भोजनान्ते प्रयोक्तव्या इत्य्
अत्रोक्तास् त्रयो मन्त्राः के?
> **आचम्याङ्गुष्ठ**-मात्रे(=??)ति
पादाङ्गुष्ठे तु दक्षिणे।
**निस्रावयेद्** +धस्त-जलम्
ऊर्ध्व-हस्तस् **समाहितः**॥
**हुतानुमन्त्रणं** कुर्याच्
"छ्रद्धायाम्"+++(=??)+++ इति मन्त्रतः।
अथाक्षरेण स्वात्मानं
**योजयेद्** "ब्रह्मणी"ति हि॥
सर्वेषाम् एव योगानाम्
आत्म-**योगः** परस् **स्मृतः**।
यो ऽनेन विधिना कुर्यात्
स **याति** पदम् अक्षयम्॥