Groups
Groups
Sign in
Groups
Groups
kalpa-prayoga
Conversations
About
Send feedback
Help
kalpa-prayoga
Contact owners and managers
1–30 of 207
विषयः
-
कल्पो नाम वेदाङ्गं
,
यत्र श्रौत
-
स्मार्तागमिकाश् च प्रयोगा अन्तर्भूताः।
उद्देशः
-
सर्वे भवन्तु सुखिनः
,
श्रौतगृह्यकर्मसु दक्षास्
,
संस्कारैस् सुसंस्कृताश्च।
अधिकारः
-
सार्वजनिकोऽयं समूहः। न वयम् अधिकार
-
निश्चेतारः।
Posting rules, other topical groups etc.. on
web page here
.
Mark all as read
Report group
0 selected
विश्वासो वासुकिजः (Vishvas Vasuki)
8
Sep 3
भूतशुद्धौ बीजषु प्रश्नः
v2 (not entirely satisifed with AkAsha) * पृथ्वी - घनकरम् (Quarks, Higgs Boson) * आपः - रसमूलम् (
unread,
भूतशुद्धौ बीजषु प्रश्नः
v2 (not entirely satisifed with AkAsha) * पृथ्वी - घनकरम् (Quarks, Higgs Boson) * आपः - रसमूलम् (
Sep 3
विश्वासो वासुकेयः
4
Aug 21
Fwd: {भारतीयविद्वत्परिषत्} Who was Śabarī
प्रधानतात्पर्ये साधुन्य् अपि, अत्र टिप्पनीद्वयम् - न ही जीवन्मुक्त शबरी उच्छिष्ट-निवेदन के प्रत्यवाय
unread,
Fwd: {भारतीयविद्वत्परिषत्} Who was Śabarī
प्रधानतात्पर्ये साधुन्य् अपि, अत्र टिप्पनीद्वयम् - न ही जीवन्मुक्त शबरी उच्छिष्ट-निवेदन के प्रत्यवाय
Aug 21
विश्वासो वासुकिजः (Vishvas Vasuki)
,
Kasturi Krishnamachari
23
Aug 18
Re: गोपालदेशिकाह्निकम् आह्निकार्थप्रकाशिकासहितम्; पाठपरिष्कारावकाशश् च
इदं लभ्यते तत्कृतम् ??? श्रीसायणाचार्य-भाष्य-संवलितं दशर्चं - 'धर्मा समन्ता त्रिवृतम्'
unread,
Re: गोपालदेशिकाह्निकम् आह्निकार्थप्रकाशिकासहितम्; पाठपरिष्कारावकाशश् च
इदं लभ्यते तत्कृतम् ??? श्रीसायणाचार्य-भाष्य-संवलितं दशर्चं - 'धर्मा समन्ता त्रिवृतम्'
Aug 18
विश्वासो वासुकिजः (Vishvas Vasuki)
2
Aug 11
पर्वण्य् अनध्ययनम्
अपरं चेदम् - मनुः— > इमान् नित्यम् +++(उत्सर्गापेक्षयापि)+++ अनध्यायान् अधीयानो विवर्जयेत् ।
unread,
पर्वण्य् अनध्ययनम्
अपरं चेदम् - मनुः— > इमान् नित्यम् +++(उत्सर्गापेक्षयापि)+++ अनध्यायान् अधीयानो विवर्जयेत् ।
Aug 11
विश्वासो वासुकिजः (Vishvas Vasuki)
Aug 7
आपणीयान्नेषु विचारः
उत्सर्गः 🦅🦍…🐒🐍 अन्नविक्रयस् तु ब्राह्मणेषु निषिद्धः। “नापणीयम् अन्नम् अश्नीयाद्” इत्य् आपस्तम्बः।
unread,
आपणीयान्नेषु विचारः
उत्सर्गः 🦅🦍…🐒🐍 अन्नविक्रयस् तु ब्राह्मणेषु निषिद्धः। “नापणीयम् अन्नम् अश्नीयाद्” इत्य् आपस्तम्बः।
Aug 7
विश्वासो वासुकिजः (Vishvas Vasuki)
6
Jul 31
सङ्ग्रहान्तरात् सदोषम् अनुकृता मन्त्राः
"अमीवहा꣡ वास्तोष् पते" इति शाकले, किन्तु "अ॒मी॒व॒हा वास्तो॑ष्पते" इत्य्
unread,
सङ्ग्रहान्तरात् सदोषम् अनुकृता मन्त्राः
"अमीवहा꣡ वास्तोष् पते" इति शाकले, किन्तु "अ॒मी॒व॒हा वास्तो॑ष्पते" इत्य्
Jul 31
विश्वासो वासुकिजः (Vishvas Vasuki)
2
Jul 24
Re: [Samskrita] Re: Regarding Confusion On Gotra
bcc - saMskRta > The guru of the Padmasalis, Tata Acharya, and his deputy, Pattabhai Ramaswamy,
unread,
Re: [Samskrita] Re: Regarding Confusion On Gotra
bcc - saMskRta > The guru of the Padmasalis, Tata Acharya, and his deputy, Pattabhai Ramaswamy,
Jul 24
विश्वासो वासुकिजः (Vishvas Vasuki)
4
Jul 19
वैष्णवैर् भागवतैर् अभागवत-नमस्कारः
On Sat, 19 Jul 2025 at 07:05, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>
unread,
वैष्णवैर् भागवतैर् अभागवत-नमस्कारः
On Sat, 19 Jul 2025 at 07:05, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>
Jul 19
विश्वासो वासुकिजः (Vishvas Vasuki)
Jul 9
Re: [Samskrita] Re: Sanskrit accents
On Thu, 10 Jul 2025 at 06:57, Krishna Kashyap <kkashy...@gmail.com> wrote: Is it true that
unread,
Re: [Samskrita] Re: Sanskrit accents
On Thu, 10 Jul 2025 at 06:57, Krishna Kashyap <kkashy...@gmail.com> wrote: Is it true that
Jul 9
विश्वासो वासुकिजः (Vishvas Vasuki)
2
Jul 9
उपनिषदां स्मृतीनां च प्रामाणिकता
वैष्णवैः प्रयुक्ताः स्मृतयः काश्चन विशिष्टाः - शाण्डिल्यस्मृतिः, वृद्ध-हारित-स्मृतिः, पराशर-विशिष्ट-
unread,
उपनिषदां स्मृतीनां च प्रामाणिकता
वैष्णवैः प्रयुक्ताः स्मृतयः काश्चन विशिष्टाः - शाण्डिल्यस्मृतिः, वृद्ध-हारित-स्मृतिः, पराशर-विशिष्ट-
Jul 9
विश्वासो वासुकिजः (Vishvas Vasuki)
Jul 8
धर्मशास्त्रोपयोगिनो व्याकरण-न्यायाः
धर्मशास्त्राधिगतौ केचिद् व्याकरणन्याया उपादेया भान्ति। यथा - - प्रामाण्ये तारतम्यम् - बलवत्-
unread,
धर्मशास्त्रोपयोगिनो व्याकरण-न्यायाः
धर्मशास्त्राधिगतौ केचिद् व्याकरणन्याया उपादेया भान्ति। यथा - - प्रामाण्ये तारतम्यम् - बलवत्-
Jul 8
विश्वासो वासुकिजः (Vishvas Vasuki)
3
Jun 18
इतिहासः??
On Wed, 18 Jun 2025 at 17:02, लोकेश <lokeshh...@gmail.com> wrote: पुराणेतिहासयोः भिन्नः
unread,
इतिहासः??
On Wed, 18 Jun 2025 at 17:02, लोकेश <lokeshh...@gmail.com> wrote: पुराणेतिहासयोः भिन्नः
Jun 18
विश्वासो वासुकिजः (Vishvas Vasuki)
2
Jun 12
शचीपतिः
क्षम्यताम् - काशिकायाम्। On Fri, 13 Jun 2025 at 08:25, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas
unread,
शचीपतिः
क्षम्यताम् - काशिकायाम्। On Fri, 13 Jun 2025 at 08:25, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas
Jun 12
विश्वासो वासुकिजः (Vishvas Vasuki)
4
Jun 2
सङ्कल्पः कथम् अस्तु
On Mon, 2 Jun 2025 at 18:07, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>
unread,
सङ्कल्पः कथम् अस्तु
On Mon, 2 Jun 2025 at 18:07, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>
Jun 2
विश्वासो वासुकिजः (Vishvas Vasuki)
2
May 30
"स्ररीरीत्व[[??]]दि"ति
"तद्-अस्थानीकमुतचारुनामे"ति?? On Thu, 29 May 2025 at 06:34, विश्वासो वासुकिजः (Vishvas
unread,
"स्ररीरीत्व[[??]]दि"ति
"तद्-अस्थानीकमुतचारुनामे"ति?? On Thu, 29 May 2025 at 06:34, विश्वासो वासुकिजः (Vishvas
May 30
विश्वासो वासुकिजः (Vishvas Vasuki)
2
May 20
रौखं साम??
धन्योऽस्मि। On Tue, 20 May 2025 at 17:03, Dr Girijaprasad Shadangi <gpsha...@gmail.com> wrote
unread,
रौखं साम??
धन्योऽस्मि। On Tue, 20 May 2025 at 17:03, Dr Girijaprasad Shadangi <gpsha...@gmail.com> wrote
May 20
विश्वासो वासुकिजः (Vishvas Vasuki)
3
May 17
अस्पृश्यैः स्पृष्ट-हस्ती-नीतं
अस्पृश्य-स्पृष्टं हस्तानीतम् इति सूचितोऽस्मि On Sat, 17 May 2025 at 14:29, विश्वासो वासुकिजः (Vishvas
unread,
अस्पृश्यैः स्पृष्ट-हस्ती-नीतं
अस्पृश्य-स्पृष्टं हस्तानीतम् इति सूचितोऽस्मि On Sat, 17 May 2025 at 14:29, विश्वासो वासुकिजः (Vishvas
May 17
विश्वासो वासुकिजः (Vishvas Vasuki)
May 17
सामसु नौधस-श्यैतादिषु
किम् इदम् - ब्रह्म-सामसु नौधस-श्यैतादिषु [[??]] -- -- Vishvas /विश्वासः
unread,
सामसु नौधस-श्यैतादिषु
किम् इदम् - ब्रह्म-सामसु नौधस-श्यैतादिषु [[??]] -- -- Vishvas /विश्वासः
May 17
विश्वासो वासुकिजः (Vishvas Vasuki)
May 12
विकत्थनम्, प्रौढोक्तिः, आत्मोत्कर्षवचनम्
सम्मानाद् ब्राह्मणो नित्यमुद्विजेत विषादिव । अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥ १६२ ॥ इति मनुः।
unread,
विकत्थनम्, प्रौढोक्तिः, आत्मोत्कर्षवचनम्
सम्मानाद् ब्राह्मणो नित्यमुद्विजेत विषादिव । अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥ १६२ ॥ इति मनुः।
May 12
विश्वासो वासुकिजः (Vishvas Vasuki)
2
May 8
सामवेदे ब्रह्मयज्ञक्रमः
धन्योऽस्मि ब्रह्मन्! 🙏 On Thu, 8 May 2025 at 17:16, Dr Girijaprasad Shadangi <gpsha...@gmail.com
unread,
सामवेदे ब्रह्मयज्ञक्रमः
धन्योऽस्मि ब्रह्मन्! 🙏 On Thu, 8 May 2025 at 17:16, Dr Girijaprasad Shadangi <gpsha...@gmail.com
May 8
विश्वासो वासुकिजः (Vishvas Vasuki)
May 8
किम् इदम् > नारायणोपनिषद्भ्याम् ऋते इति?
किम् इदम् > नारायणोपनिषद्भ्याम् ऋते इति? -- -- Vishvas /विश्वासः
unread,
किम् इदम् > नारायणोपनिषद्भ्याम् ऋते इति?
किम् इदम् > नारायणोपनिषद्भ्याम् ऋते इति? -- -- Vishvas /विश्वासः
May 8
विश्वासो वासुकिजः (Vishvas Vasuki)
2
May 7
कट्वक
धन्योऽस्मि । On Thu, 8 May 2025 at 07:43, Gangadharan Nair <sivaga...@gmail.com> wrote:
unread,
कट्वक
धन्योऽस्मि । On Thu, 8 May 2025 at 07:43, Gangadharan Nair <sivaga...@gmail.com> wrote:
May 7
विश्वासो वासुकिजः (Vishvas Vasuki)
Apr 23
श्रीसूक्ते पाठभेदः
श्रीसूक्ते द्राविडपाठः - आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं सु॒वर्णां॑॑ हेम॒मालि॑नीम्। सू॒र्यां
unread,
श्रीसूक्ते पाठभेदः
श्रीसूक्ते द्राविडपाठः - आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं सु॒वर्णां॑॑ हेम॒मालि॑नीम्। सू॒र्यां
Apr 23
विश्वासो वासुकिजः (Vishvas Vasuki)
Apr 18
पञ्चकालप्रकाशे ऽस्पष्टांशाः
https://archive.org/details/panchakalaprakas015157mbp/page/n65/mode/2up इति ग्रन्थे किञ्चन पृष्ठं
unread,
पञ्चकालप्रकाशे ऽस्पष्टांशाः
https://archive.org/details/panchakalaprakas015157mbp/page/n65/mode/2up इति ग्रन्थे किञ्चन पृष्ठं
Apr 18
विश्वासो वासुकिजः (Vishvas Vasuki)
3
Mar 18
सारस्वत-क्रम-कथा
हृदयं-गमः परिहारो भगवतो भवतः। भाषा-शैल्य् अपि स्व-कुलोचिता 🙏 सन्देह-निवृत्तिर् अनेन जायते, सफलश् च
unread,
सारस्वत-क्रम-कथा
हृदयं-गमः परिहारो भगवतो भवतः। भाषा-शैल्य् अपि स्व-कुलोचिता 🙏 सन्देह-निवृत्तिर् अनेन जायते, सफलश् च
Mar 18
विश्वासो वासुकिजः (Vishvas Vasuki)
Mar 13
तान्त्रिकमन्त्रेषु च्छन्दः
तान्त्रिकमन्त्रेषु पद्य-भिन्नेषु च्छन्दोऽभिज्ञाने का प्रक्रिया, किञ्च प्रयोजनम्? -- -- Vishvas /
unread,
तान्त्रिकमन्त्रेषु च्छन्दः
तान्त्रिकमन्त्रेषु पद्य-भिन्नेषु च्छन्दोऽभिज्ञाने का प्रक्रिया, किञ्च प्रयोजनम्? -- -- Vishvas /
Mar 13
विश्वासो वासुकिजः (Vishvas Vasuki)
2
Feb 15
भोजनान्ते मन्त्राः
श्रीमता प्रदीपसिंहेन तैत्तिरीयारण्यकमन्त्रा उक्ताः, येन जिज्ञासितं ज्ञातम्। (अग्रेऽनुष्ठेयम्। ) On
unread,
भोजनान्ते मन्त्राः
श्रीमता प्रदीपसिंहेन तैत्तिरीयारण्यकमन्त्रा उक्ताः, येन जिज्ञासितं ज्ञातम्। (अग्रेऽनुष्ठेयम्। ) On
Feb 15
विश्वासो वासुकिजः (Vishvas Vasuki)
2
Feb 9
प्रभूत-गुणाः
https://archive.org/details/in.ernet.dli.2015.495556/page/n260/mode/1up इदं चाग्रिमं वाक्यम् - अथ यदि
unread,
प्रभूत-गुणाः
https://archive.org/details/in.ernet.dli.2015.495556/page/n260/mode/1up इदं चाग्रिमं वाक्यम् - अथ यदि
Feb 9
विश्वासो वासुकिजः (Vishvas Vasuki)
Feb 8
उछ्वास--निश्वास-रूपेण पट्-छताधिक-एकैक-विंशति-सहस्र-कृत्वः
प्रपन्नधर्मसारसमुच्चये ऽनेकत्रैवम् - > अजपामन्त्रस्य ब्रह्मा ऋषिः > देवी गायत्री छन्दः >
unread,
उछ्वास--निश्वास-रूपेण पट्-छताधिक-एकैक-विंशति-सहस्र-कृत्वः
प्रपन्नधर्मसारसमुच्चये ऽनेकत्रैवम् - > अजपामन्त्रस्य ब्रह्मा ऋषिः > देवी गायत्री छन्दः >
Feb 8
विश्वासो वासुकिजः (Vishvas Vasuki)
2
Feb 7
अकारादि-क्षकारान्त-होमः
On Thu, 6 Feb 2025 at 18:11, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>
unread,
अकारादि-क्षकारान्त-होमः
On Thu, 6 Feb 2025 at 18:11, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>
Feb 7