श्रीवैष्णवानां शिष्टानाम् आचारे
सामान्य-शास्त्र-गुरूणाम् अवैष्णवानां नमस्कार-वर्जनं श्रूयते -
यथा "शास्त्रेण भवन्नमस्कारो निषिद्धः, अथापि भवान् पाठयतु माम् इदं शास्त्रम्" इति प्रार्थनया।
शिखोपवीत-हीन-यति-पक्षे तु प्रतिषेधः प्रसिद्धः (तद्-दर्शने स्नानम् अपि विहितम्)। किञ्चान्येषु कथं निषेधो निश्चितः? क्व केन च?
‘‘आप्तो विष्णोरनाप्तश्च द्विधा परिकरस्स्मृतः ।
नित्यो वन्द्यो न चानित्यः कर्मवश्यो मुमुक्षुभिः’’
(पौष्कर-संहिता)
इति तु काम्यनमस्कारादौ भवितुम् अर्हति।
किञ्च प्रपन्न-पारिजाते पाञ्चरात्रस्यापि शास्त्रस्यानुपादेयत्वम् उच्यते क्वचित् -
वर्णाश्रम-विरुद्धं यन्
मन्वाद्य्-उक्तं विशेषतः ।
स्वाधिकार-विरुद्धं च
शास्त्रोक्तं *न समाचरेत्* ॥ २ ॥