श्रीसूक्ते द्राविडपाठः -
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं सु॒वर्णां॑॑ हेम॒मालि॑नीम्।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।
आ॒र्द्रां यः॒करि॑णीं य॒ष्टिं पि॒ङ्गलां॑॑ पद्म॒मालि॑नीम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।
रामकृष्णमठग्रन्थे (आन्ध्रपाठः?) -
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं पि॒ङ्गलां॑॑ पद्म॒मालि॑नीम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।
आ॒र्द्रां यः॒करि॑णीं य॒ष्टिं सु॒वर्णां॑॑ हेम॒मालि॑नीम्।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।
काश्मीरपाठे -
पक्वां꣡ पुष्क꣡रिणीं पुष्टां꣡
पिङ्ग꣡लां पद्ममालि꣡नीम्।
सूर्यां꣡ हिर꣡ण्मयीं लक्ष्मीं꣡
जा꣡तवेदो म꣡मा꣡वह॥२.६.१३॥
आर्द्रां꣡ पुष्क꣡रिणीं यष्टीं꣡
सुव꣡र्णां हेममालि꣡नीम्।
चन्द्रां꣡ हिर꣡ण्मयील्ँ लक्ष्मीं꣡
जा꣡तवेदो म꣡मा꣡वह॥२.६.१४॥
भवतां सम्प्रदायेषु कतमो गृह्यतय् इति जिज्ञासे।
-- --
Vishvas /विश्वासः