कदाचित् कान्तारे विहितवसतिर्नाथ! नियतं
नितान्ताऽकान्तारेरसुरकमठादन्धतमसः।
महाकष्टं प्राप्तः क्षणमपि न रोषं त्वमगमः
क्षमाया ईशित्रे भवतु भवते किञ्चन नमः॥
[कदाचित्। कान्तारे। विहित-वसतिः। नाथ!। नियतम्।
नितान्ता-अकान्तारेः। असुरकमठाद्। अन्धतमसः।
महाकष्टम्। प्राप्तः। क्षणम्। अपि। न। रोषम्। त्वम् अगमः।
क्षमायाः। ईशित्रे। भवतु। भवते। किञ्चन। नमः॥
]
{kadācit kāntāre vihitavasatirnātha! niyataṃ
nitāntā'kāntārerasurakamaṭhādandhatamasaḥ.
mahākaṣṭaṃ prāptaḥ kṣaṇamapi na roṣaṃ tvamagamaḥ
kṣamāyā īśitre bhavatu bhavate kiñcana namaḥ..}
Poetic Translation:
O Lord, in the woods you dwelled so serene,
When Kamaṭha, the dark foe, attacked unseen.
Yet not a moment did anger darken your gaze,
Master of Forbearance, to you, my praise.
---
This verse is from
Text name: Goḍipārśvanāthastotra
Author of text: Upādhyāya Yaśovijaya
Text description: 108 verses in praise of Goḍipārśvanātha by Mahopādhyāya Yaśovijaya.
Publishers: Jaina Sāhitya Varddhaka Sabhā (2017 VS)