भोजनान्ते मन्त्राः

0 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 9, 2025, 11:53:57 PMFeb 9
to kalpa-prayoga
भोजनान्ते प्रयोक्तव्या इत्य्
अत्रोक्तास् त्रयो मन्त्राः के?

> **आचम्याङ्गुष्ठ**-मात्रे(=??)ति  
पादाङ्गुष्ठे तु दक्षिणे।  
**निस्रावयेद्** +धस्त-जलम्  
ऊर्ध्व-हस्तस् **समाहितः**॥  
**हुतानुमन्त्रणं** कुर्याच्  
"छ्रद्धायाम्"+++(=??)+++ इति मन्त्रतः।  
अथाक्षरेण स्वात्मानं  
**योजयेद्** "ब्रह्मणी"ति हि॥  
सर्वेषाम् एव योगानाम्  
आत्म-**योगः** परस् **स्मृतः**।  
यो ऽनेन विधिना कुर्यात्  
स **याति** पदम् अक्षयम्॥ 

तृतीयः ब्रह्मणि म आत्माऽमृतत्वायेति खलु?


--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 15, 2025, 1:24:05 AMFeb 15
to kalpa-prayoga
श्रीमता प्रदीपसिंहेन तैत्तिरीयारण्यकमन्त्रा उक्ताः, येन जिज्ञासितं ज्ञातम्। (अग्रेऽनुष्ठेयम्। )
Reply all
Reply to author
Forward
0 new messages