मनुः—
> इमान् नित्यम् +++(उत्सर्गापेक्षयापि)+++ अनध्यायान्
अधीयानो विवर्जयेत् ।
अध्यापनं च कुर्वाणः
शिष्याणां विधिपूर्वकम् ॥ ४.१०१ ॥
> …
> अमावास्या गुरुं हन्ति
शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्
तस्मात् ताः परिवर्जयेद्॥
इति। किञ्च, स्वयम् अन्ते स्पष्टीकरोति -
> द्वाव् एव वर्जयेन् नित्यम्
अनध्यायौ प्रयत्नतः ।
स्वाध्याय-भूमिं चाऽशुद्धम्
आत्मानं चाऽशुचिं द्विजः ॥ ४.१२७ ॥
तत्र मेधातिथिः -
> **नित्य**ग्रहणात् पूर्वत्रानध्यायानां विकल्पः ।
गङ्गानाथानुवादः -
The mention of ‘*always*’ here shows that the aforesaid occasions are to be regarded as ‘unfit for study,’ only optionally