्मि रामः शस्त्रभृतामहम् । BhG १०.३१
pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham | BhG 10.31
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥३१ BhG १०.३१॥
jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī ||31 BhG 10.31||
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । BhG १०.३२
sargāṇāmādirantaśca madhyaṃ caivāhamarjuna | BhG 10.32
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥३२ BhG १०.३२॥
adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham ||32 BhG 10.32||
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च । BhG १०.३३
akṣarāṇāmakāro'smi dvandvaḥ sāmāsikasya ca | BhG 10.33
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥३३ BhG १०.३३॥
ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ ||33 BhG 10.33||
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् । BhG १०.३४
mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām | BhG 10.34
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥३४ BhG १०.३४॥
kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā ||34 BhG 10.34||
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । BhG १०.३५
bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham | BhG 10.35
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥३५ BhG १०.३५॥
māsānāṃ mārgaśīrṣo'hamṛtūnāṃ kusumākaraḥ ||35 BhG 10.35||
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । BhG १०.३६
dyūtaṃ chalayatāmasmi tejastejasvināmaham | BhG 10.36
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥३६ BhG १०.३६॥
jayo'smi vyavasāyo'smi sattvaṃ sattvavatāmaham ||36 BhG 10.36||
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः । BhG १०.३७
vṛṣṇīnāṃ vāsudevo'smi pāṇḍavānāṃ dhanañjayaḥ | BhG 10.37
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥३७ BhG १०.३७॥
munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ ||37 BhG 10.37||
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । BhG १०.३८
daṇḍo damayatāmasmi nītirasmi jigīṣatām | BhG 10.38
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥३८ BhG १०.३८॥
maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham ||38 BhG 10.38||
यच्चापि सर्वभूतानां बीजं तदहमर्जुन । BhG १०.३९
yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna | BhG 10.39
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥३९ BhG १०.३९॥
na tadasti vinā yatsyānmayā bhūtaṃ carācaram ||39 BhG 10.39||
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । BhG १०.४०
nānto'sti mama divyānāṃ vibhūtīnāṃ parantapa | BhG 10.40
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥४० BhG १०.४०॥
eṣa tūddeśataḥ prokto vibhūtervistaro mayā ||40 BhG 10.40||
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । BhG १०.४१
yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā | BhG 10.41
तत्तदेवावगच्छ त्वं मम तेज्ॐशसम्भवम् ॥४१ BhG १०.४१॥
tattadevāvagaccha tvaṃ mama tejoṃśasambhavam ||41 BhG 10.41||
अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन । BhG १०.४२
atha vā bahunaitena kiṃ jñātena tavārjuna | BhG 10.42
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥४२ BhG १०.४२॥
viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat ||42 BhG 10.42||
अर्जुन उवाच । BhG ११.१
arjuna uvāca | BhG 11.1
मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् । BhG ११.१
madanugrahāya paramaṃ guhyamadhyātmasañjñitam | BhG 11.1
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥१ BhG ११.१॥
yattvayoktaṃ vacastena moho'yaṃ vigato mama ||1 BhG 11.1||
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । BhG ११.२
bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā | BhG 11.2
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥२ BhG ११.२॥
tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam ||2 BhG 11.2||
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । BhG ११.३
evametadyathāttha tvamātmānaṃ parameśvara | BhG 11.3
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥३ BhG ११.३॥
draṣṭumicchāmi te rūpamaiśvaraṃ puruṣottama ||3 BhG 11.3||
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । BhG ११.४
manyase yadi tacchakyaṃ mayā draṣṭumiti prabho | BhG 11.4
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥४ BhG ११.४॥
yogeśvara tato me tvaṃ darśayātmānamavyayam ||4 BhG 11.4||
श्रीभगवानुवाच । BhG ११.५
śrībhagavānuvāca | BhG 11.5
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः । BhG ११.५
paśya me pārtha rūpāṇi śataśo'tha sahasraśaḥ | BhG 11.5
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥५ BhG ११.५॥
nānāvidhāni divyāni nānāvarṇākṛtīni ca ||5 BhG 11.5||
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा । BhG ११.६
paśyādityānvasūnrudrānaśvinau marutastathā | BhG 11.6
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥६ BhG ११.६॥
bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata ||6 BhG 11.6||
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । BhG ११.७
ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram | BhG 11.7
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥७ BhG ११.७॥
mama dehe guḍākeśa yaccānyaddraṣṭumicchasi ||7 BhG 11.7||
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । BhG ११.८
na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā | BhG 11.8
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥८ BhG ११.८॥
divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram ||8 BhG 11.8||
सञ्जय उवाच । BhG ११.९
sañjaya uvāca | BhG 11.9
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः । BhG ११.९
evamuktvā tato rājanmahāyogeśvaro hariḥ | BhG 11.9
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥९ BhG ११.९॥
darśayāmāsa pārthāya paramaṃ rūpamaiśvaram ||9 BhG 11.9||
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् । BhG ११.१०
anekavaktranayanamanekādbhutadarśanam | BhG 11.10
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥१० BhG ११.१०॥
anekadivyābharaṇaṃ divyānekodyatāyudham ||10 BhG 11.10||
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । BhG ११.११
divyamālyāmbaradharaṃ divyagandhānulepanam | BhG 11.11
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥११ BhG ११.११॥
sarvāścaryamayaṃ devamanantaṃ viśvatomukham ||11 BhG 11.11||
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । BhG ११.१२
divi sūryasahasrasya bhavedyugapadutthitā | BhG 11.12
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥१२ BhG ११.१२॥
yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ ||12 BhG 11.12||
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । BhG ११.१३
tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā | BhG 11.13
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥१३ BhG ११.१३॥
apaśyaddevadevasya śarīre pāṇḍavastadā ||13 BhG 11.13||
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः । BhG ११.१४
tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanañjayaḥ | BhG 11.14
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥१४ BhG ११.१४॥
praṇamya śirasā devaṃ kṛtāñjalirabhāṣata ||14 BhG 11.14||
अर्जुन उवाच । BhG ११.१५
arjuna uvāca | BhG 11.15
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् । BhG ११.१५
paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṅghān | BhG 11.15
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥१५ BhG ११.१५॥
brahmāṇamīśaṃ kamalāsanasthamṛṣīṃśca sarvānuragāṃśca divyān ||15 BhG 11.15||
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वा सर्वतोऽनन्तरूपम् । BhG ११.१६
anekabāhūdaravaktranetraṃ paśyāmi tvā sarvato'nantarūpam | BhG 11.16
नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥१६ BhG ११.१६॥
nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa ||16 BhG 11.16||
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । BhG ११.१७
kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptimantam | BhG 11.17
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ॥१७ BhG ११.१७॥
paśyāmi tvāṃ durnirīkṣyaṃ samantāddīptānalārkadyutimaprameyam ||17 BhG 11.17||
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । BhG ११.१८
tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam | BhG 11.18
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥१८ BhG ११.१८॥
tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me ||18 BhG 11.18||
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् । BhG ११.१९
anādimadhyāntamanantavīryamanantabāhuṃ śaśisūryanetram | BhG 11.19
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥१९ BhG ११.१९॥
paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam ||19 BhG 11.19||
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । BhG ११.२०
dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaśca sarvāḥ | BhG 11.20
दृष्ट्वाद्भुतं रूपमिदं तवोग्रं लोकत्रयं प्रव्यथितं महात्मन् ॥२० BhG ११.२०॥
dṛṣṭvādbhutaṃ rūpamidaṃ tavograṃ lokatrayaṃ pravyathitaṃ mahātman ||20 BhG 11.20||
अमी हि त्वा सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति । BhG ११.२१
amī hi tvā surasaṅghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti | BhG 11.21
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥२१ BhG ११.२१॥
svastītyuktvā maharṣisiddhasaṅghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ ||21 BhG 11.21||
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । BhG ११.२२
rudrādityā vasavo ye ca sādhyā viśve'śvinau marutaścoṣmapāśca | BhG 11.22
गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वा विस्मिताश्चैव सर्वे ॥२२ BhG ११.२२॥
gandharvayakṣāsurasiddhasaṅghā vīkṣante tvā vismitāścaiva sarve ||22 BhG 11.22||
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् । BhG ११.२३
rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam | BhG 11.23
बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥२३ BhG ११.२३॥
bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitāstathāham ||23 BhG 11.23||
नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् । BhG ११.२४
nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram | BhG 11.24
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥२४ BhG ११.२४॥
dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo ||24 BhG 11.24||
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि । BhG ११.२५
daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasannibhāni | BhG 11.25
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥२५ BhG ११.२५॥
diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa ||25 BhG 11.25||
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः । BhG ११.२६
amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṅghaiḥ | BhG 11.26
भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥२६ BhG ११.२६॥
bhīṣmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ ||26 BhG 11.26||
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । BhG ११.२७
vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni | BhG 11.27
केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥२७ BhG ११.२७॥
kecidvilagnā daśanāntareṣu sandṛśyante cūrṇitairuttamāṅgaiḥ ||27 BhG 11.27||
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति । BhG ११.२८
yathā nadīnāṃ bahavo'mbuvegāḥ samudramevābhimukhā dravanti | BhG 11.28
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥२८ BhG ११.२८॥
tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti ||28 BhG 11.28||
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः । BhG ११.२९
yathā pradīptaṃ jvalanaṃ pataṅgā viśanti nāśāya samṛddhavegāḥ | BhG 11.29
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥२९ BhG ११.२९॥
tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ ||29 BhG 11.29||
लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः । BhG ११.३०
lelihyase grasamānaḥ samantāllokānsamagrānvadanairjvaladbhiḥ | BhG 11.30
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥३० BhG ११.३०॥
tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viṣṇo ||30 BhG 11.30||
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद । BhG ११.३१
ākhyāhi me ko bhavānugrarūpo namo'stu te devavara prasīda | BhG 11.31
विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥३१ BhG ११.३१॥
vijñātumicchāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim ||31 BhG 11.31||
श्रीभगवानुवाच । BhG ११.३२
śrībhagavānuvāca | BhG 11.32
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः । BhG ११.३२
kālo'smi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ | BhG 11.32
ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥३२ BhG ११.३२॥
ṛte'pi tvā na bhaviṣyanti sarve ye'vasthitāḥ pratyanīkeṣu yodhāḥ ||32 BhG 11.32||
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् । BhG ११.३३
tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham | BhG 11.33
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥३३ BhG ११.३३॥
mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin ||33 BhG 11.33||
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् । BhG ११.३४
droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyānapi yodhavīrān | BhG 11.34
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥३४ BhG ११.३४॥
mayā hatāṃstvaṃ jahi mā vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān ||34 BhG 11.34||
सञ्जय उवाच । BhG ११.३५
sañjaya uvāca | BhG 11.35
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी । BhG ११.३५
etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī | BhG 11.35
नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥३५ BhG ११.३५॥
namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya ||35 BhG 11.35||
अर्जुन उवाच । BhG ११.३६
arjuna uvāca | BhG 11.36
स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । BhG ११.३६
sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca | BhG 11.36
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥३६ BhG ११.३६॥
rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṅghāḥ ||36 BhG 11.36||
कस्माच्च ते न नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे । BhG ११.३७
kasmācca te na nameranmahātmangarīyase brahmaṇo'pyādikartre | BhG 11.37
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥३७ BhG ११.३७॥
ananta deveśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat ||37 BhG 11.37||
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् । BhG ११.३८
tvamādidevaḥ puruṣaḥ purāṇastvamasya viśvasya paraṃ nidhānam | BhG 11.38
वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥३८ BhG ११.३८॥
vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa ||38 BhG 11.38||
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । BhG ११.३९
vāyuryamo'gnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca | BhG 11.39
नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥३९ BhG ११.३९॥
namo namaste'stu sahasrakṛtvaḥ punaśca bhūyo'pi namo namaste ||39 BhG 11.39||
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व । BhG ११.४०
namaḥ purastādatha pṛṣṭhataste namo'stu te sarvata eva sarva | BhG 11.40
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥४० BhG ११.४०॥
anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato'si sarvaḥ ||40 BhG 11.40||
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति । BhG ११.४१
sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti | BhG 11.41
अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥४१ BhG ११.४१॥
ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi ||41 BhG 11.41||
यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । BhG ११.४२
yaccāvahāsārthamasatkṛto'si vihāraśayyāsanabhojaneṣu | BhG 11.42
एकोऽथ वाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥४२ BhG ११.४२॥
eko'tha vāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam ||42 BhG 11.42||
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । BhG ११.४३
pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān | BhG 11.43
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥४३ BhG ११.४३॥
na tvatsamo'styabhyadhikaḥ kuto'nyo lokatraye'pyapratimaprabhāva ||43 BhG 11.43||
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । BhG ११.४४
tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam | BhG 11.44
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥४४ BhG ११.४४॥
piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum ||44 BhG 11.44||
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । BhG ११.४५
adṛṣṭapūrvaṃ hṛṣito'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me | BhG 11.45
तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥४५ BhG ११.४५॥
tadeva me darśaya deva rūpaṃ prasīda deveśa jagannivāsa ||45 BhG 11.45||
किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव । BhG ११.४६
kirīṭinaṃ gadinaṃ cakrahastamicchāmi tvāṃ draṣṭumahaṃ tathaiva | BhG 11.46
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥४६ BhG ११.४६॥
tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte ||46 BhG 11.46||
श्रीभगवानुवाच । BhG ११.४७
śrībhagavānuvāca | BhG 11.47
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । BhG ११.४७
mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt | BhG 11.47
तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥४७ BhG ११.४७॥
tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam ||47 BhG 11.47||
न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः । BhG ११.४८
na vedayajñādhyayanairna dānairna ca kriyābhirna tapobhirugraiḥ | BhG 11.48
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥४८ BhG ११.४८॥
evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra ||48 BhG 11.48||
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् । BhG ११.४९
mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam | BhG 11.49
व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥४९ BhG ११.४९॥
vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya ||49 BhG 11.49||
सञ्जय उवाच । BhG ११.५०
sañjaya uvāca | BhG 11.50
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः । BhG ११.५०
ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ | BhG 11.50
आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥५० BhG ११.५०॥
āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā ||50 BhG 11.50||
अर्जुन उवाच । BhG ११.५१
arjuna uvāca | BhG 11.51
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । BhG ११.५१
dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana | BhG 11.51
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥५१ BhG ११.५१॥
idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ ||51 BhG 11.51||
श्रीभगवानुवाच । BhG ११.५२
śrībhagavānuvāca | BhG 11.52
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । BhG ११.५२
sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama | BhG 11.52
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥५२ BhG ११.५२॥
devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ ||52 BhG 11.52||
नाहं वेदैर्न तपसा न दानेन न चेज्यया । BhG ११.५३
nāhaṃ vedairna tapasā na dānena na cejyayā | BhG 11.53
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥५३ BhG ११.५३॥
śakya evaṃvidho draṣṭuṃ dṛṣṭavānasi māṃ yathā ||53 BhG 11.53||
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । BhG ११.५४
bhaktyā tvananyayā śakya ahamevaṃvidho'rjuna | BhG 11.54
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥५४ BhG ११.५४॥
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa ||54 BhG 11.54||
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । BhG ११.५५
matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ | BhG 11.55
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥५५ BhG ११.५५॥
nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava ||55 BhG 11.55||
अर्जुन उवाच । BhG १२.१
arjuna uvāca | BhG 12.1
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । BhG १२.१
evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate | BhG 12.1
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥१ BhG १२.१॥
ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ ||1 BhG 12.1||
श्रीभगवानुवाच । BhG १२.२
śrībhagavānuvāca | BhG 12.2
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । BhG १२.२
mayyāveśya mano ye māṃ nityayuktā upāsate | BhG 12.2
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥२ BhG १२.२॥
śraddhayā parayopetāste me yuktatamā matāḥ ||2 BhG 12.2||
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । BhG १२.३
ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate | BhG 12.3
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥३ BhG १२.३॥
sarvatragamacintyaṃ ca kūṭasthamacalaṃ dhruvam ||3 BhG 12.3||
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । BhG १२.४
sanniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ | BhG 12.4
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥४ BhG १२.४॥
te prāpnuvanti māmeva sarvabhūtahite ratāḥ ||4 BhG 12.4||
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । BhG १२.५
kleśo'dhikatarasteṣāmavyaktāsaktacetasām | BhG 12.5
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥५ BhG १२.५॥
avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate ||5 BhG 12.5||
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । BhG १२.६
ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ | BhG 12.6
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥६ BhG १२.६॥
ananyenaiva yogena māṃ dhyāyanta upāsate ||6 BhG 12.6||
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । BhG १२.७
teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt | BhG 12.7
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥७ BhG १२.७॥
bhavāmi nacirātpārtha mayyāveśitacetasām ||7 BhG 12.7||
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । BhG १२.८
mayyeva mana ādhatsva mayi buddhiṃ niveśaya | BhG 12.8
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥८ BhG १२.८॥
nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ ||8 BhG 12.8||
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । BhG १२.९
atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram | BhG 12.9
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥९ BhG १२.९॥
abhyāsayogena tato māmicchāptuṃ dhanañjaya ||9 BhG 12.9||
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । BhG १२.१०
abhyāse'pyasamartho'si matkarmaparamo bhava | BhG 12.10
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥१० BhG १२.१०॥
madarthamapi karmāṇi kurvansiddhimavāpsyasi ||10 BhG 12.10||
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । BhG १२.११
athaitadapyaśakto'si kartuṃ madyogamāśritaḥ | BhG 12.11
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥११ BhG १२.११॥
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān ||11 BhG 12.11||
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते । BhG १२.१२
śreyo hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyate | BhG 12.12
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥१२ BhG १२.१२॥
dhyānātkarmaphalatyāgastyāgācchāntiranantaram ||12 BhG 12.12||
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । BhG १२.१३
adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca | BhG 12.13
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥१३ BhG १२.१३॥
nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī ||13 BhG 12.13||
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः । BhG १२.१४
santuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ | BhG 12.14
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥१४ BhG १२.१४॥
mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ ||14 BhG 12.14||
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । BhG १२.१५
yasmānnodvijate loko lokānnodvijate ca yaḥ | BhG 12.15
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥१५ BhG १२.१५॥
harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ ||15 BhG 12.15||
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । BhG १२.१६
anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ | BhG 12.16
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥१६ BhG १२.१६॥
sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ ||16 BhG 12.16||
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । BhG १२.१७
yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati | BhG 12.17
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥१७ BhG १२.१७॥
śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ ||17 BhG 12.17||
समः शत्रौ च मित्रे च तथा मानावमानयोः । BhG १२.१८
samaḥ śatrau ca mitre ca tathā mānāvamānayoḥ | BhG 12.18
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥१८ BhG १२.१८॥
śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ ||18 BhG 12.18||
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् । BhG १२.१९
tulyanindāstutirmaunī santuṣṭo yena kenacit | BhG 12.19
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥१९ BhG १२.१९॥
aniketaḥ sthiramatirbhaktimānme priyo naraḥ ||19 BhG 12.19||
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते । BhG १२.२०
ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate | BhG 12.20
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥२० BhG १२.२०॥
śraddadhānā matparamā bhaktāste'tīva me priyāḥ ||20 BhG 12.20||
श्रीभगवानुवाच । BhG १३.१
śrībhagavānuvāca | BhG 13.1
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । BhG १३.१
idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate | BhG 13.1
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥१ BhG १३.१॥
etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ ||1 BhG 13.1||
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । BhG १३.२
kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata | BhG 13.2
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥२ BhG १३.२॥
kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama ||2 BhG 13.2||
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । BhG १३.३
tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat | BhG 13.3
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥३ BhG १३.३॥
sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu ||3 BhG 13.3||
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । BhG १३.४
ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak | BhG 13.4
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥४ BhG १३.४॥
brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ ||4 BhG 13.4||
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । BhG १३.५
mahābhūtānyahaṅkāro buddhiravyaktameva ca | BhG 13.5
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥५ BhG १३.५॥
indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ ||5 BhG 13.5||
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । BhG १३.६
icchā dveṣaḥ sukhaṃ duḥkhaṃ saṅghātaścetanā dhṛtiḥ | BhG 13.6
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥६ BhG १३.६॥
etatkṣetraṃ samāsena savikāramudāhṛtam ||6 BhG 13.6||
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । BhG १३.७
amānitvamadambhitvamahiṃsā kṣāntirārjavam | BhG 13.7
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥७ BhG १३.७॥
ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ ||7 BhG 13.7||
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । BhG १३.८
indriyārtheṣu vairāgyamanahaṅkāra eva ca | BhG 13.8
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥८ BhG १३.८॥
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam ||8 BhG 13.8||
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । BhG १३.९
asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu | BhG 13.9
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥९ BhG १३.९॥
nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu ||9 BhG 13.9||
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । BhG १३.१०
mayi cānanyayogena bhaktiravyabhicāriṇī | BhG 13.10
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥१० BhG १३.१०॥
viviktadeśasevitvamaratirjanasaṃsadi ||10 BhG 13.10||
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । BhG १३.११
adhyātmajñānanityatvaṃ tattvajñānārthadarśanam | BhG 13.11
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥११ BhG १३.११॥
etajjñānamiti proktamajñānaṃ yadato'nyathā ||11 BhG 13.11||
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । BhG १३.१२
jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute | BhG 13.12
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥१२ BhG १३.१२॥
anādimatparaṃ brahma na sattannāsaducyate ||12 BhG 13.12||
सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । BhG १३.१३
sarvataḥpāṇipādaṃ tatsarvato'kṣiśiromukham | BhG 13.13
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥१३ BhG १३.१३॥
sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati ||13 BhG 13.13||
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । BhG १३.१४
sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam | BhG 13.14
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥१४ BhG १३.१४॥
asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca ||14 BhG 13.14||
बहिरन्तश्च भूतानामचरं चरमेव च । BhG १३.१५
bahirantaśca bhūtānāmacaraṃ carameva ca | BhG 13.15
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥१५ BhG १३.१५॥
sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat ||15 BhG 13.15||
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । BhG १३.१६
avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam | BhG 13.16
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥१६ BhG १३.१६॥
bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca ||16 BhG 13.16||
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । BhG १३.१७
jyotiṣāmapi tajjyotistamasaḥ paramucyate | BhG 13.17
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥१७ BhG १३.१७॥
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam ||17 BhG 13.17||
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । BhG १३.१८
iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ | BhG 13.18
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥१८ BhG १३.१८॥
madbhakta etadvijñāya madbhāvāyopapadyate ||18 BhG 13.18||
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । BhG १३.१९
prakṛtiṃ puruṣaṃ caiva viddhyanādī ubhāvapi | BhG 13.19
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥१९ BhG १३.१९॥
vikārāṃśca guṇāṃścaiva viddhi prakṛtisambhavān ||19 BhG 13.19||
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । BhG १३.२०
kāryakāraṇakartṛtve hetuḥ prakṛtirucyate | BhG 13.20
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥२० BhG १३.२०॥
puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate ||20 BhG 13.20||
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् । BhG १३.२१
puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān | BhG 13.21
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥२१ BhG १३.२१॥
kāraṇaṃ guṇasaṅgo'sya sadasadyonijanmasu ||21 BhG 13.21||
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । BhG १३.२२
upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ | BhG 13.22
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥२२ BhG १३.२२॥
paramātmeti cāpyukto dehe'sminpuruṣaḥ paraḥ ||22 BhG 13.22||
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । BhG १३.२३
ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha | BhG 13.23
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥२३ BhG १३.२३॥
sarvathā vartamāno'pi na sa bhūyo'bhijāyate ||23 BhG 13.23||
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । BhG १३.२४
dhyānenātmani paśyanti kecidātmānamātmanā | BhG 13.24
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥२४ BhG १३.२४॥
anye sāṅkhyena yogena karmayogena cāpare ||24 BhG 13.24||
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । BhG १३.२५
anye tvevamajānantaḥ śrutvānyebhya upāsate | BhG 13.25
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥२५ BhG १३.२५॥
te'pi cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ ||25 BhG 13.25||
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् । BhG १३.२६
yāvatsañjāyate kiñcitsattvaṃ sthāvarajaṅgamam | BhG 13.26
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥२६ BhG १३.२६॥
kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha ||26 BhG 13.26||
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । BhG १३.२७
samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram | BhG 13.27
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥२७ BhG १३.२७॥
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati ||27 BhG 13.27||
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् । BhG १३.२८
samaṃ paśyanhi sarvatra samavasthitamīśvaram | BhG 13.28
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥२८ BhG १३.२८॥
na hinastyātmanātmānaṃ tato yāti parāṃ gatim ||28 BhG 13.28||
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । BhG १३.२९
prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ | BhG 13.29
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥२९ BhG १३.२९॥
yaḥ paśyati tathātmānamakartāraṃ sa paśyati ||29 BhG 13.29||
यदा भूतपृथग्भावमेकस्थमनुपश्यति । BhG १३.३०
yadā bhūtapṛthagbhāvamekasthamanupaśyati | BhG 13.30
तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥३० BhG १३.३०॥
tata eva ca vistāraṃ brahma saṃpadyate tadā ||30 BhG 13.30||
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । BhG १३.३१
anāditvānnirguṇatvātparamātmāyamavyayaḥ | BhG 13.31
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥३१ BhG १३.३१॥
śarīrastho'pi kaunteya na karoti na lipyate ||31 BhG 13.31||
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । BhG १३.३२
yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate | BhG 13.32
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥३२ BhG १३.३२॥
sarvatrāvasthito dehe tathātmā nopalipyate ||32 BhG 13.32||
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । BhG १३.३३
yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ | BhG 13.33
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥३३ BhG १३.३३॥
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata ||33 BhG 13.33||
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । BhG १३.३४
kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā | BhG 13.34
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥३४ BhG १३.३४॥
bhūtaprakṛtimokṣaṃ ca ye viduryānti te param ||34 BhG 13.34||
श्रीभगवानुवाच । BhG १४.१
śrībhagavānuvāca | BhG 14.1
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । BhG १४.१
paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam | BhG 14.1
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥१ BhG १४.१॥
yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ ||1 BhG 14.1||
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । BhG १४.२
idaṃ jñānamupāśritya mama sādharmyamāgatāḥ | BhG 14.2
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥२ BhG १४.२॥
sarge'pi nopajāyante pralaye na vyathanti ca ||2 BhG 14.2||
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् । BhG १४.३
mama yonirmahadbrahma tasmingarbhaṃ dadhāmyaham | BhG 14.3
सम्भवः सर्वभूतानां ततो भवति भारत ॥३ BhG १४.३॥
sambhavaḥ sarvabhūtānāṃ tato bhavati bhārata ||3 BhG 14.3||
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः । BhG १४.४
sarvayoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ | BhG 14.4
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥४ BhG १४.४॥
tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā ||4 BhG 14.4||
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । BhG १४.५
sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ | BhG 14.5
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥५ BhG १४.५॥
nibadhnanti mahābāho dehe dehinamavyayam ||5 BhG 14.5||
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । BhG १४.६
tatra sattvaṃ nirmalatvātprakāśakamanāmayam | BhG 14.6
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥६ BhG १४.६॥
sukhasaṅgena badhnāti jñānasaṅgena cānagha ||6 BhG 14.6||
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । BhG १४.७
rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam | BhG 14.7
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥७ BhG १४.७॥
tannibadhnāti kaunteya karmasaṅgena dehinam ||7 BhG 14.7||
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । BhG १४.८
tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām | BhG 14.8
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥८ BhG १४.८॥
pramādālasyanidrābhistannibadhnāti bhārata ||8 BhG 14.8||
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत । BhG १४.९
sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata | BhG 14.9
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥९ BhG १४.९॥
jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta ||9 BhG 14.9||
रजस्तमश्चाभिभूय सत्त्वं भवति भारत । BhG १४.१०
rajastamaścābhibhūya sattvaṃ bhavati bhārata | BhG 14.10
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥१० BhG १४.१०॥
rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā ||10 BhG 14.10||
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते । BhG १४.११
sarvadvāreṣu dehe'sminprakāśa upajāyate | BhG 14.11
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥११ BhG १४.११॥
jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ||11 BhG 14.11||
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । BhG १४.१२
lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā | BhG 14.12
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥१२ BhG १४.१२॥
rajasyetāni jāyante vivṛddhe bharatarṣabha ||12 BhG 14.12||
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । BhG १४.१३
aprakāśo'pravṛttiśca pramādo moha eva ca | BhG 14.13
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥१३ BhG १४.१३॥
tamasyetāni jāyante vivṛddhe kurunandana ||13 BhG 14.13||
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । BhG १४.१४
yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt | BhG 14.14
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥१४ BhG १४.१४॥
tadottamavidāṃ lokānamalānpratipadyate ||14 BhG 14.14||
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । BhG १४.१५
rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate | BhG 14.15
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥१५ BhG १४.१५॥
tathā pralīnastamasi mūḍhayoniṣu jāyate ||15 BhG 14.15||
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । BhG १४.१६
karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam | BhG 14.16
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥१६ BhG १४.१६॥
rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam ||16 BhG 14.16||
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च । BhG १४.१७
sattvātsañjāyate jñānaṃ rajaso lobha eva ca | BhG 14.17
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥१७ BhG १४.१७॥
pramādamohau tamaso bhavato'jñānameva ca ||17 BhG 14.17||
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । BhG १४.१८
ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ | BhG 14.18
जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः ॥१८ BhG १४.१८॥
jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ ||18 BhG 14.18||
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । BhG १४.१९
nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati | BhG 14.19
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥१९ BhG १४.१९॥
guṇebhyaśca paraṃ vetti madbhāvaṃ so'dhigacchati ||19 BhG 14.19||
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् । BhG १४.२०
guṇānetānatītya trīndehī dehasamudbhavān | BhG 14.20
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥२० BhG १४.२०॥
janmamṛtyujarāduḥkhairvimukto'mṛtamaśnute ||20 BhG 14.20||
अर्जुन उवाच । BhG १४.२१
arjuna uvāca | BhG 14.21
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो । BhG १४.२१
kairliṅgaistrīnguṇānetānatīto bhavati prabho | BhG 14.21
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥२१ BhG १४.२१॥
kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate ||21 BhG 14.21||
श्रीभगवानुवाच । BhG १४.२२
śrībhagavānuvāca | BhG 14.22
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । BhG १४.२२
prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava | BhG 14.22
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥२२ BhG १४.२२॥
na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ||22 BhG 14.22||
उदासीनवदासीनो गुणैर्यो न विचाल्यते । BhG १४.२३
udāsīnavadāsīno guṇairyo na vicālyate | BhG 14.23
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥२३ BhG १४.२३॥
guṇā vartanta ityeva yo'vatiṣṭhati neṅgate ||23 BhG 14.23||
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः । BhG १४.२४
samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ | BhG 14.24
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥२४ BhG १४.२४॥
tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ ||24 BhG 14.24||
मानावमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । BhG १४.२५
mānāvamānayostulyastulyo mitrāripakṣayoḥ | BhG 14.25
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥२५ BhG १४.२५॥
sarvārambhaparityāgī guṇātītaḥ sa ucyate ||25 BhG 14.25||
मां च योऽव्यभिचारेण भक्तियोगेन सेवते । BhG १४.२६
māṃ ca yo'vyabhicāreṇa bhaktiyogena sevate | BhG 14.26
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥२६ BhG १४.२६॥
sa guṇānsamatītyaitānbrahmabhūyāya kalpate ||26 BhG 14.26||
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । BhG १४.२७
brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca | BhG 14.27
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥२७ BhG १४.२७॥
śāśvatasya ca dharmasya sukhasyaikāntikasya ca ||27 BhG 14.27||
श्रीभगवानुवाच । BhG १५.१
śrībhagavānuvāca | BhG 15.1
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । BhG १५.१
ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam | BhG 15.1
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१ BhG १५.१॥
chandāṃsi yasya parṇāni yastaṃ veda sa vedavit ||1 BhG 15.1||
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः । BhG १५.२
adhaścordhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ | BhG 15.2
अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥२ BhG १५.२॥
adhaśca mūlānyanusantatāni karmānubandhīni manuṣyaloke ||2 BhG 15.2||
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा । BhG १५.३
na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā | BhG 15.3
अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ॥३ BhG १५.३॥
aśvatthamenaṃ suvirūḍhamūlamasaṅgaśastreṇa dṛḍhena chittvā ||3 BhG 15.3||
ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः । BhG १५.४
tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ | BhG 15.4
तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥४ BhG १५.४॥
tameva cādyaṃ puruṣaṃ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī ||4 BhG 15.4||
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः । BhG १५.५
nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ | BhG 15.5
द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥५ BhG १५.५॥
dvandvairvimuktāḥ sukhaduḥkhasañjñairgacchantyamūḍhāḥ padamavyayaṃ tat ||5 BhG 15.5||
न तद्भासयते सूर्यो न शशाङ्को न पावकः । BhG १५.६
na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ | BhG 15.6
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥६ BhG १५.६॥
yadgatvā na nivartante taddhāma paramaṃ mama ||6 BhG 15.6||
ममैवांशो जीवलोके जीवभूतः सनातनः । BhG १५.७
mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ | BhG 15.7
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥७ BhG १५.७॥
manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati ||7 BhG 15.7||
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । BhG १५.८
śarīraṃ yadavāpnoti yaccāpyutkrāmatīśvaraḥ | BhG 15.8
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥८ BhG १५.८॥
gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt ||8 BhG 15.8||
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । BhG १५.९
śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca | BhG 15.9
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥९ BhG १५.९॥
adhiṣṭhāya manaścāyaṃ viṣayānupasevate ||9 BhG 15.9||
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । BhG १५.१०
utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam | BhG 15.10
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥१० BhG १५.१०॥
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ ||10 BhG 15.10||
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । BhG १५.११
yatanto yoginaścainaṃ paśyantyātmanyavasthitam | BhG 15.11
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥११ BhG १५.११॥
yatanto'pyakṛtātmāno nainaṃ paśyantyacetasaḥ ||11 BhG 15.11||
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । BhG १५.१२
yadādityagataṃ tejo jagadbhāsayate'khilam | BhG 15.12
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥१२ BhG १५.१२॥
yaccandramasi yaccāgnau tattejo viddhi māmakam ||12 BhG 15.12||
गामाविश्य च भूतानि धारयाम्यहमोजसा । BhG १५.१३
gāmāviśya ca bhūtāni dhārayāmyahamojasā | BhG 15.13
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१३ BhG १५.१३॥
puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ ||13 BhG 15.13||
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । BhG १५.१४
ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ | BhG 15.14
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥१४ BhG १५.१४॥
prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham ||14 BhG 15.14||
सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च । BhG १५.१५
sarvasya cāhaṃ hṛdi saṃniviṣṭo mattaḥ smṛtirjñānamapohanaṃ ca | BhG 15.15
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥१५ BhG १५.१५॥
vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham ||15 BhG 15.15||
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । BhG १५.१६
dvāvimau puruṣau loke kṣaraścākṣara eva ca | BhG 15.16
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१६ BhG १५.१६॥
kṣaraḥ sarvāṇi bhūtāni kūṭastho'kṣara ucyate ||16 BhG 15.16||
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । BhG १५.१७
uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ | BhG 15.17
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥१७ BhG १५.१७॥
yo lokatrayamāviśya bibhartyavyaya īśvaraḥ ||17 BhG 15.17||
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । BhG १५.१८
yasmātkṣaramatīto'hamakṣarādapi cottamaḥ | BhG 15.18
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१८ BhG १५.१८॥
ato'smi loke vede ca prathitaḥ puruṣottamaḥ ||18 BhG 15.18||
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । BhG १५.१९
yo māmevamasammūḍho jānāti puruṣottamam | BhG 15.19
स सर्वविद्भजति मां सर्वभावेन भारत ॥१९ BhG १५.१९॥
sa sarvavidbhajati māṃ sarvabhāvena bhārata ||19 BhG 15.19||
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । BhG १५.२०
iti guhyatamaṃ śāstramidamuktaṃ mayānagha | BhG 15.20
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥२० BhG १५.२०॥
etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata ||20 BhG 15.20||
श्रीभगवानुवाच । BhG १६.१
śrībhagavānuvāca | BhG 16.1
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । BhG १६.१
abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ | BhG 16.1
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१ BhG १६.१॥
dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam ||1 BhG 16.1||
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । BhG १६.२
ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam | BhG 16.2
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥२ BhG १६.२॥
dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam ||2 BhG 16.2||
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । BhG १६.३
tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā | BhG 16.3
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥३ BhG १६.३॥
bhavanti sampadaṃ daivīmabhijātasya bhārata ||3 BhG 16.3||
दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च । BhG १६.४
dambho darpo'timānaśca krodhaḥ pāruṣyameva ca | BhG 16.4
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥४ BhG १६.४॥
ajñānaṃ cābhijātasya pārtha sampadamāsurīm ||4 BhG 16.4||
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता । BhG १६.५
daivī sampadvimokṣāya nibandhāyāsurī matā | BhG 16.5
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥५ BhG १६.५॥
mā śucaḥ sampadaṃ daivīmabhijāto'si pāṇḍava ||5 BhG 16.5||
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च । BhG १६.६
dvau bhūtasargau loke'smindaiva āsura eva ca | BhG 16.6
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥६ BhG १६.६॥
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu ||6 BhG 16.6||
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । BhG १६.७
pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ | BhG 16.7
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥७ BhG १६.७॥
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate ||7 BhG 16.7||
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । BhG १६.८
asatyamapratiṣṭhaṃ te jagadāhuranīśvaram | BhG 16.8
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥८ BhG १६.८॥
aparasparasambhūtaṃ kimanyatkāmahaitukam ||8 BhG 16.8||
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । BhG १६.९
etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno'lpabuddhayaḥ | BhG 16.9
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥९ BhG १६.९॥
prabhavantyugrakarmāṇaḥ kṣayāya jagato'hitāḥ ||9 BhG 16.9||
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । BhG १६.१०
kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ | BhG 16.10
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥१० BhG १६.१०॥
mohādgṛhītvāsadgrāhānpravartante'śucivratāḥ ||10 BhG 16.10||
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः । BhG १६.११
cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ | BhG 16.11
कामोपभोगपरमा एतावदिति निश्चिताः ॥११ BhG १६.११॥
kāmopabhogaparamā etāvaditi niścitāḥ ||11 BhG 16.11||
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । BhG १६.१२
āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ | BhG 16.12
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥१२ BhG १६.१२॥
īhante kāmabhogārthamanyāyenārthasañcayān ||12 BhG 16.12||
इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् । BhG १६.१३
idamadya mayā labdhamidaṃ prāpsye manoratham | BhG 16.13
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥१३ BhG १६.१३॥
idamastīdamapi me bhaviṣyati punardhanam ||13 BhG 16.13||
असौ मया हतः शत्रुर्हनिष्ये चापरानपि । BhG १६.१४
asau mayā hataḥ śatrurhaniṣye cāparānapi | BhG 16.14
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥१४ BhG १६.१४॥
īśvaro'hamahaṃ bhogī siddho'haṃ balavānsukhī ||14 BhG 16.14||
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । BhG १६.१५
āḍhyo'bhijanavānasmi ko'nyo'sti sadṛśo mayā | BhG 16.15
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥१५ BhG १६.१५॥
yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ ||15 BhG 16.15||
अनेकचित्तविभ्रान्ता मोहजालसमावृताः । BhG १६.१६
anekacittavibhrāntā mohajālasamāvṛtāḥ | BhG 16.16
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥१६ BhG १६.१६॥
prasaktāḥ kāmabhogeṣu patanti narake'śucau ||16 BhG 16.16||
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः । BhG १६.१७
ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ | BhG 16.17
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥१७ BhG १६.१७॥
yajante nāmayajñaiste dambhenāvidhipūrvakam ||17 BhG 16.17||
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः । BhG १६.१८
ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ | BhG 16.18
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥१८ BhG १६.१८॥
māmātmaparadeheṣu pradviṣanto'bhyasūyakāḥ ||18 BhG 16.18||
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । BhG १६.१९
tānahaṃ dviṣataḥ krūrānsaṃsāreṣu narādhamān | BhG 16.19
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥१९ BhG १६.१९॥
kṣipāmyajasramaśubhānāsurīṣveva yoniṣu ||19 BhG 16.19||
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । BhG १६.२०
āsurīṃ yonimāpannā mūḍhā janmani janmani | BhG 16.20
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥२० BhG १६.२०॥
māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim ||20 BhG 16.20||
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । BhG १६.२१
trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ | BhG 16.21
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥२१ BhG १६.२१॥
kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet ||21 BhG 16.21||
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । BhG १६.२२
etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ | BhG 16.22
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥२२ BhG १६.२२॥
ācaratyātmanaḥ śreyastato yāti parāṃ gatim ||22 BhG 16.22||
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । BhG १६.२३
yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ | BhG 16.23
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥२३ BhG १६.२३॥
na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim ||23 BhG 16.23||
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । BhG १६.२४
tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau | BhG 16.24
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥२४ BhG १६.२४॥
jñātvā śāstravidhānoktaṃ karma kartumihārhasi ||24 BhG 16.24||
अर्जुन उवाच । BhG १७.१
arjuna uvāca | BhG 17.1
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । BhG १७.१
ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ | BhG 17.1
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥१ BhG १७.१॥
teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ ||1 BhG 17.1||
श्रीभगवानुवाच । BhG १७.२
śrībhagavānuvāca | BhG 17.2
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । BhG १७.२
trividhā bhavati śraddhā dehināṃ sā svabhāvajā | BhG 17.2
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥२ BhG १७.२॥
sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu ||2 BhG 17.2||
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । BhG १७.३
sattvānurūpā sarvasya śraddhā bhavati bhārata | BhG 17.3
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥३ BhG १७.३॥
śraddhāmayo'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ ||3 BhG 17.3||
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । BhG १७.४
yajante sāttvikā devānyakṣarakṣāṃsi rājasāḥ | BhG 17.4
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥४ BhG १७.४॥
pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ ||4 BhG 17.4||
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । BhG १७.५
aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ | BhG 17.5
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥५ BhG १७.५॥
dambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ ||5 BhG 17.5||
कर्शयन्तः शरीरस्थं भूतग्राममचेतसः । BhG १७.६
karśayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ | BhG 17.6
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥६ BhG १७.६॥
māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān ||6 BhG 17.6||
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । BhG १७.७
āhārastvapi sarvasya trividho bhavati priyaḥ | BhG 17.7
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥७ BhG १७.७॥
yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu ||7 BhG 17.7||
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । BhG १७.८
āyuḥsattvabalārogyasukhaprītivivardhanāḥ | BhG 17.8
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥८ BhG १७.८॥
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ||8 BhG 17.8||
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । BhG १७.९
kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ | BhG 17.9
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥९ BhG १७.९॥
āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ||9 BhG 17.9||
यातयामं गतरसं पूति पर्युषितं च यत् । BhG १७.१०
yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat | BhG 17.10
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥१० BhG १७.१०॥
ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam ||10 BhG 17.10||
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । BhG १७.११
aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate | BhG 17.11
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥११ BhG १७.११॥
yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ ||11 BhG 17.11||
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् । BhG १७.१२
abhisandhāya tu phalaṃ dambhārthamapi caiva yat | BhG 17.12
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१२ BhG १७.१२॥
ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam ||12 BhG 17.12||
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । BhG १७.१३
vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam | BhG 17.13
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१३ BhG १७.१३॥
śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate ||13 BhG 17.13||
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । BhG १७.१४
devadvijaguruprājñapūjanaṃ śaucamārjavam | BhG 17.14
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥१४ BhG १७.१४॥
brahmacaryamahiṃsā ca śārīraṃ tapa ucyate ||14 BhG 17.14||
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । BhG १७.१५
anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat | BhG 17.15
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१५ BhG १७.१५॥
svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate ||15 BhG 17.15||
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । BhG १७.१६
manaḥprasādaḥ saumyatvaṃ maunamātmavinigrahaḥ | BhG 17.16
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥१६ BhG १७.१६॥
bhāvasaṃśuddhirityetattapo mānasamucyate ||16 BhG 17.16||
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । BhG १७.१७
śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ | BhG 17.17
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥१७ BhG १७.१७॥
aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate ||17 BhG 17.17||
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । BhG १७.१८
satkāramānapūjārthaṃ tapo dambhena caiva yat | BhG 17.18
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥१८ BhG १७.१८॥
kriyate tadiha proktaṃ rājasaṃ calamadhruvam ||18 BhG 17.18||
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । BhG १७.१९
mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ | BhG 17.19
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥१९ BhG १७.१९॥
parasyotsādanārthaṃ vā tattāmasamudāhṛtam ||19 BhG 17.19||
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । BhG १७.२०
dātavyamiti yaddānaṃ dīyate'nupakāriṇe | BhG 17.20
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥२० BhG १७.२०॥
deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam ||20 BhG 17.20||
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । BhG १७.२१
yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ | BhG 17.21
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥२१ BhG १७.२१॥
dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam ||21 BhG 17.21||
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । BhG १७.२२
adeśakāle yaddānamapātrebhyaśca dīyate | BhG 17.22
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥२२ BhG १७.२२॥
asatkṛtamavajñātaṃ tattāmasamudāhṛtam ||22 BhG 17.22||
ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । BhG १७.२३
oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ | BhG 17.23
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥२३ BhG १७.२३॥
brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā ||23 BhG 17.23||
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । BhG १७.२४
tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ | BhG 17.24
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥२४ BhG १७.२४॥
pravartante vidhānoktāḥ satataṃ brahmavādinām ||24 BhG 17.24||
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः । BhG १७.२५
tadityanabhisandhāya phalaṃ yajñatapaḥkriyāḥ | BhG 17.25
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥२५ BhG १७.२५॥
dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ ||25 BhG 17.25||
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । BhG १७.२६
sadbhāve sādhubhāve ca sadityetatprayujyate | BhG 17.26
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥२६ BhG १७.२६॥
praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate ||26 BhG 17.26||
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । BhG १७.२७
yajñe tapasi dāne ca sthitiḥ saditi cocyate | BhG 17.27
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥२७ BhG १७.२७॥
karma caiva tadarthīyaṃ sadityevābhidhīyate ||27 BhG 17.27||
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । BhG १७.२८
aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat | BhG 17.28
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥२८ BhG १७.२८॥
asadityucyate pārtha na ca tatpretya no iha ||28 BhG 17.28||
अर्जुन उवाच । BhG १८.१
arjuna uvāca | BhG 18.1
सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । BhG १८.१
sannyāsasya mahābāho tattvamicchāmi veditum | BhG 18.1
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥१ BhG १८.१॥
tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana ||1 BhG 18.1||
श्रीभगवानुवाच । BhG १८.२
śrībhagavānuvāca | BhG 18.2
काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः । BhG १८.२
kāmyānāṃ karmaṇāṃ nyāsaṃ sannyāsaṃ kavayo viduḥ | BhG 18.2
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥२ BhG १८.२॥
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ ||2 BhG 18.2||
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । BhG १८.३
tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ | BhG 18.3
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥३ BhG १८.३॥
yajñadānatapaḥkarma na tyājyamiti cāpare ||3 BhG 18.3||
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । BhG १८.४
niścayaṃ śṛṇu me tatra tyāge bharatasattama | BhG 18.4
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥४ BhG १८.४॥
tyāgo hi puruṣavyāghra trividhaḥ samprakīrtitaḥ ||4 BhG 18.4||
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । BhG १८.५
yajñadānatapaḥkarma na tyājyaṃ kāryameva tat | BhG 18.5
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥५ BhG १८.५॥
yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām ||5 BhG 18.5||
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । BhG १८.६
etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca | BhG 18.6
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥६ BhG १८.६॥
kartavyānīti me pārtha niścitaṃ matamuttamam ||6 BhG 18.6||
नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते । BhG १८.७
niyatasya tu sannyāsaḥ karmaṇo nopapadyate | BhG 18.7
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥७ BhG १८.७॥
mohāttasya parityāgastāmasaḥ parikīrtitaḥ ||7 BhG 18.7||
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् । BhG १८.८
duḥkhamityeva yatkarma kāyakleśabhayāttyajet | BhG 18.8
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥८ BhG १८.८॥
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet ||8 BhG 18.8||
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । BhG १८.९
kāryamityeva yatkarma niyataṃ kriyate'rjuna | BhG 18.9
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥९ BhG १८.९॥
saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ ||9 BhG 18.9||
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । BhG १८.१०
na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate | BhG 18.10
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥१० BhG १८.१०॥
tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ ||10 BhG 18.10||
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । BhG १८.११
na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ | BhG 18.11
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥११ BhG १८.११॥
yastu karmaphalatyāgī sa tyāgītyabhidhīyate ||11 BhG 18.11||
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । BhG १८.१२
aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam | BhG 18.12
भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥१२ BhG १८.१२॥
bhavatyatyāgināṃ pretya na tu sannyāsināṃ kvacit ||12 BhG 18.12||
पञ्चैतानि महाबाहो कारणानि निबोध मे । BhG १८.१३
pañcaitāni mahābāho kāraṇāni nibodha me | BhG 18.13
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥१३ BhG १८.१३॥
sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām ||13 BhG 18.13||
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । BhG १८.१४
adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham | BhG 18.14
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥१४ BhG १८.१४॥
vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam ||14 BhG 18.14||
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः । BhG १८.१५
śarīravāṅmanobhiryatkarma prārabhate naraḥ | BhG 18.15
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥१५ BhG १८.१५॥
nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ ||15 BhG 18.15||
तत्रैवं सति कर्तारमात्मानं केवलं तु यः । BhG १८.१६
tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ | BhG 18.16
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥१६ BhG १८.१६॥
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ||16 BhG 18.16||
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । BhG १८.१७
yasya nāhaṅkṛto bhāvo buddhiryasya na lipyate | BhG 18.17
हत्वापि स इमांल्लोकान्न हन्ति न निबध्यते ॥१७ BhG १८.१७॥
hatvāpi sa imāṃllokānna hanti na nibadhyate ||17 BhG 18.17||
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । BhG १८.१८
jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā | BhG 18.18
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥१८ BhG १८.१८॥
karaṇaṃ karma karteti trividhaḥ karmasaṅgrahaḥ ||18 BhG 18.18||
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः । BhG १८.१९
jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ | BhG 18.19
प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥१९ BhG १८.१९॥
procyate guṇasaṅkhyāne yathāvacchṛṇu tānyapi ||19 BhG 18.19||
सर्वभूतेषु येनैकं भावमव्ययमीक्षते । BhG १८.२०
sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate | BhG 18.20
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥२० BhG १८.२०॥
avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam ||20 BhG 18.20||
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् । BhG १८.२१
pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān | BhG 18.21
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥२१ BhG १८.२१॥
vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam ||21 BhG 18.21||
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् । BhG १८.२२
yattu kṛtsnavadekasminkārye saktamahaitukam | BhG 18.22
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥२२ BhG १८.२२॥
atattvārthavadalpaṃ ca tattāmasamudāhṛtam ||22 BhG 18.22||
नियतं सङ्गरहितमरागद्वेषतः कृतम् । BhG १८.२३
niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam | BhG 18.23
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥२३ BhG १८.२३॥
aphalaprepsunā karma yattatsāttvikamucyate ||23 BhG 18.23||
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः । BhG १८.२४
yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ | BhG 18.24
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥२४ BhG १८.२४॥
kriyate bahulāyāsaṃ tadrājasamudāhṛtam ||24 BhG 18.24||
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । BhG १८.२५
anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam | BhG 18.25
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥२५ BhG १८.२५॥
mohādārabhyate karma yattattāmasamucyate ||25 BhG 18.25||
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । BhG १८.२६
muktasaṅgo'nahaṃvādī dhṛtyutsāhasamanvitaḥ | BhG 18.26
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥२६ BhG १८.२६॥
siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate ||26 BhG 18.26||
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः । BhG १८.२७
rāgī karmaphalaprepsurlubdho hiṃsātmako'śuciḥ | BhG 18.27
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥२७ BhG १८.२७॥
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ||27 BhG 18.27||
अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः । BhG १८.२८
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko'lasaḥ | BhG 18.28
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥२८ BhG १८.२८॥
viṣādī dīrghasūtrī ca kartā tāmasa ucyate ||28 BhG 18.28||
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु । BhG १८.२९
buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu | BhG 18.29
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥२९ BhG १८.२९॥
procyamānamaśeṣeṇa pṛthaktvena dhanañjaya ||29 BhG 18.29||
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । BhG १८.३०
pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye | BhG 18.30
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥३० BhG १८.३०॥
bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī ||30 BhG 18.30||
यया धर्ममधर्मं च कार्यं चाकार्यमेव च । BhG १८.३१
yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca | BhG 18.31
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥३१ BhG १८.३१॥
ayathāvatprajānāti buddhiḥ sā pārtha rājasī ||31 BhG 18.31||
अधर्मं धर्ममिति या मन्यते तमसावृता । BhG १८.३२
adharmaṃ dharmamiti yā manyate tamasāvṛtā | BhG 18.32
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥३२ BhG १८.३२॥
sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī ||32 BhG 18.32||
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः । BhG १८.३३
dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ | BhG 18.33
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥३३ BhG १८.३३॥
yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī ||33 BhG 18.33||
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन । BhG १८.३४
yayā tu dharmakāmārthāndhṛtyā dhārayate'rjuna | BhG 18.34
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥३४ BhG १८.३४॥
prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī ||34 BhG 18.34||
यया स्वप्नं भयं शोकं विषादं मदमेव च । BhG १८.३५
yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca | BhG 18.35
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥३५ BhG १८.३५॥
na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī ||35 BhG 18.35||
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ । BhG १८.३६
sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha | BhG 18.36
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥३६ BhG १८.३६॥
abhyāsādramate yatra duḥkhāntaṃ ca nigacchati ||36 BhG 18.36||
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् । BhG १८.३७
yattadagre viṣamiva pariṇāme'mṛtopamam | BhG 18.37
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥३७ BhG १८.३७॥
tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam ||37 BhG 18.37||
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् । BhG १८.३८
viṣayendriyasaṃyogādyattadagre'mṛtopamam | BhG 18.38
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥३८ BhG १८.३८॥
pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam ||38 BhG 18.38||
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः । BhG १८.३९
yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ | BhG 18.39
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥३९ BhG १८.३९॥
nidrālasyapramādotthaṃ tattāmasamudāhṛtam ||39 BhG 18.39||
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । BhG १८.४०
na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ | BhG 18.40
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥४० BhG १८.४०॥
sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ ||40 BhG 18.40||
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप । BhG १८.४१
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parantapa | BhG 18.41
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥४१ BhG १८.४१॥
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ||41 BhG 18.41||
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । BhG १८.४२
śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca | BhG 18.42
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥४२ BhG १८.४२॥
jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam ||42 BhG 18.42||
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । BhG १८.४३
śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam | BhG 18.43
दानमीश्वरभावश्च क्षत्रकर्म स्वभावजम् ॥४३ BhG १८.४३॥
dānamīśvarabhāvaśca kṣatrakarma svabhāvajam ||43 BhG 18.43||
कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । BhG १८.४४
kṛṣigorakṣyavāṇijyaṃ vaiśyakarma svabhāvajam | BhG 18.44
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥४४ BhG १८.४४॥
paricaryātmakaṃ karma śūdrasyāpi svabhāvajam ||44 BhG 18.44||
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः । BhG १८.४५
sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ | BhG 18.45
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥४५ BhG १८.४५॥
svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu ||45 BhG 18.45||
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । BhG १८.४६
yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam | BhG 18.46
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥४६ BhG १८.४६॥
svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ ||46 BhG 18.46||
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । BhG १८.४७
śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt | BhG 18.47
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥४७ BhG १८.४७॥
svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam ||47 BhG 18.47||
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । BhG १८.४८
sahajaṃ karma kaunteya sadoṣamapi na tyajet | BhG 18.48
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥४८ BhG १८.४८॥
sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ ||48 BhG 18.48||
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । BhG १८.४९
asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ | BhG 18.49
नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥४९ BhG १८.४९॥
naiṣkarmyasiddhiṃ paramāṃ sannyāsenādhigacchati ||49 BhG 18.49||
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । BhG १८.५०
siddhiṃ prāpto yathā brahma tathāpnoti nibodha me | BhG 18.50
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥५० BhG १८.५०॥
samāsenaiva kaunteya niṣṭhā jñānasya yā parā ||50 BhG 18.50||
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च । BhG १८.५१
buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca | BhG 18.51
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥५१ BhG १८.५१॥
śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca ||51 BhG 18.51||
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । BhG १८.५२
viviktasevī laghvāśī yatavākkāyamānasaḥ | BhG 18.52
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥५२ BhG १८.५२॥
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ ||52 BhG 18.52||
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् । BhG १८.५३
ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham | BhG 18.53
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥५३ BhG १८.५३॥
vimucya nirmamaḥ śānto brahmabhūyāya kalpate ||53 BhG 18.53||
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । BhG १८.५४
brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati | BhG 18.54
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥५४ BhG १८.५४॥
samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām ||54 BhG 18.54||
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः । BhG १८.५५
bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ | BhG 18.55
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥५५ BhG १८.५५॥
tato māṃ tattvato jñātvā viśate tadanantaram ||55 BhG 18.55||
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः । BhG १८.५६
sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ | BhG 18.56
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥५६ BhG १८.५६॥
matprasādādavāpnoti śāśvataṃ padamavyayam ||56 BhG 18.56||
चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः । BhG १८.५७
cetasā sarvakarmāṇi mayi sannyasya matparaḥ | BhG 18.57
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥५७ BhG १८.५७॥
buddhiyogamupāśritya maccittaḥ satataṃ bhava ||57 BhG 18.57||
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । BhG १८.५८
maccittaḥ sarvadurgāṇi matprasādāttariṣyasi | BhG 18.58
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥५८ BhG १८.५८॥
atha cettvamahaṅkārānna śroṣyasi vinaṅkṣyasi ||58 BhG 18.58||
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे । BhG १८.५९
yadahaṅkāramāśritya na yotsya iti manyase | BhG 18.59
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥५९ BhG १८.५९॥
mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati ||59 BhG 18.59||
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । BhG १८.६०
svabhāvajena kaunteya nibaddhaḥ svena karmaṇā | BhG 18.60
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥६० BhG १८.६०॥
kartuṃ necchasi yanmohātkariṣyasyavaśo'pi tat ||60 BhG 18.60||
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । BhG १८.६१
īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna tiṣṭhati | BhG 18.61
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥६१ BhG १८.६१॥
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ||61 BhG 18.61||
तमेव शरणं गच्छ सर्वभावेन भारत । BhG १८.६२
tameva śaraṇaṃ gaccha sarvabhāvena bhārata | BhG 18.62
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥६२ BhG १८.६२॥
tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ||62 BhG 18.62||
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया । BhG १८.६३
iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā | BhG 18.63
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥६३ BhG १८.६३॥
vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru ||63 BhG 18.63||
सर्वगुह्यतमं भूयः शृणु मे परमं वचः । BhG १८.६४
sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ | BhG 18.64
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥६४ BhG १८.६४॥
iṣṭo'si me dṛḍhamiti tato vakṣyāmi te hitam ||64 BhG 18.64||
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । BhG १८.६५
manmanā bhava madbhakto madyājī māṃ namaskuru | BhG 18.65
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥६५ BhG १८.६५॥
māmevaiṣyasi satyaṃ te pratijāne priyo'si me ||65 BhG 18.65||
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । BhG १८.६६
sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja | BhG 18.66
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥६६ BhG १८.६६॥
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ ||66 BhG 18.66||
इदं ते नातपस्काय नाभक्ताय कदाचन । BhG १८.६७
idaṃ te nātapaskāya nābhaktāya kadācana | BhG 18.67
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥६७ BhG १८.६७॥
na cāśuśrūṣave vācyaṃ na ca māṃ yo'bhyasūyati ||67 BhG 18.67||
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति । BhG १८.६८
ya idaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati | BhG 18.68
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥६८ BhG १८.६८॥
bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ ||68 BhG 18.68||
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । BhG १८.६९
na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ | BhG 18.69
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥६९ BhG १८.६९॥
bhavitā na ca me tasmādanyaḥ priyataro bhuvi ||69 BhG 18.69||
अध्येष्यते च य इमं धर्म्यं संवादमावयोः । BhG १८.७०
adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ | BhG 18.70
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥७० BhG १८.७०॥
jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ ||70 BhG 18.70||
श्रद्धावाननसूयश्च शृणुयादपि यो नरः । BhG १८.७१
śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ | BhG 18.71
सोऽपि मुक्तः शुभांल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥७१ BhG १८.७१॥
so'pi muktaḥ śubhāṃllokānprāpnuyātpuṇyakarmaṇām ||71 BhG 18.71||
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । BhG १८.७२
kaccidetacchrutaṃ pārtha tvayaikāgreṇa cetasā | BhG 18.72
कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ॥७२ BhG १८.७२॥
kaccidajñānasammohaḥ pranaṣṭaste dhanañjaya ||72 BhG 18.72||
अर्जुन उवाच । BhG १८.७३
arjuna uvāca | BhG 18.73
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । BhG १८.७३
naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta | BhG 18.73
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥७३ BhG १८.७३॥
sthito'smi gatasandehaḥ kariṣye vacanaṃ tava ||73 BhG 18.73||
सञ्जय उवाच । BhG १८.७४
sañjaya uvāca | BhG 18.74
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । BhG १८.७४
ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ | BhG 18.74
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥७४ BhG १८.७४॥
saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam ||74 BhG 18.74||
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् । BhG १८.७५
vyāsaprasādācchrutavānetadguhyamahaṃ param | BhG 18.75
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥७५ BhG १८.७५॥
yogaṃ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam ||75 BhG 18.75||
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । BhG १८.७६
rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam | BhG 18.76
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥७६ BhG १८.७६॥
keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ ||76 BhG 18.76||
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः । BhG १८.७७
tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ | BhG 18.77
विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः ॥७७ BhG १८.७७॥
vismayo me mahānrājanhṛṣyāmi ca punaḥ punaḥ ||77 BhG 18.77||
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । BhG १८.७८
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ | BhG 18.78
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥७८ BhG १८.७८॥
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ||78 BhG 18.78||
Reply all
Reply to author
Forward
0 new messages