So, neglecting of one's life _is_ against the shruti itself, and medhAtithi understands it that way.
In fact, he concludes his commentary with -
कामशब्दप्रयोगो ऽरुचि-संसूचनार्थम् ।
देहक्षपणम् अप्य् अकार्यम्
इदं त्व् अन्यद् अकार्यतरं
यद् अन्येन पुरुषेण संप्रोयोगः ॥
(The use of the term ‘*kāmam*’—‘well might’—is meant to indicate the author’s displeasure at the course of conduct suggested; the sense being—‘the emaciating of the body is bad, and worse still is the set of having intercourse with another man.’)
Further, regarding anugamanam, medhAtithi says -
> यद् अप्य् आङ्गिरसे "पतिम् अनुम्रियेरन्" इत्य् उक्तम्,
तद् अपि नित्यवद् अवश्यं कर्तव्यम् ।
फलस्तुतिस् तत्रास्ति ।
फलकामायाश् चाधिकारे श्येनतुल्यता ।
तथैव "श्येनेन हिंस्याद् भूतानि" इत्य् अधिकारस्य +अतिप्रवृद्धतर-द्वेषान्धतया
सत्याम् अपि
प्रवृत्तौ न धर्मत्वम् ।
So, as per the text in bold, we can paraphrase medhAtithi's opinion as - धर्म-गर्हिते विशेष-फले काङ्क्षिते भवत्य् अनुगमनम्।
Granted, this is not about sahagamanam - still, it goes to show that adhikAra for something (due to the desire for a fruit) does not imply it's admirability or dhArmikatA.