श्रीसूक्ते पाठभेदः

27 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 23, 2025, 11:19:32 PMApr 23
to kalpa-prayoga, Hindu-vidyA हिन्दुविद्या
श्रीसूक्ते द्राविडपाठः -

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं सु॒वर्णां॑॑ हेम॒मालि॑नीम्।  
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।  

आ॒र्द्रां यः॒करि॑णीं य॒ष्टिं पि॒ङ्गलां॑॑ पद्म॒मालि॑नीम्।  
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।  

रामकृष्णमठग्रन्थे (आन्ध्रपाठः?) -

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं पि॒ङ्गलां॑॑ पद्म॒मालि॑नीम्।  
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।  

आ॒र्द्रां यः॒करि॑णीं य॒ष्टिं सु॒वर्णां॑॑ हेम॒मालि॑नीम्।  
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।  

काश्मीरपाठे -

पक्वां꣡ पुष्क꣡रिणीं पुष्टां꣡  
पिङ्ग꣡लां पद्ममालि꣡नीम्।  
सूर्यां꣡ हिर꣡ण्मयीं लक्ष्मीं꣡  
जा꣡तवेदो म꣡मा꣡वह॥२.६.१३॥

आर्द्रां꣡ पुष्क꣡रिणीं यष्टीं꣡  
सुव꣡र्णां हेममालि꣡नीम्।  
चन्द्रां꣡ हिर꣡ण्मयील्ँ लक्ष्मीं꣡  
जा꣡तवेदो म꣡मा꣡वह॥२.६.१४॥

भवतां सम्प्रदायेषु कतमो गृह्यतय् इति जिज्ञासे। 

--
--
Vishvas /विश्वासः

Reply all
Reply to author
Forward
0 new messages