शिवरहस्यं पुराणं यतः।पुराणं च इतिहासस्य अन्तः। यथोक्तं कौटिल्येन अर्थशास्त्रेपुराणं इतिवृत्तं आख्यायिक-उदाहरणं धर्म-शास्त्रं अर्थ-शास्त्रं चेति इतिहासः ।। ०१.५.१४ ।।
--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgHmHKdHrGCxGBMcMcc9dQ2KMze8PQ9juKf%3DRJCh49V2VA%40mail.gmail.com.
पुराणेतिहासयोः भिन्नः प्रयोगः लक्षितो यत्र तत्र विवक्षा कारणं स्यात्। पुराणावधारणे तस्य प्रयोजनं स्यात्।
दृष्टव्यं यत् कौटिल्येनापि इतिहासपुराणेति पदं प्रयुक्तं यद्यपि तस्य मते पुराणं अन्तरभाव्यम्।इतिहासपुराणाभ्यां बोधयेदर्थशास्त्रवित् ।। ०५.६.४७।।