हरिः। ॐ। तत्।
श्री-गोविन्द गोविन्द गोविन्द!
अस्य श्री-भगवतो महापुरुशस्य विष्णोर् आज्ञया प्रवर्तमानस्य वर्तमान(अद्य)-ब्रह्मणो द्वितीय-परार्धे
श्री-श्वेत-वराह-कल्पे
इत्य् एतावच् छब्दैकज्ञेयम् उक्त्वा
प्रत्यक्षानुमानाभ्यां ज्ञातः काल इत्थं कीर्त्यते -
ब्रह्माण्डोपबृंहणात् सार्ध-चतुर्दश-पद्म-वर्षेभ्यः परम्
पृथिव्युद्भवात् सार्ध-चतुर्-पद्म-वर्षेभ्यः परं
सौरपाकोद्भवात् त्रि-पद्म-वर्षेभ्यः परम्,
जारक(=O2)-प्रसारात् द्वि-पद्म-वर्षेभ्यः परम्,
बहु-कोश-प्राण्य्-उद्भवात् सार्ध-पद्म-वर्षेभ्यः परम्,
भू-सस्योत्पत्तेर् अर्ध-पद्म-वर्षेभ्यः परम्,
जरायुज(=mammal)-प्राक्-पक्ष्य्(=dino)-उद्भवात् पाद-पद्म-वर्षेभ्यः परम्,
प्राक्-पक्षि-कुल-प्रलयात् पञ्च-षष्टि-प्रयुत-वर्षेभ्यः परम्,
द्वि-प्रयुत-वर्ष-पुरातने कपि-युगे, द्वि-लक्ष-वर्ष-पुरातने मानुष-कपि-युगे,
अयुत-वर्ष-पुरातने कृषि-युगे,
(वैवस्वत-मन्वन्तरे कलियुगे प्रथमपादे)
कतिपय-शत-वर्ष-दीर्घे घर्म-युगे (←fossil fuel warming, anthropocene) मध्ये
ततो म्लेच्छकालकीर्तनम् -
२०२४-तमे संवत्सरे व्यावहारिके , ??-मासे, ??-दिने ??-वासरे
सूर्ये ??-राशौ ??-नक्षत्रे सति, चन्द्रमसि ??-राशौ ??-नक्षत्रे सति,
?? नाम सम्वत्सरे ??आयने, ?? ऋतौ, ?? आर्तवे मासे, ?? चान्द्रे मासे, ?? पक्षे, ?? शुभ-तिथौ,
भगवद्-भृतेषु बहुषु ब्रह्माण्डेषु
निखर्व-भ-चक्र-युक्ते दृश्यमान-ब्रह्माण्डे
कन्या-सिंह-सप्तर्षि-शिंशुमारादि–भ-चक्र–राशौ (=virgo supercluster)
निखर्व-भ-युक्तायाम् आकाश-गङ्गायां बाह्य-भागे सौर-मण्डले
पृथ्वी-गोल-त्वचि, उत्तर/दक्षिण-कटाहे …
another attempt