होमान्ते भस्मधारणे वैखनसाः

0 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Nov 16, 2025, 12:40:11 AMNov 16
to kalpa-prayoga
> 'एतेन विखनः-सूत्राद्य्-उक्तम् अपि
तत्-कर्म-मात्राङ्गत्वेन निर्यूढम्'

इति प्रमाणार्थो वर्णितः।
तत्र सूत्रे प्रथम-प्रश्नान्ते होमानन्तरं,

[[P13]]

> 'भस्म गृहीत्वा ललाट-हृद्-बाहु-कण्ठादीन् ऊर्ध्वाग्रम् आलिप्य' इत्य् उक्तम्
इहाभिप्रेतम्।

प्राग् एव धृतोर्ध्व-पुण्ड्राणां
होमानन्तर-भस्म-धारणं मृण्-मयोर्ध्व-पुण्ड्र-निवारकं न भवति।


--
--
Vishvas /विश्वासः

Reply all
Reply to author
Forward
0 new messages